अग्निपुराणम्

षड्त्रिंशोऽध्यायः

विष्णुपवित्रारोपणविधिः -


अग्निरुवाच -
प्रातःस्नानादिकं कृत्वा द्वारपालान् प्रपूज्य च ।
प्रविश्य गुप्ते देशे च समाकृष्याथ धारयेत् ॥ १ ॥
पूर्वाधिवासितं द्रव्यं वस्त्राभरणगन्धकम् ।
निरस्य सर्वनिर्माल्यं देवं संस्थाप्य पूजयेत् ॥ २ ॥
पञ्चामृतैः कषायैश्च शुद्धगन्धोदकैस्ततः ।
पूर्वाधिवासितं दद्याद् वस्त्रं गन्धं च पुष्पकम् ॥ ३ ॥
अग्नौ हुत्वा नित्यवच्च देवं सम्प्रार्थयेन्नमेत् ।
समर्प्य कर्म देवाय पूजां नैमित्तिकीं चरेत् ॥ ४ ॥
द्वारपालविष्णुकुम्भवर्धनीः प्रार्थयेद्धरिम् ।
अतो देवेति मन्त्रेण मूलमन्त्रेण कुम्भके ॥ ५ ॥
कृष्ण कृष्ण नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम् ।
पवित्रीकरणार्थाय वर्षपूजाफलप्रदम् ॥ ६ ॥
पवित्रकं कुरुध्वाद्य यन्मया दुष्कृतं कृतम् ।
शुद्धो भवाम्यहं देव त्वत्प्रसादात् सुरेश्वर ॥ ७ ॥
पवित्रञ्च हृदाद्यैस्तु आत्मानमभिषिच्य च ।
विष्णुकुम्भञ्च सम्प्रोक्ष्य व्रजेद्देवसमीपतः ॥ ८ ॥
पवित्रमात्मने दद्याद्रक्षाबन्धं विसृज्य च ।
गृहाण ब्रह्मसूत्रञ्च यन्मया कल्पितं प्रभो ॥ ९ ॥
कर्मणां पूरणार्थाय यथा दोषो न मे भवेत् ।
द्वारपालासनगुरुमुख्यानाञ्च पवित्रकम् ॥ १० ॥
कनिष्ठादि च देवाय वनमालाञ्च मूलतः ।
हृदादिविश्वक्‌सेनान्ते पवित्राणि समर्पयेत् ॥ ११ ॥
वह्नौ हुत्वाग्निवर्तिभ्यो विष्ण्वादिभ्यः पवित्रकम् ।
प्रार्च्य पूर्णाहुतिं दद्यात् प्रायश्चित्ताय मूलतः ॥ १२ ॥
अष्टोत्तरशतं वापि पञ्चोपनिषदैस्ततः ।
मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः ॥ १३ ॥
इयं सांवत्सरी पूजा तवास्तु गरुडध्वज ।
वनमाला यथा देव कौस्तुभं सततं हृदि ॥ १४ ॥
तद्वत् पवित्रतन्तूंश्च पूजां च हृदये वह ।
कामतोऽकामतो वापि यत्कृतं नियमार्चने ॥ १५ ॥
विधिना विघ्नलोपेन परिपूर्णं तदस्तु मे ।
प्रार्थ्यं नत्वा क्षमाप्याथ पवित्रं मस्तकेऽर्पयेत् ॥ १६ ॥
दत्वा बलिं दक्षिणाभिर्वैष्णवन्तोषयेद्‌ गुरुम् ।
विप्रान् भोजनवस्त्राद्यैर्दिवसं पक्षमेव वा ॥ १७ ॥
पवित्रं स्नानकाले च अवतार्य समर्पयेत् ।
अनिवारितमन्नाद्यं दद्याद्‌भुङ्‌क्तेथ च स्वयम् ॥ १८ ॥
विसर्जनेऽह्नि सम्पूज्य पवित्राणि विसर्जयेत् ।
सांवत्सरीमिमां पूजां सम्पाद्य विधिवन्मम ॥ १९ ॥
व्रज पवित्रकेदानीं विष्णुलोकं विसर्जितः ।
मध्ये सोमेशयोः प्रार्च्य विष्वक्‌सेनं हि तस्य च ॥ २० ॥
पवित्राणि समभ्यर्च्य ब्राह्मणाय समर्पयेत् ।
यावन्तस्तन्तवस्तस्मिन् पवित्रे परिकल्पिताः ॥ २१ ॥
तावद्युगसहस्राणि विष्णुलोके महीयते ।
कुलानां शतमुद्धृत्य दश पूर्वान् दशापरान् ।
विष्णुलोकं तु संस्थाप्य स्वयं मुक्तिमवाप्नुयात् ॥ २२ ॥
इति आदिमहापुराणे आग्नेये
विष्णुपवित्रारोपणविधिनिरूपणं नाम षट्‌त्रिंशोऽध्यायः ॥


GO TOP