अग्निपुराणम् 
अष्टाविंशोध्यायः   
अभिषेकविधानम्  -   
नारद उवाच -   
अभिषेकं प्रवक्ष्यामि यथाचार्यस्तु पुत्रकः  ।  
सिद्धिभाक् साधको येन रोगी रोगाद्विमुच्यते  ॥ १ ॥  
राज्यं राजा सुतं स्त्रीञ्च प्राप्नुयान्मलनाशनम् ।  
मूर्तिकुम्भान् सुरत्नाढ्यान्मध्यपूर्वादितो न्यसेत्  ॥ २ ॥  
सहस्रावर्तितान् कुर्यादथवा शतवर्तितान्  ।  
मण्डपे मण्डले विष्णुं प्राच्यैशान्याञ्च पीठिके  ॥ ३ ॥  
निवेश्य शकलीकृत्य पुत्रकं साधकादिकम् ।  
अभिषेकं समभ्यर्च्य कुर्याद्गीतादिपूर्वकम् ॥ ४ ॥  
दद्याच्च योगपीठादींस्त्वनुग्राह्यास्त्वया नराः  ।  
गुरुश्च समयान् ब्रूयाद् गुप्तः शिष्योथ सर्वभाक्  ॥ ५ ॥  
इति आदिमहापुराणे आग्नेये  
आचार्याभिषेविधिवर्णनं नाम अष्टाविंशोऽध्यायः 
  
GO TOP 
 
  
 |