श्रीमद्‌भागवत महापुराण

पञ्चमः स्कन्धः - द्वितीयोऽध्यायः

आग्नीध्रवर्णनम् -

[ Right click to 'save audio as' for downloading Audio ]

श्रीशुक उवाच
एवं पितरि सम्प्रवृत्ते तदनुशासने वर्तमान
आग्नीधोजम्बूद्वीपौकसः प्रजा औरसवद्धर्मावेक्षमाण
पर्यगोपायत् ॥ १ ॥
स च कदाचित्पितृलोककामः सुरवर-
वनिताक्रीडाचलद्रोण्यां भगवन्तं विश्वसृजां
पतिमाभृतपरिचर्योपकरण आत्मैकाग्र्येण
तपस्त्वाराधयाम्बभूव ॥ २ ॥
तदुपलभ्य भगवानादिपुरुषः सदसि गायन्तीं
पूर्वचित्तिं नामाप्सरसमभियापयामास ॥ ३ ॥
सा च तदाश्रमोपवनमतिरमणीयं विविध-
निबिडविटपिविटपनिकरसंश्लिष्टपुरटलतारूढ-
स्थलविहङ्गममिथुनैः प्रोच्यमानश्रुतिभिः
प्रतिबोध्यमानसलिलकुक्कुटकारण्डवकलहंसादिभि-
र्विचित्रमुपकूजितामलजलाशयकमलाकरमुपबभ्राम ॥ ४ ॥
तस्याः सुललितगमनपदविन्यासगति-
विलासायाश्चानुपदं खणखणायमानरुचिर-
चरणाभरणस्वनमुपाकर्ण्य नरदेवकुमारः
समाधियोगेनामीलितनयननलिनमुकुलयुगल -
मीषद्विकचय्य व्यचष्ट ॥ ५ ॥
तामेवाविदूरे मधुकरीमिव सुमनस उप-
जिघ्रन्तीं दिविजमनुजमनोनयनाह्लाददुघैर्गति-
विहारव्रीडाविनयावलोकसुस्वराक्षरावयवैर्मनसि
नृणां कुसुमायुधस्य विदधतीं विवरं निजमुख-
विगलितामृतासवसहासभाषणामोदमदान्धमधुकर-
निकरोपरोधेन द्रुतपदविन्यासेन वल्गुस्पन्दनस्तन-
कलशकबरभाररशनां देवीं तदवलोकनेन विवृता-
वसरस्य भगवतो मकरध्वजस्य वशमुपनीतो
जडवदिति होवाच ॥ ६ ॥
कात्वंचिकीर्षसि च किं मुनिवर्य शैले
     मायाऽसि कापि भगवत्परदेवतायाः ।
विज्ये बिभर्षि धनुषी सुहृदात्मनोऽर्थे
     किं वा मृगान्गृगयसे विपिनेप्रमत्तान् ॥ ७ ॥
बाणाविमौ भगवतः शतपत्रपत्रौ
     शान्तावपुङ्खरुचिरावतितिग्मदन्तौ ।
कस्मै युयुङ्‌क्षसि वने विचरन्न विद्मः
     क्षेमाय नो जडधियां तव विक्रमोऽस्तु ॥ ८ ॥
शिष्या इमे भगवतः परितः पतन्ति
     गायन्ति साम सरहस्यमजस्रमीशम् ।
युष्मच्छिखाविलुलिताः सुमनोऽभिवृष्टीः
     सर्वे भजन्त्यृषिगणा इव वेदशाखाः ॥ ९ ॥
वाचं परं चरणपञ्जरतित्तिरीणां
     ब्रह्मन्नरूपमुखरां शृणवाम तुभ्यम् ।
लब्धा कदम्बरुचिरङ्कविटङ्कबिम्बे
     यस्यामलातपरिधिः क्व च वल्कलं ते ॥ १० ॥
किं सम्भृतं रुचिरयोर्द्विज शृङ्गयोस्ते
     मध्ये कृशो वहसि यत्र दृशिः श्रिता मे ।
पङ्कोऽरुणः सुरभिरात्मविषाण ईदृग्
     येनाश्रमं सुभग मे सुरभीकरोषि ॥ १ १ ॥
लोकं प्रदर्शय सुहृत्तम तावकं मे
     यत्रत्य इत्थमुरसावयवावपूर्वौ ।
अस्मद्विधस्य मनउन्नयनौ बिभर्ति
     बह्वद्‌भुतं सरसराससुधादि वक्त्रे ॥ १२ ॥
कावाऽऽत्मवृत्तिरदनाद्धविरङ्गवाति
     विष्णोःकलास्यनिमिषोन्मकरौ च कर्णौ ।
उद्विग्नमीनयुगलं द्विजपङ्क्तिशोचि-
     रासन्नभृङ्गनिकरं सर इन्मुखं ते ॥ १३ ॥
योऽसौत्वयाकरसरोजहतः पतङ्गो
     दिक्षु भ्रमन् भ्रमत एजयतेऽक्षिणी मे ।
मुक्तं न ते स्मरसि वक्रजटावरूथं
     कष्टोऽनिलो हरति लम्पट एष नीवीम् ॥ १४ ॥
रूपं तपोधन तपश्चरतां तपोघ्नं
     ह्येतत्तु केन तपसा भवतोपलब्धम् ।
चर्तुं तपोऽर्हसि मया सह मित्र मह्यं
     किं वा प्रसीदति स वै भवभावनो मे ॥ १५ ॥
न त्वां त्यजामि दयितं द्विजदेवदत्तं
     यस्मिन्मनो दृगपि नो न वियाति लग्नम् ।
मां चारुशृङ्ग्यर्हसि नेतुमनुव्रतं ते
     चित्त यतः प्रतिसरन्तु शिवाः सचिव्यः ॥ १६ ॥
श्रीशुकउवाच
इति ललनानुनयातिविशारदो ग्राम्यवैदध्यया
परिभाषया तां विबुधवधूं विबुधमतिरधि-
सभाजयामास ॥ १७ ॥
सा च ततस्तस्य वीरयूथपतेर्बुद्धिशील-
रूपवयःश्रियौदार्येण पराक्षिप्तमनास्तेन सहा-
युतायुतपरिवत्सरोपलक्षणं कालं जम्बूद्वीपपतिना
भौमस्वर्गभोगान् बुभुजे ॥ १८ ॥
तस्यामु ह वाआत्मजान् स राजवरआग्नीध्रो
नाभिकिम्पुरुषहरिवर्षेलावृतरम्यकहिरण्मय-
कुरुभद्राश्वकेतुमालसंज्ञान्नवपुत्रानजनयत् ॥ १९ ॥
सा सूत्वाथ सुतान्नवानुवत्सरं गृह एवापहाय
पूर्वचित्तिर्भूय एवाजं देवमुपतस्थे ॥ २० ॥
आग्नीधसुतास्ते मातुरनुग्रहादौत्पत्तिकेनैव
संहननबलोपेताःपित्रा विभक्ताआत्मतुल्यनामानि
य्थाभागं जम्बूद्वीपवर्षाणि बुभुजुः ॥ २१ ॥
आग्नीध्रो राजाऽतृप्तः कामानामप्सरमेवानुदिन-
मधिमन्यमानस्तस्याः सलोकतां श्रुतिभिरवारुरुन्ध
यत्र पितरो मादयन्ते ॥ २२ ॥
सम्परेते पितरि नव भ्रातरो मेरुदुहितॄर्मेरुदेवीं
प्रतिरूपामुग्रदंष्ट्रीं लतां रम्यां श्यामां नारीं भद्रां
देववीतिमितिसंज्ञा नवोदवहन् ॥ २३ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे आग्नीध्रवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP