॥ विष्णुपुराणम् ॥

पञ्चमः अंशः

॥ अष्टत्रिंशोऽध्यायः ॥

श्रीपराशर उवाच
अर्जुनोऽपि तदान्वीक्ष्य रामकृष्णकलेवरे ।
संस्कारं लम्भयामास तथान्येषामनुक्रमात् ॥ १ ॥
अष्टौ महिष्यः कथिता रुक्मिणीप्रमुखास्तु याः ।
उपगुह्य हरेर्देहं विविशुस्ता हुताशनम् ॥ २ ॥
रेवती चापि रामस्य देहमाश्लिष्य सत्तमा ।
विवेश ज्वलितं वाह्निं तत्सङ्‍गाह्लादशीतलम् ॥ ३ ॥
उग्रसेनस्तु तच्छ्रुत्वा तथैवानकदुन्दुभिः ।
देवकी रोहिणी चैव विविशुर्जातवेदसम् ॥ ४ ॥
ततोर्जुनः प्रेतकार्यं कृत्वा तेषां यथाविधि ।
निश्चक्राम जनं सर्वं गृहीत्वा वज्रमेव च ॥ ५ ॥
द्वारवत्या विनिष्क्रान्ताः कृष्णपत्‍न्यः सहस्रशः ।
वज्रं जनं च कौतेयः पालयञ्चनकैर्ययौ ॥ ६ ॥
सभा सुधर्मा कृष्णेन मर्त्यलोके समुज्झिते ।
स्वर्गं जगाम मैत्रेय पारिजातश्च पादपः ॥ ७ ॥
यस्मिन्दिने हरिर्यातो दिवं सन्त्यज्य मेदिनीम् ।
तस्मिन्नेवावतीर्णोऽयं कालकायो बली कलिः ॥ ८ ॥
प्लावयामास तां शून्यां द्वारकां च महोदधिः ।
वासुदेवगृहं त्वेकं न प्लावयति सागरः ॥ ९ ॥
नातिक्रान्तुमलं ब्रह्मंस्तदद्यापि महोदधिः ।
नित्यं सन्निहितस्तत्र भगवान्केशवो यतः ॥ १० ॥
तदतीव महापुण्यं सर्वपातकनाशनम् ।
विष्णुश्रियान्वितं स्थानं दृष्ट्‍वा पामाद्विमुच्यते ॥ ११ ॥
पार्थः पञ्चनदे देशे बहुधान्यधनान्विते ।
चकार वासं सर्वस्य जनस्य मुनिसत्तमः ॥ १२ ॥
ततो लोभःसमभवत्पार्थेनैकेन धन्विना ।
दृष्ट्‍वास्त्रियो नीयमाना दस्यूनां निहतेश्वराः ॥ १३ ॥
ततस्ते पापकमाणो लोभोपहृतचेतसः ।
आभीरा मन्त्रयामासुः समेत्यान्यन्तदुर्मदाः ॥ १४ ॥
अयमेकोऽर्जुनो धन्वी स्त्रीजनं निहतेश्वरम् ।
नयत्यस्मानतिक्रम्य धिगेतद्‍भवतां बलम् ॥ १५ ॥
हत्वा गर्वसमारूढो भीष्मद्रोमजयद्रथान् ।
कर्णादींश्च न जानाति बलं ग्रामनिवासिनाम् ॥ १६ ॥
यष्टिहस्तानवेक्ष्यास्मान्धनुष्पाणिःस दुर्मतिः ।
सर्वानेवावजानाति किं वो बाहुभिरुन्नतैः ॥ १७ ॥
ततो यष्टिप्रहरणा दस्यवो लोष्टधारिणः ।
सहस्रशोऽभ्यधावन्त तं जनं निहतेश्वरम् ॥ १८ ॥
ततो निर्भर्त्स्य कौतेयः प्राहाभीरान्हसन्निव ।
निवर्तध्वमधर्मज्ञा यदि न स्थ मुमूर्षवः ॥ १९ ॥
अवज्ञाय वचस्तस्य जगृहुस्ते तदा धनम् ।
स्त्रीधनं चैव मैत्रेय विष्वक्सेनपरिग्रहम् ॥ २० ॥
ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं युधि ।
आरोपयितुमारेभे न शशाक च वीर्यवान् ॥ २१ ॥
चकार सज्यं कृच्छ्राच्च तच्चाभूच्छिथिलं पुनः ।
न सस्मार ततोस्त्राणि चिन्तयन्नपि पाण्डवः ॥ २२ ॥
शरान्मुमोच चैतेषु पार्था वैरिष्वमर्षितः ।
त्वग्भेदं दे परं चक्रुरस्ता गाण्डीवधन्विना ॥ २३ ॥
वह्निना येऽक्षया दत्ताः शरास्तेपि क्षयं ययुः ।
युद्ध्यतःसह गोपालैरर्जुनस्य भवक्षये ॥ २४ ॥
अचिन्तयच्च कौन्तेयः कृष्णस्यैव हि तद्‍बलम् ।
यन्मया शरसङ्‍घातैः सकला भूभृतो हताः ॥ २५ ॥
मिषतः पाण्डुपुत्रस्य ततस्ताः प्रमदोत्तमाः ।
आभीरैरपकृष्यन्त कामं चान्याः प्रदुद्रुवुः ॥ २६ ॥
ततः शरेषु क्षीणेषु धनुष्कोट्या धनञ्जयः ।
जघान दस्यूंस्ते चास्य प्रहाराञ्जहसुर्मुने ॥ २७ ॥
प्रेक्षतस्तस्य पार्थस्य वृष्ण्यन्धकवरस्त्रियः ।
जग्मुरादाय ते म्लेच्छाः समस्ता मुनिसत्तम ॥ २८ ॥
ततःसुदुःखितो जिष्णुः कष्टं कष्टमिति ब्रुवन् ।
अहो भगवतानेन वञ्चितोऽस्मि रुरोद ह ॥ २९ ॥
तद्धनुस्तानि शस्त्राणि स रथस्ते च वाजिनः ।
सर्वमेकपदे नष्टं दानमश्रोत्रिये यथा ॥ ३० ॥
अहोतिबलवद्दैवं विना तेन महात्मना ।
यदसामर्थ्ययुक्तेऽपि निचवर्गे जयप्रदम् ॥ ३१ ॥
तौ बाहू स च मे मुष्टिः स्थानं तत्सोऽस्मि चार्जुनः ।
पुण्येनैव विना तेन गतं सर्वमसारताम् ॥ ३२ ॥
ममार्जुनत्वं भीमस्य भीमत्वं तत्कृते ध्रुवम् ।
विना तेन यदा भीरैर्जितोऽहं रथिनां वरः ॥ ३३ ॥
श्रीपराशर उवाच
इत्थं वदन्ययौ जिष्णुरिद्रप्रस्थं पुरोत्तमम् ।
चकार तत्र राजानं वज्रं यादवनन्दनम् ॥ ३४ ॥
स ददर्श ततो व्यासं फाल्गुनः काननाश्रयम् ।
तमुपेत्य महाभागं विनयेनाभ्यवादयत् ॥ ३५ ॥
तं वन्दमानं चरणाववलोक्य मुनिश्चिरम् ।
उवाच वाक्यं विच्छायः कथमद्य त्वमीदृशः ॥ ३६ ॥
अवीरजोऽनुगमनं ब्रह्महत्या कृताथ वा ।
दृढाशाभङ्‍गदुःखीव भ्रष्टच्छायोऽसि साम्प्रतम् ॥ ३७ ॥
सान्तानिकादयो वाते याचमाना निराकृताः ।
अगम्यस्त्रीरतिर्वा त्वं येनासि विगतप्रभः ॥ ३८ ॥
भुङ्‍तेऽप्रदायविप्रेभ्यो मृष्टमेकोऽथ वा भवान् ।
किं वा कृपणवित्तानि हृतानि भवतार्जुन ॥ ३९ ॥
कचिन्नु शुर्पवातस्य गोचरत्वं गतोऽर्जुन ।
दुष्टचक्षुर्हतो वासि निःश्रीकः कथमन्यथा ॥ ४० ॥
स्पृष्टो नखाम्भसा वाथ घटवार्युक्षितोऽपि वा ।
केन त्वं वासि विच्छायो न्यूनैर्वा युधि निर्जितः ॥ ४१ ॥
श्रीपराशरौवाच
ततः पार्थो विनिश्वास्य श्रूयतां भगवन्निति ।
प्रोक्त्वा यथावदाचष्टे व्यासायात्मपराभवम् ॥ ४२ ॥
अर्जुन उवाच
यद्‍बलं यच्च मत्तेजो यद्वीर्यं यः पराक्रमः ।
या श्रीश्छाया च नः सोस्मान्परित्यज्य हरिर्गतः ॥ ४३ ॥
ईश्वरेणापि महता स्मितपूर्वाभिभाषिणा ।
हीना वयं मुने तेन जातास्तृणमया इव ॥ ४४ ॥
अस्त्राणां सायकानां च गाण्डीवस्य तथा मम ।
सारता याभवन्मूर्तिः स गतः पुरुषोत्तमः ॥ ४५ ॥
यस्यावलोकनादस्माञ्छ्रीर्जयः सम्पदुन्नतिः ।
न तत्याज स गोविन्दस्त्यक्त्वास्मान्भगवान्गतः ॥ ४६ ॥
भीष्मद्रोणाङ्‍गराजाद्यास्तथा दुर्योधनादयः ।
यत्प्रभावेण निर्दग्धाः स कृष्णस्त्यक्तवान्भुवम् ॥ ४७ ॥
निर्यौवना गतश्रीका नष्टच्छायेव मेदिनी ।
विभाति तात नैऽकोहं विरहे तस्य चक्रिणः ॥ ४८ ॥
यस्य प्रभावाद्‍भीष्माद्यैर्मय्यग्नौ शलभायितम् ।
विना तेनाद्य कृष्णेन गोपालैरस्मि निर्जितः ॥ ४९ ॥
गाण्डीवस्त्रिषु लोकेषु ख्यातिं यदनुभावतः ।
गतस्तेन विनाभीरलगुडैः स तिरस्कृतः ॥ ५० ॥
स्त्रीसहस्राण्यनेकानि मन्नाथानि महामुने ।
यततो मम नीतानि दस्युभिर्लगुडायुधैः ॥ ५१ ॥
आनीयमानमाभीरैः कृष्ण कृष्णावरोधनम् ।
हृतं यष्टिप्रहरणैः परिभूय बलं मम ॥ ५२ ॥
निःश्रीकता न मे चित्रं यज्जीवामि तदद्‍भुतम् ।
नीचावमानपङ्‍काङ्‍की निर्लज्जोस्मि पितामह ॥ ५३ ॥
व्यास उवाच
अलं ते व्रीडया पार्थ न त्वं शोचितुमर्हसि ।
अवेहि सर्वभूतेषु कालस्य गतिरीदृशी ॥ ५४ ॥
कालो भवाय भूतानामभवाय च पाण्डव ।
कालमूलमिदं ज्ञात्वा भव स्थैर्यपरोऽर्जुन ॥ ५५ ॥
नद्यः समुद्रा गिरयःसकला च वसुन्धरा ।
देवा मनुष्याः पशवस्तरवश्च सरीसृपाः ॥ ५६ ॥
सृष्टाः कालेन कालेन पुनर्यास्यन्ति संक्षयम् ।
कालात्मकमिदं सर्वं ज्ञात्वा शममवाप्नुहि ॥ ५७ ॥
कालस्वरूपी भगवान्कृष्णः कमललोचनः ।
यच्चात्थ कृष्णमाहात्म्यं तत्तथैव धनञ्जय ॥ ५८ ॥
भारावतारकार्यार्थमवतीर्णस्य मेदिनीम् ।
भाराक्रान्ता धरा याता देवानां समितिं पुरा ॥ ५९ ॥
तदर्थमवतीर्णोऽसौ कालरूपी जनार्दनः ।
तच्च निष्पादिनं कार्यमशेषा भूभुजो हताः ॥ ६० ॥
वृष्ण्यन्धककुलं सर्वं तथा पार्थोपसंहृतम् ।
न किञ्चिदन्यत्कर्तव्यं तस्य भूमितले प्रभोः ॥ ६१ ॥
अतो गतःस भगवान्कृतकृत्यो यथेच्छया ।
सृष्टिं सर्गे करोत्येष देवदेवः स्थितौ स्थितिम् ।
अन्तेऽन्ताय समर्थोऽयं साम्प्रतं वै यथा गतः ॥ ६२ ॥
तस्मात्पार्थ न सन्तापस्त्वया कार्यः पराभवे ।
भवन्ति भावाः कालेषु पुरुषाणां यतः स्तुतिः ॥ ६३ ॥
त्वयैकेन हता भीष्मद्रोणकर्मादयो रणे ।
तेषामर्जुन कालोत्थः किं न्यूनाभिभवो न सः ॥ ६४ ॥
विष्णोस्तस्य प्रभावेण यथा तेषां पराभवः ।
कृतस्तथैव भवतो दस्युभ्यः स पराभवः ॥ ६५ ॥
स देवेशः शरीराणि समाविश्य जगत्स्थितिम् ।
करोति सर्वभूतानां नाशमन्ते जगत्पतिः ॥ ६६ ॥
भगोदये ते कैन्तेय सहायोऽभूज्जनार्दनः ।
तथान्ते तद्विपक्षास्ते केशवेन विलोकिताः ॥ ६७ ॥
कः श्रद्दद्ध्यात्सगाङ्‍गेयान्हन्यास्त्वं कौरवानिति ।
आभीरेभ्यश्च भवतः कः श्रद्दध्यात्पराभवम् ॥ ६८ ॥
पार्थैतत्सर्वभूतस्य हरेर्लीलाविचेष्टितम् ।
त्वया यत्कौरवा ध्वस्ता यदाभीरैर्भवाञ्जितः ॥ ६९ ॥
गृहीता दस्युभिर्याश्च भवाञ्छोचति ताःस्त्रियः ।
एतस्याहं यथावृत्तं कथयामि तवार्जुन ॥ ७० ॥
अष्टावकः पुरा विप्रो जलवासरतोऽभवत् ।
बहून्वर्षगणान्पार्थ गृणन्ब्रह्म सनातनम् ॥ ७१ ॥
जितेष्वसुरसङ्‍घेषु मेरुपृष्ठे महोत्सवः ।
बभूव तत्र गच्छन्त्यो ददृशुस्तं सुरस्त्रियः ॥ ७२ ॥
रम्भातिलोत्तमाद्यास्तु शतशोऽथ सहस्रशः ।
तुष्टुवुस्तं महात्मानं प्रशशंसुश्च पाण्डव ॥ ७३ ॥
आकण्ठमग्नं सलिले जटाभारवहं मुनिम् ।
विनयावनताश्चैनं प्रणेमुस्तोत्रतत्पराः ॥ ७४ ॥
यथा यथा प्रसन्नोऽसौ तुष्टुवुस्तं तथा तथा ।
सर्वास्ताः कौरवश्रेष्ठ तं वरिष्ठं द्विजन्मनाम् ॥ ७५ ॥
अष्टावक्र उवाच
प्रसन्नोऽहं महाभागा भवतीनां यदिष्यते ।
मत्तस्तद्‌व्रियतां सर्वं प्रदास्याम्यतिदुर्लभम् ॥ ७६ ॥
रम्भातिलोत्तमाद्यास्तं वैदिक्योऽप्सरसोब्रुवन् ।
प्रसन्ने त्वय्यपर्याप्तं किमस्माकमिति द्विज ॥ ७७ ॥
इतरास्त्वब्रुवन्विप्र प्रसन्नो भगवान्यदि ।
तदिच्छामः पतिं प्राप्तुं विप्रेन्द्र पुरुषोत्तम ॥ ७८ ॥
व्यास उवाच
एवं भविष्यतीत्युक्त्वा ह्युत्ततार जलान्मुनिः ।
तमुत्तीर्णं च ददृशुर्विरूपं वक्रमष्टधा ॥ ७९ ॥
तं दृष्ट्‍वा गूहमानानां यासां हासः स्फुटोऽभवत् ।
ताः शशाप मुनिः कोपमवाप्य कुरुनन्दन ॥ ८० ॥
यस्माद्विकृतरूपं मां मत्वा हासावमानना ।
भवतीभिः कृता तस्मादेतं शापं ददामि वः ॥ ८१ ॥
मत्प्रसादेन भर्तारं लब्ध्वा तु पुरुषोत्तमम् ।
मच्छापोपहताःसर्वा दस्युहस्तं गमिष्यथ ॥ ८२ ॥
व्यास उवाच
इत्युदीरितमाकर्ण्य मुनिस्ताभिः प्रसादितः ।
पुनःसुरेन्द्रलोकं वै प्राह भूयो गमिष्यथ ॥ ८३ ॥
एवं तस्य मुनेः शापादष्टावक्रस्य चक्रिणम् ।
भर्तारं प्राप्य ता याता दस्युहस्तं सुराङ्‍गनाः ॥ ८४ ॥
तत्त्वाय नात्र कर्तव्यः शोकोऽल्पोपि हि पाण्डव ।
तेनैवाखिलनाथेन सर्वं तदुपसंहृतम् ॥ ८५ ॥
भवतां चोपसंहार आसन्नस्तेन पाण्डव ।
बलं तेजस्तथा वीर्यं माहात्म्यं चोपसंहृतम् ॥ ८६ ॥
जातस्य नियतो मृत्युः पतनं च तथोन्नतेः ।
विप्रयोगावमानस्तु संयोगः सञ्चये क्षयः ॥ ८७ ॥
विज्ञाय न बुधाः शोकं न हर्षमुपयान्ति ये ।
तेषामेवेतरे चेष्टां शिक्षन्तःसन्ति तादृशाः ॥ ८८ ॥
तस्मात्त्वया नरश्रेष्ठ ज्ञात्वैतद्‍भ्रातृभिः सह ।
परित्यज्याखिलं तन्त्रं गन्तव्यं तपसे वनम् ॥ ८९ ॥
तद‌्गच्छ धर्मराजाय निवेद्यैतद्वचो मम ।
परश्वो भ्रातृभिः सार्धं यथा यासि तथा कुरु ॥ ९० ॥
इत्युक्तोऽभ्येत्य पार्थाभ्यां यमाभ्यां च सहार्जुनः ।
दृष्टं चैवानुभूतं च सर्वमाख्यातवांस्तथा ॥ ९१ ॥
व्यासवाक्यं च ते सर्वे श्रुत्वार्जुनमुखेरितम् ।
राज्ये परीक्षितं कृत्वा ययुः पाण्डुसुता वनम् ॥ ९२ ॥
इत्येतत्तव मैत्रेय विस्तरेण मयोदितम् ।
जातस्य यद्यदोर्वंशे वासुदेवस्य चेष्टितम् ॥ ९३ ॥
यश्चैतच्चरितं तस्य कृष्णस्य शृणुयात्सदा ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ९४ ॥
इति श्रीविष्णुमहापुराणे पञ्चम अंशे अष्टत्रिंशोऽध्यायः (३८)
इति पञ्चमांशः समाप्तः ।

GO TOP