| 
 
श्रीमद्भागवत महापुराण   
 
एकादशः स्कंधः - पञ्चमोऽध्यायः  
 
भक्तिहीनपुरुषाणां निष्ठायाः प्रतियुगं पूजाविधानस्य च भेदवर्णनम् -  
 [ Right click to 'save audio as' for downloading Audio ] 
राजोवाच -भगवन्तं हरिं प्रायो न भजन्त्यात्मवित्तमाः ।
 तेषामशान्तकामानां का निष्ठाविजितात्मनाम् ॥ १ ॥
 चमस उवाच -
 ( अनुष्टुप् )
 मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह ।
 चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक् ॥ २ ॥
 य एषां पुरुषं साक्षादात्मप्रभवमीश्वरम् ।
 न भजन्त्यवजानन्ति स्थानाद्भ्रष्टाः पतन्त्यधः ॥ ३ ॥
 दूरे हरिकथाः केचिद् दूरेचाच्युतकीर्तनाः ।
 स्त्रियः शूद्रादयश्चैव तेऽनुकम्प्या भवादृशाम् ॥ ४ ॥
 विप्रो राजन्यवैश्यौ च हरेः प्राप्ताः पदान्तिकम् ।
 श्रौतेन जन्मनाथापि मुह्यन्त्याम्नायवादिनः ॥ ५ ॥
 कर्मण्यकोविदाः स्तब्धा मूर्खाः पण्डितमानिनः ।
 वदन्ति चाटुकान् मूढा यया माध्व्या गिरोत्सुकाः ॥ ६ ॥
 रजसा घोरसङ्कल्पाः कामुका अहिमन्यवः ।
 दाम्भिका मानिनः पापा विहसन्त्यच्युतप्रियान् ॥ ७ ॥
 ( मिश्र )
 वदन्ति तेऽन्योन्यमुपासितस्त्रियो
 गृहेषु मैथुन्यपरेषु चाशिषः ।
 यजन्त्यसृष्टान्नविधानदक्षिणं
 वृत्त्यै परं घ्नन्ति पशूनतद्विदः ॥ ८ ॥
 श्रिया विभूत्याभिजनेन विद्यया
 त्यागेन रूपेण बलेन कर्मणा ।
 जातस्मयेनांधधियः सहेश्वरान्
 सतोऽवमन्यन्ति हरिप्रियान् खलाः ॥ ९ ॥
 सर्वेषु शश्वत्तनुभृत्स्ववस्थितं
 यथा खमात्मानमभीष्टमीश्वरम् ।
 वेदोपगीतं च न शृण्वतेऽबुधा
 मनोरथानां प्रवदन्ति वार्तया ॥ १० ॥
 लोके व्यवायामिषमद्यसेवा
 नित्यास्तु जन्तोर्न हि तत्र चोदना ।
 व्यवस्थितिस्तेषु विवाहयज्ञ-
 सुराग्रहैरासु निवृत्तिरिष्टा ॥ ११ ॥
 धनं च धर्मैकफलं यतो वै
 ज्ञानं सविज्ञानमनुप्रशान्ति ।
 गृहेषु युञ्जन्ति कलेवरस्य
 मृत्युं न पश्यन्ति दुरन्तवीर्यम् ॥ १२ ॥
 यद् घ्राणभक्षो विहितः सुराया-
 तथा पशोरालभनं न हिंसा ।
 एवं व्यवायः प्रजया न रत्या
 इमं विशुद्धं न विदुः स्वधर्मम् ॥ १३ ॥
 ( अनुष्टुप् )
 ये त्वनेवंविदोऽसन्तः स्तब्धाः सदभिमानिनः ।
 पशून् द्रुह्यन्ति विश्रब्धाः प्रेत्य खादन्ति ते च तान् ॥ १४ ॥
 द्विषन्तः परकायेषु स्वात्मानं हरिमीश्वरम् ।
 मृतके सानुबन्धेऽस्मिन् बद्धस्नेहाः पतन्त्यधः ॥ १५ ॥
 ये कैवल्यमसम्प्राप्ता ये चातीताश्च मूढताम् ।
 त्रैवर्गिका ह्यक्षणिका आत्मानं घातयन्ति ते ॥ १६ ॥
 एते आत्महनोऽशान्ता अज्ञाने ज्ञानमानिनः ।
 सीदन्त्यकृतकृत्या वै कालध्वस्तमनोरथाः ॥ १७ ॥
 हित्वात्यायासरचिता गृहापत्यसुहृच्छ्रियः ।
 तमो विशन्त्योनिच्छन्तो वासुदेवपराङ्मुखाः ॥ १८ ॥
 राजोवाच -
 कस्मिन् काले स भगवान् किं वर्णः कीदृशो नृभिः ।
 नाम्ना वा केन विधिना पूज्यते तदिहोच्यताम् ॥ १९ ॥
 करभाजन उवाच -
 कृतं त्रेता द्वापरं च कलिरित्येषु केशवः ।
 नानावर्णाभिधाकारो नानैव विधिनेज्यते ॥ २० ॥
 कृते शुक्लश्चतुर्बाहुर्जटिलो वल्कलाम्बरः ।
 कृष्णाजिनोपवीताक्षान् बिभ्रद् दण्डकमण्डलू ॥ २१ ॥
 मनुष्यास्तु तदा शान्ता निर्वैराः सुहृदः समाः ।
 यजन्ति तपसा देवं शमेन च दमेन च ॥ २२ ॥
 हंसः सुपर्णो वैकुण्ठो धर्मो योगेश्वरोऽमलः ।
 ईश्वरः पुरुषोऽव्यक्तः परमात्मेति गीयते ॥ २३ ॥
 त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्त्रिमेखलः ।
 हिरण्यकेशस्त्रय्यात्मा स्रुक्स्रुवाद्युपलक्षणः ॥ २४ ॥
 तं तदा मनुजा देवं सर्वदेवमयं हरिम् ।
 यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्मवादिनः ॥ २५ ॥
 विष्णुर्यज्ञः पृश्निगर्भः सर्वदेव उरुक्रमः ।
 वृषाकपिर्जयन्तश्च उरुगाय इतीर्यते ॥ २६ ॥
 द्वापरे भगवाञ्छ्यामः पीतवासा निजायुधः ।
 श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः ॥ २७ ॥
 तं तदा पुरुषं मर्त्या महाराजोपलक्षणम् ।
 यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो नृप ॥ २८ ॥
 नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।
 प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः ॥ २९ ॥
 नारायणाय ऋषये पुरुषाय महात्मने ।
 विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः ॥ ३० ॥
 इति द्वापर उर्वीश स्तुवन्ति जगदीश्वरम् ।
 नानातन्त्रविधानेन कलावपि तथा शृणु ॥ ३१ ॥
 कृष्णवर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्रपार्षदम् ।
 यज्ञैः सङ्कीर्तनप्रायैर्यजन्ति हि सुमेधसः ॥ ३२ ॥
 ( वसंततिलका )
 ध्येयं सदा परिभवघ्नमभीष्टदोहं
 तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् ।
 भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं
 वन्दे महापुरुष ते चरणारविन्दम् ॥ ३३ ॥
 त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं
 धर्मिष्ठ आर्यवचसा यदगादरण्यम् ।
 मायामृगं दयितयेप्सितमन्वधावद्
 वन्दे महापुरुष ते चरणारविन्दम् ॥ ३४ ॥
 ( अनुष्टुप् )
 एवं युगानुरूपाभ्यां भगवान् युगवर्तिभिः ।
 मनुजैरिज्यते राजन् श्रेयसामीश्वरो हरिः ॥ ३५ ॥
 कलिं सभाजयन्त्यार्या गुणज्ञाः सारभागिनः ।
 यत्र सङ्कीर्तनेनैव सर्वः स्वार्थोऽभिलभ्यते ॥ ३६ ॥
 न ह्यतः परमो लाभो देहिनां भ्राम्यतामिह ।
 यतो विन्देत परमां शान्तिं नश्यति संसृतिः ॥ ३७ ॥
 कृतादिषु प्रजा राजन् कलाविच्छन्ति संभवम् ।
 कलौ खलु भविष्यन्ति नारायणपरायणाः ॥ ३८ ॥
 क्वचित् क्वचिन्महाराज द्रविडेषु च भूरिशः ।
 ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ॥ ३९ ॥
 कावेरी च महापुण्या प्रतीची च महानदी ।
 ये पिबन्ति जलं तासां मनुजा मनुजेश्वर ।
 प्रायो भक्ता भगवति वासुदेवेऽमलाशयाः ॥ ४० ॥
 ( मिश्र )
 देवर्षिभूताप्तनृणां पितॄणां
 न किङ्करो नायमृणी च राजन् ।
 सर्वात्मना यः शरणं शरण्यं
 गतो मुकुन्दं परिहृत्य कर्तम् ॥ ४१ ॥
 स्वपादमूलं भजतः प्रियस्य
 त्यक्तान्यभावस्य हरिः परेशः ।
 विकर्म यच्चोत्पतितं कथञ्चिद्
 धुनोति सर्वं हृदि सन्निविष्टः ॥ ४२ ॥
 श्रीनारद उवाच -
 ( अनुष्टुप् )
 धर्मान् भागवतानित्थं श्रुत्वाथ मिथिलेश्वरः ।
 जायन्तेयान् मुनीन् प्रीतः सोपाध्यायो ह्यपूजयत् ॥ ४३ ॥
 ततोऽन्तर्दधिरे सिद्धाः सर्वलोकस्य पश्यतः ।
 राजा धर्मानुपातिष्ठन्नवाप परमां गतिम् ॥ ४४ ॥
 त्वमप्येतान् महाभाग धर्मान् भागवताञ्छ्रुतान् ।
 आस्थितः श्रद्धया युक्तो निःसङ्गो यास्यसे परम् ॥ ४५ ॥
 युवयोः खलु दम्पत्योर्यशसा पूरितं जगत् ।
 पुत्रतामगमद् यद् वां भगवान् ईश्वरो हरिः ॥ ४६ ॥
 दर्शनालिङ्गनालापैः शयनासनभोजनैः ।
 आत्मा वां पावितः कृष्णे पुत्रस्नेहं प्रकुर्वतोः ॥ ४७ ॥
 ( वसंततिलका )
 वैरेण यं नृपतयः शिशुपालपौण्ड्र-
 शाल्वादयो गतिविलासविलोकनाद्यैः ।
 ध्यायन्त आकृतधियः शयनासनादौ
 तत्साम्यमापुरनुरक्तधियां पुनः किम् ॥ ४८ ॥
 ( अनुष्टुप् )
 मापत्यबुद्धिमकृथाः कृष्णे सर्वात्मनीश्वरे ।
 मायामनुष्यभावेन गूढैश्वर्ये परेऽव्यये ॥ ४९ ॥
 भूभारासुरराजन्य हन्तवे गुप्तये सताम् ।
 अवतीर्णस्य निर्वृत्यै यशो लोके वितन्यते ॥ ५० ॥
 शुक उवाच -
 एतच्छ्रुत्वा महाभागो वसुदेवोऽतिविस्मितः ।
 देवकी च महाभागा जहतुर्मोहमात्मनः ॥ ५१ ॥
 इतिहासमिमं पुण्यं धारयेद् यः समाहितः ।
 स विधूयेह शमलं ब्रह्मभूयाय कल्पते ॥ ५२ ॥
 
 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे पञ्चमोऽध्यायः ॥ ५ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
 
 GO TOP 
 
 |