अग्निपुराणम् 
ऊनत्रिंशोऽध्यायः   
मंत्रसाधनविधिः सर्वतोभद्रादिमण्डललक्षणानि च -   
नारद उवाच -   
साधकः साधयेन्मन्त्रं देवतायतनादिके  ।  
शुद्धभूमौ गृहे प्रार्च्य मण्डले हरिमीश्वरम् ॥ १ ॥  
चतुरस्त्रीकृते क्षेत्रे मण्डलादीनि वै लिखेत्  ।  
रसबाणाक्षिकोष्ठेषु सर्वतोभद्रमालिखेत्  ॥ २ ॥  
षट्त्रिंशत्कोष्ठकैः पद्मं पीठं पङ्क्त्या बहिर्भवेत्  ।  
द्वाभ्यान्तु वीथिका तस्माद् द्वाभ्यां द्वाराणि दिक्षु च  ॥ ३ ॥  
वर्तुलं भ्रामयित्वा तु पद्मक्षेत्रं पुरोदितम् ।  
पद्मार्धे भामयित्वा तु भागं द्वादशमं बहिः ॥ ४ ॥  
विभज्य भ्रामयेच्छेषं चतुःक्षेत्रन्तु वर्तुलम् ।  
प्रथमं कर्णिकाक्षेत्रं केशराणां द्वितीयकम् ॥ ५ ॥  
तृतीयं दलसन्धीनां दलाग्राणां चतुर्थकम् ।  
प्रसार्य कोणसूत्राणि कोणदिङ्मध्यमन्ततः  ॥ ६ ॥  
निधाय केशराग्रे तु दलसन्धींस्तु लाञ्छयेत्  ।  
पातयित्वाथ सूत्राणि तत्र पत्राष्टकं लिखेत्  ॥ ७ ॥  
दलसन्ध्यन्तरालन्तु मानं मध्ये निधाय तु  ।  
दलाग्रं भ्रामयेत्तेन तदग्रं तदनन्तरम् ॥ ८ ॥  
तदन्तरालं तत्पार्श्वे कृत्वा बाह्यक्रमेण च  ।  
केशरे तु लिखेद् द्वौ द्वौ दलमध्ये ततः पुनः  ॥ ९ ॥  
पद्मलक्ष्मैतत्सामान्यं द्विषट्कदलमुच्यते  ।  
कर्णिकार्धेन मानेन प्राक्संस्थं भ्रामयेत् क्रमात्  ॥ १० ॥  
तत्पार्श्वे भ्रमयोगेन कुण्डल्यः षड् भवन्ति हि  ।  
एवं द्वादश मत्स्याः स्युर्द्विषट्कदलकञ्च तैः  ॥ ११ ॥  
पञ्चपत्राभिसिद्ध्यर्थं मत्स्यं कृत्वैवमब्जकम् ।  
व्योमरेखाबहिः पीठन्तत्र कोष्टानि मार्जयेत्  ॥ १२ ॥  
त्रीणि कोणेषु पादार्थं द्विद्विकान्यपराणि तु  ।  
चतुर्दिक्षु विलिप्तानि गात्रकाणि भवन्त्युत  ॥ १३ ॥  
ततः पङ्क्तिद्वयं दिक्षु वीथ्यर्थन्तु विलोपयेत्  ।  
द्वाराण्याशासु कुर्वीत चत्वारि चतसृष्वपि  ॥ १४ ॥  
द्वाराणां पार्श्वतः शोभा अष्टौ कुर्याद्विचक्षणः  ।  
तत्पार्श्व उपशोभास्तु तावत्यः परिकीर्तिताः  ॥ १५ ॥  
समीप उपशोभानां कोणास्तु परिकीर्तिताः  ।  
चतुर्दिक्षु ततो द्वे द्वे चिन्तयेन्मध्यकोष्ठकैः  ॥ १६ ॥  
चत्वारि बाह्यतो मृज्यादेकैकं पार्श्वयोरपि  ।  
शोभार्थं पार्श्वयोस्त्रीणि त्रीणि लुम्पेद्दलस्य तु  ॥ १७ ॥  
तद्वद्विपर्यये कुर्यादुपशोभां ततः परम् ।  
कोणस्यान्तर्बहिस्त्रीणि चिन्तयेद्द्विर्विभेदतः  ॥ १८ ॥  
एवं षोडशकोष्ठं स्यादेवमन्यत्तु मण्डलम् ।  
द्विषट्कभागे षट्त्रिंशत्पदं पद्मन्तु वीथिका  ॥ १९ ॥  
एका पङ्क्तिः प्राभ्यां तु द्वारशोभादि पूर्ववत्  ।  
द्वादशाङ्गुलिभिः पद्ममेकहस्ते तु मण्डले  ॥ २० ॥  
द्विहस्ते हस्तमात्रं स्याद्वृद्ध्या द्वारेण वाचरेत्  ।  
अपीठञ्चतुरस्रं स्याद्विकरञ्चक्रपङ्कजम् ॥ २१ ॥  
पद्मार्धं नवभिः प्रोक्तं नाभिस्तु तिसृभिः स्मृता  ।  
अष्टाभिर्द्वारकान् कुर्यान्नेमिन्तु चतुरङ्गुलैः  ॥ २२ ॥  
त्रिधा विभज्य च क्षेत्रमन्तर्द्वाभ्यामथाङ्कयेत्  ।  
पञ्चान्तस्वरसिद्ध्यर्थं तेष्वस्फाल्य लिखेदरान्  ॥ २३ ॥  
इन्दीवरदलाकारानथवा मातुलाङ्गवत्  ।  
पद्मपत्रायतान्वापि लिखेदिच्छानुरूपतः  ॥ २४ ॥  
भ्रामयित्वा बहिर्नेमावरसन्ध्यन्तरे स्थितः  ।  
भ्रामयेदरमूलन्तु सन्धिमध्ये व्यवस्थितः  ॥ २५ ॥  
अरमध्ये स्थितो मधमरणिं भ्रामयेत् समम् ।  
एवं सिद्ध्यन्तराः सम्यक् मातुलाङ्गनिभाः समाः  ॥ २६ ॥  
विभज्य सप्तधा क्षेत्रं चतुर्दशकरं समम् ।  
द्विधा कृते शतं ह्यत्र षण्णवत्यधिकानि तु  ॥ २७ ॥  
कोष्टकानि चतुर्भिस्तैः मध्ये भद्रं समालिखेत्  ।  
परितो विसृजेद्वीथ्यै तथा दिक्षु समालिखेत्  ॥ २८ ॥  
कमलानि पुनर्वीथ्यै परितः परिमृज्य तु  ।  
द्वे द्वे मध्यमकोष्ठे तु ग्रीवार्थं दिक्षु लोपयेत्  ॥ २९ ॥  
चत्वारि बाह्यतः पश्चात्त्रीणि त्रीणि तु लोपयेत्  ।  
ग्रीवापार्श्वे बहिस्त्वेका शोभा सा परिकीर्तिता  ॥ ३० ॥  
विमृज्य बाह्यकोणेषु सप्तान्तस्त्रीणि मार्जयेत्  ।  
मण्डलं नवभागं स्यान्नवव्यूहं हरिं यजेत्  ॥ ३१ ॥  
पञ्चविंशतिकव्यूहं मण्डलं विश्वरूपगम् ।  
द्वात्रिंशद्धस्तकं क्षेत्रं भक्तं द्वात्रिंशता समम् ॥ ३२ ॥  
एवं कृते चतुर्विंशत्यधिकन्तु सहस्रकम् ।  
कोष्ठकानां समुद्दिष्टं मध्ये षोडशकोष्ठकैः  ॥ ३३ ॥  
भद्रकं परिलिख्याथ पार्श्वे पङ्क्तिं विमृज्य तु  ।  
ततः षोडशभिः कोष्टैः दिक्षु भद्राष्टकं लिखेत्  ॥ ३४ ॥  
ततोपि पङ्क्तिं सम्मृज्य तद्वत् षोडशभद्रकम् ।  
लिखित्वा परितः पङ्क्तिं विमृज्याथ प्रकल्पयेत्  ॥ ३५ ॥  
द्वारद्वादशकं दिक्षु त्रीणि त्रीणि यथाक्रमम् ।  
षड्भिः परिलुप्यान्तर्मध्ये चत्वारि पार्श्वयोः  ॥ ३६ ॥  
चत्वार्यन्तर्बहिर्द्वे तु शोभार्थं परिमृज्य तु  ।  
उपद्वारप्रसिद्ध्यर्थं त्रीण्यन्तः पञ्च बाह्यतः  ॥ ३७ ॥  
परिमृज्य तथा शोभां पूर्ववत् परिकल्पयेत्  ।  
बहिः कोणेषु सप्तान्तस्त्रीणि कोष्ठानि मार्जयेत्  ॥ ३८ ॥  
पञ्चविंशतिकव्यूहे परं ब्रह्म यजेत् शुभे  ।  
मध्ये पूर्वादितः पद्मे वासुदेवादयः क्रमात्  ॥ ३९ ॥  
वराहं पूजयित्वा च पूर्वपद्मे ततः क्रमात्  ।  
व्यूहान् सम्पूजयेत्तावत् यावत् षड्विंशमो भवेत्  ॥ ४० ॥  
यथोक्तं व्यूहमखिलमेकस्मिन् पङ्कजे क्रमात्  ।  
यष्टव्यमिति यत्नेन प्रचेता मन्यतेऽध्वरम् ॥ ४१ ॥  
सप्तन्तु मूर्तिभेदेन विभक्तं मन्यतेऽच्युतम् ।  
चत्वारिंशत्करं क्षेत्रं ह्युत्तरं विभजेत् क्रमात्  ॥ ४२ ॥  
एकैकं सप्तधा भूयस्तथैकैकं द्विधा पुनः  ।  
चतुःषष्ट्युत्तरं सप्तशतान्येकं सहस्रकम् ॥ ४३ ॥  
कोष्ठकानां भद्रकञ्च मध्ये षोडशकोष्ठकैः  ।  
पार्श्वे वीथीं ततश्चाष्टभद्राण्यथ च वीथिका  ॥ ४४ ॥  
षोडशाब्जान्यथो वीथी चतुर्विंशतिपङ्कजम् ।  
वीथीपद्मानि द्वात्रिंशत् पङ्क्तिवीथिकजान्यथ  ॥ ४५ ॥  
चत्वारिंशत्ततो वीथी शेषपङ्क्तित्रयेण च  ।  
द्वारशोभोपशोभाः स्युर्दिक्षु मध्ये विलोप्य च  ॥ ४६ ॥  
द्विचतुः षड्द्वारसिद्ध्यै चतुर्दिक्षु विलोपयेत्  ।  
पञ्च त्रीण्येककं बाह्ये शोभोपद्वारसिद्धये  ॥ ४७ ॥  
द्वाराणां पार्श्वयोरन्तः षड् वा चत्वारि मध्यतः  ।  
द्वे द्वे लुम्पेदेवमेव षड् भवन्त्युपशोभिकाः  ॥ ४८ ॥  
एकस्यां दिशि सङ्ख्याः स्युः चतस्रः प्रिसङ्ख्यया ।  
एकैकस्यां दिशि त्रीणि द्वाराण्यपि भवन्त्युत  ॥४९॥  
पञ्च पञ्च तु कोणेषु पङ्क्तौ पङ्क्तौ क्रमात् मृजेत् ।  
कोष्टकानि भवेदेवं मर्त्येष्ट्यं मण्डलं शुभम् ॥५० ॥  
इति आदिमहापुराणे आग्नेये  
सर्वतोभद्रादिमण्डललक्षणवर्णनं नाम ऊनत्रिंशोऽध्यायः 
  
GO TOP 
 
  
 |