| 
 
श्रीमद्भागवत महापुराण   
 
एकादशः स्कंधः - सप्तमोऽध्यायः  
 
उद्धवपृष्टेन भगवता तस्मै ज्ञानोपदेशकरणं तत्र प्रसङ्गेन अवधूतोपाखानमारभ्य तदीय चतुर्विंशति गुरुषु
 अष्टगुरुभ्य उपदेशग्रहण वर्णनम् -
 
 [ Right click to 'save audio as' for downloading Audio ] 
श्रीभगवानुवाच -( अनुष्टुप् )
 यदात्थ मां महाभाग तच्चिकीर्षितमेव मे ।
 ब्रह्मा भवो लोकपालाः स्वर्वासं मेऽभिकाङ्क्षिणः ॥ १ ॥
 मया निष्पादितं ह्यत्र देवकार्यमशेषतः ।
 यदर्थमवतीर्णोऽहमंशेन ब्रह्मणार्थितः ॥ २ ॥
 कुलं वै शापनिर्दग्धं नङ्क्ष्यत्यन्योन्यविग्रहात् ।
 समुद्रः सप्तमेऽह्न्येतां पुरीं च प्लावयिष्यति ॥ ३ ॥
 यर्ह्येवायं मया त्यक्तो लोकोऽयं नष्टमङ्गलः ।
 भविष्यत्यचिरात् साधो कलिनापि निराकृतः ॥ ४ ॥
 न वस्तव्यं त्वयैवेह मया त्यक्ते महीतले ।
 जनोऽधर्मरुचिर्भद्र भविष्यति कलौ युगे ॥ ५ ॥
 त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु ।
 मय्यावेश्य मनः सम्यक्समदृग् विचरस्व गाम् ॥ ६ ॥
 यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः ।
 नश्वरं गृह्यमाणं च विद्धि मायामनोमयम् ॥ ७ ॥
 पुंसोऽयुक्तस्य नानार्थो भ्रमः स गुणदोषभाक् ।
 कर्माकर्मविकर्मेति गुणदोषधियो भिदा ॥ ८ ॥
 तस्माद् युक्तेन्द्रियग्रामो युक्तचित्त इदं जगत् ।
 आत्मनीक्षस्व विततमात्मानं मय्यधीश्वरे ॥ ९ ॥
 ज्ञानविज्ञानसंयुक्त आत्मभूतः शरीरिणाम् ।
 अत्मानुभवतुष्टात्मा नान्तरायैर्विहन्यसे ॥ १० ॥
 दोषबुद्ध्योभयातीतो निषेधान्न निवर्तते ।
 गुणबुद्ध्या च विहितं न करोति यथार्भकः ॥ ११ ॥
 सर्वभूतसुहृच्छान्तो ज्ञानविज्ञाननिश्चयः ।
 पश्यन् मदात्मकं विश्वं न विपद्येत वै पुनः ॥ १२ ॥
 शुक उवाच -
 इत्यादिष्टो भगवता महाभागवतो नृप ।
 उद्धवः प्रणिपत्याह तत्त्वं जिज्ञासुरच्युतम् ॥ १३ ॥
 उद्धव उवाच -
 योगेश योगविन्यास योगात्मन् योगसंभव ।
 निःश्रेयसाय मे प्रोक्तस्त्यागः संन्यासलक्षणः ॥ १४ ॥
 त्यागोऽयं दुष्करो भूमन् कामानां विषयात्मभिः ।
 सुतरां त्वयि सर्वात्मन्नभक्तैरिति मे मतिः ॥ १५ ॥
 ( वसंततिलका )
 सोऽहं ममाहमिति मूढमतिर्विगाढ-
 स्त्वन्मायया विरचितात्मनि सानुबन्धे ।
 तत्त्वञ्जसा निगदितं भवता यथाहं
 संसाधयामि भगवन्ननुशाधि भृत्यम् ॥ १६ ॥
 सत्यस्य ते स्वदृश आत्मन आत्मनोऽन्यं
 वक्तारमीश विबुधेष्वपि नानुचक्षे ।
 सर्वे विमोहितधियस्तव माययेमे
 ब्रह्मादयस्तनुभृतो बहिरर्थभावाः ॥ १७ ॥
 तस्माद् भवन्तमनवद्यमनन्तपारं
 सर्वज्ञमीश्वरमकुण्ठविकुण्ठधिष्ण्यम् ।
 निर्विण्णधीरहमु ह वृजिनाभितप्तो
 नारायणं नरसखं शरणं प्रपद्ये ॥ १८ ॥
 श्रीभगवानुवाच -
 ( अनुष्टुप् )
 प्रायेण मनुजा लोके लोकतत्त्वविचक्षणाः ।
 समुद्धरन्ति ह्यात्मानमात्मनैवाशुभाशयात् ॥ १९ ॥
 आत्मनो गुरुरात्मैव पुरुषस्य विशेषतः ।
 यत् प्रत्यक्षानुमानाभ्यां श्रेयोऽसावनुविन्दते ॥ २० ॥
 पुरुषत्वे च मां धीराः साङ्ख्ययोगविशारदाः ।
 आविस्तरां प्रपश्यन्ति सर्वशक्त्युपबृंहितम् ॥ २१ ॥
 एक-द्वि-त्रि-चतुस्पादो बहुपादस्तथापदः ।
 बह्व्यः सन्ति पुरः सृष्टास्तासां मे पौरुषी प्रिया ॥ २२ ॥
 अत्र मां मृगयन्त्यद्धा युक्ता हेतुभिरीश्वरम् ।
 गृह्यमाणैः गुणैर्लिङ्गैरग्राह्यमनुमानतः ॥ २३ ॥
 अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
 अवधूतस्य संवादं यदोरमिततेजसः ॥ २४ ॥
 अवधूतं द्विजं कञ्चिच्चरन्तमकुतोभयम् ।
 कविं निरीक्ष्य तरुणं यदुः पप्रच्छ धर्मवित् ॥ २५ ॥
 यदुरुवाच -
 कुतो बुद्धिरियं ब्रह्मन् अकर्तुः सुविशारदा ।
 यामासाद्य भवाँल्लोकं विद्वान् चरति बालवत् ॥ २६ ॥
 प्रायो धर्मार्थकामेषु विवित्सायां च मानवाः ।
 हेतुनैव समीहन्ते आयुषो यशसः श्रियः ॥ २७ ॥
 त्वं तु कल्पः कविर्दक्षः सुभगोऽमृतभाषणः ।
 न कर्ता नेहसे किञ्चिज्जडोन्मत्तपिशाचवत् ॥ २८ ॥
 जनेषु दह्यमानेषु कामलोभदवाग्निना ।
 न तप्यसेऽग्निना मुक्तो गङ्गाम्भःस्थ इव द्विपः ॥ २९ ॥
 त्वं हि नः पृच्छतां ब्रह्मन्नात्मन्यानन्दकारणम् ।
 ब्रूहि स्पर्शविहीनस्य भवतः केवलात्मनः ॥ ३० ॥
 श्रीभगवानुवाच -
 यदुनैवं महाभागो ब्रह्मण्येन सुमेधसा ।
 पृष्टः सभाजितः प्राह प्रश्रयावनतं द्विजः ॥ ३१ ॥
 ब्राह्मण उवाच -
 सन्ति मे गुरवो राजन् बहवो बुद्ध्युपाश्रिताः ।
 यतो बुद्धिमुपादाय मुक्तोऽटामीह ताञ्छ्रुणु ॥ ३२ ॥
 पृथिवी वायुराकाशमापोऽग्निश्चन्द्रमा रविः ।
 कपोतोऽजगरः सिंधुः पतङ्गो मधुकृद् गजः ॥ ३३ ॥
 मधुहा हरिणो मीनः पिङ्गला कुररोऽर्भकः ।
 कुमारी शरकृत् सर्प ऊर्णनाभिः सुपेशकृत् ॥ ३४ ॥
 एते मे गुरवो राजंश्चतुर्विंशतिराश्रिताः ।
 शिक्षा वृत्तिभिरेतेषामन्वशिक्षमिहात्मनः ॥ ३५ ॥
 यतो यदनुशिक्षामि यथा वा नाहुषात्मज ।
 तत्तथा पुरुषव्याघ्र निबोध कथयामि ते ॥ ३६ ॥
 भूतैराक्रम्यमाणोऽपि धीरो दैववशानुगैः ।
 तद् विद्वान्न चलेन्मार्गादन्वशिक्षं क्षितेर्व्रतम् ॥ ३७ ॥
 शश्वत्परार्थसर्वेहः परार्थैकान्तसंभवः ।
 साधुः शिक्षेत भूभृत्तो नगशिष्यः परात्मताम् ॥ ३८ ॥
 प्राणवृत्त्यैव सन्तुष्येन्मुनिर्नैवेन्द्रियप्रियैः ।
 ज्ञानं यथा न नश्येत नावकीर्येत वाङ्मनः ॥ ३९ ॥
 विषयेष्वाविशन् योगी नानाधर्मेषु सर्वतः ।
 गुणदोषव्यपेतात्मा न विषज्जेत वायुवत् ॥ ४० ॥
 पार्थिवेष्विह देहेषु प्रविष्टस्तद्गुणाश्रयः ।
 गुणैर्न युज्यते योगी गन्धैर्वायुरिवात्मदृक् ॥ ४१ ॥
 ( मिश्र )
 अन्तहितश्च स्थिरजङ्गमेषु
 ब्रह्मात्मभावेन समन्वयेन ।
 व्याप्त्याव्यवच्छेदमसङ्गमात्मनो
 मुनिर्नभस्त्वं विततस्य भावयेत् ॥ ४२ ॥
 ( अनुष्टुप् )
 तेजोऽबन्नमयैर्भावैर्मेघाद्यैर्वायुनेरितैः ।
 न स्पृश्यते नभस्तद्वत् कालसृष्टैर्गुणैः पुमान् ॥ ४३ ॥
 स्वच्छः प्रकृतितः स्निग्धो माधुर्यस्तीर्थभूर्नृणाम् ।
 मुनिः पुनात्यपां मित्रमीक्षोपस्पर्शकीर्तनैः ॥ ४४ ॥
 तेजस्वी तपसा दीप्तो दुर्धर्षोदरभाजनः ।
 सर्वभक्ष्योऽपि युक्तात्मा नादत्ते मलमग्निवत् ॥ ४५ ॥
 क्वचिच्छन्नः क्वचित् स्पष्ट उपास्यः श्रेय इच्छताम् ।
 भुङ्क्ते सर्वत्र दातॄणां दहन् प्रागुत्तराशुभम् ॥ ४६ ॥
 स्वमायया सृष्टमिदं सदसल्लक्षणं विभुः ।
 प्रविष्ट ईयते तत्तत्स्वरूपोऽग्निरिवैधसि ॥ ४७ ॥
 विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः ।
 कलानामिव चन्द्रस्य कालेनाव्यक्तवर्त्मना ॥ ४८ ॥
 कालेन ह्योघवेगेन भूतानां प्रभवाप्ययौ ।
 नित्यावपि न दृश्येते आत्मनोऽग्नेर्यथार्चिषाम् ॥ ४९ ॥
 गुणैर्गुणानुपादत्ते यथाकालं विमुञ्चति ।
 न तेषु युज्यते योगी गोभिर्गा इव गोपतिः ॥ ५० ॥
 बुध्यते स्वे न भेदेन व्यक्तिस्थ इव तद्गतः ।
 लक्ष्यते स्थूलमतिभिरात्मा चावस्थितोऽर्कवत् ॥ ५१ ॥
 नातिस्नेहः प्रसङ्गो वा कर्तव्यः क्वापि केनचित् ।
 कुर्वन् विन्देत संतापं कपोत इव दीनधीः ॥ ५२ ॥
 कपोतः कश्चनारण्ये कृतनीडो वनस्पतौ ।
 कपोत्या भार्यया सार्धमुवास कतिचित् समाः ॥ ५३ ॥
 कपोतौ स्नेहगुणितहृदयौ गृहधर्मिणौ ।
 दृष्टिं दृष्ट्याङ्गमङ्गेन बुद्धिं बुद्ध्या बबन्धतुः ॥ ५४ ॥
 शय्यासनाटनस्थानवार्ताक्रीडाशनादिकम् ।
 मिथुनीभूय विस्रब्धौ चेरतुर्वनराजिषु ॥ ५५ ॥
 यं यं वाञ्छति सा राजंस्तर्पयन्त्यनुकम्पिता ।
 तं तं समनयत् कामं कृच्छ्रेणाप्यजितेन्द्रियः ॥ ५६ ॥
 कपोती प्रथमं गर्भं गृह्णन्ती काल आगते ।
 अण्डानि सुषुवे नीडे स्वपत्युः सन्निधौ सती ॥ ५७ ॥
 तेषु काले व्यजायन्त रचितावयवा हरेः ।
 शक्तिभिर्दुर्विभाव्याभिः कोमलाङ्गतनूरुहाः ॥ ५८ ॥
 प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्रवत्सलौ ।
 शृण्वन्तौ कूजितं तासां निर्वृतौ कलभाषितैः ॥ ५९ ॥
 तासां पतत्रैः सुस्पर्शैः कूजितैः मुग्धचेष्टितैः ।
 प्रत्युद्गमैरदीनानां पितरौ मुदमापतुः ॥ ६० ॥
 स्नेहानुबद्धहृदयावन्योन्यं विष्णुमायया ।
 विमोहितौ दीनधियौ शिशून् पुपुषतुः प्रजाः ॥ ६१ ॥
 एकदा जग्मतुस्तासामन्नार्थं तौ कुटुम्बिनौ ।
 परितः कानने तस्मिन्नर्थिनौ चेरतुश्चिरम् ॥ ६२ ॥
 दृष्ट्वा ताँल्लुब्धकः कश्चिद् यदृच्छातो वनेचरः ।
 जगृहे जालमातत्य चरतः स्वालयान्तिके ॥ ६३ ॥
 कपोतश्च कपोती च प्रजापोषे सदोत्सुकौ ।
 गतौ पोषणमादाय स्वनीडमुपजग्मतुः ॥ ६४ ॥
 कपोती स्वात्मजान् वीक्ष्य बालकाञ्जालसंवृतान् ।
 तानभ्यधावत् क्रोशन्ती क्रोशतो भृशदुःखिता ॥ ६५ ॥
 सासकृत्स्नेहगुणिता दीनचित्ताजमायया ।
 स्वयं चाबध्यत शिचा बद्धान् पश्यन्त्यपस्मृतिः ॥ ६६ ॥
 कपोतश्चात्मजान् बद्धानात्मनोऽप्यधिकान् प्रियान् ।
 भार्यां चात्मसमां दीनो विललापातिदुःखितः ॥ ६७ ॥
 अहो मे पश्यतापायमल्पपुण्यस्य दुर्मतेः ।
 अतृप्तस्याकृतार्थस्य गृहस्त्रैवर्गिको हतः ॥ ६८ ॥
 अनुरूपानुकूला च यस्य मे पतिदेवता ।
 शून्ये गृहे मां संत्यज्य पुत्रैः स्वर्याति साधुभिः ॥ ६९ ॥
 सोऽहं शून्ये गृहे दीनो मृतदारो मृतप्रजः ।
 जिजीविषे किमर्थं वा विधुरो दुःखजीवितः ॥ ७० ॥
 तान् तथैवावृताञ्छिग्भिर्मृत्युग्रस्तान् विचेष्टतः ।
 स्वयं च कृपणः शिक्षु पश्यन्नप्यबुधोऽपतत् ॥ ७१ ॥
 तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृहमेधिनम् ।
 कपोतकान् कपोतीं च सिद्धार्थः प्रययौ गृहम् ॥ ७२ ॥
 एवं कुटुंब्यशान्तात्मा द्वन्द्वारामः पतत्त्रिवत् ।
 पुष्णन् कुटुम्बं कृपणः सानुबन्धोऽवसीदति ॥ ७३ ॥
 यः प्राप्य मानुषं लोकं मुक्तिद्वारमपावृतम् ।
 गृहेषु खगवत् सक्तस्तमारूढच्युतं विदुः ॥ ७४ ॥
 
 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे सप्तमोऽध्यायः ॥ ७ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
 
 GO TOP 
 
 |