॥ विष्णुपुराणम् ॥

पञ्चमः अंशः

॥ चतुस्त्रिंशोऽध्यायः ॥

मैत्रेय उवाच
चक्रे कर्म महच्छौरिर्बीभ्रणो मानुषीं तनुम् ।
जिगाय शक्रं शर्वं च सर्वान्देवांश्च लीलया ॥ १ ॥
यच्चान्यदकरोत्कर्म दिव्यचेष्टविघातकृत् ।
तत्कथ्यतां महाभाग परं कौतूहलं हि मे ॥ २ ॥
श्रीपराशर उवाच
गदतो मम विप्रर्षे श्रूयतामिदमादरात् ।
नरावतारे कृष्णेन दग्धा वाराणसी यथा ॥ ३ ॥
पौण्ड्रको वासुदेवस्तु वासुदेवोऽभवद्‍भुवि ।
अवतीर्णस्त्वमित्युक्तो जनैरज्ञानमोहितैः ॥ ४ ॥
स मेने वासुदेवोऽहमवतीर्णो महीतले ।
नष्टस्मृतिस्ततःसर्वं विष्णुचिह्नमचीकरत् ॥ ५ ॥
दूतं च प्रेषयामास कृष्णाय सुमहात्मने ।
त्यक्त्वा चक्रादिकं चिह्नं मदीयं नाम चात्मनः ॥ ६ ॥
वासुदेवात्मकं मूढ त्यक्त्वा सर्वमशेषतः ।
आत्मनो जीवितार्थाय ततो मे प्रणतिं व्रज ॥ ७ ॥
इत्युक्तःसम्प्रहस्यैनं दूतं प्राह जनार्दनः ।
निजचिह्नमहं चक्रं समुत्सृक्ष्ये त्वयीति वै ॥ ८ ॥
वाच्यश्च पौण्ड्रको गत्वा त्वया दूत वचो मम ।
ज्ञातस्त्वद्वाक्यसद्‍भावो यत्कार्यं तद्विधीयताम् ॥ ९ ॥
गृहीतचिह्नवेषोऽहमागमिष्यामि ते पुरम् ।
उत्स्रक्ष्यामि च तच्चक्रं निजचिह्नमसंशयम् ॥ १० ॥
आज्ञापूर्वं च यदिदमागच्छेति त्वयोदितम् ।
सम्पादयिष्ये श्वस्तुभ्यं समागम्याविलम्बितम् ॥ ११ ॥
शरणं ते समभ्येत्य कर्तास्मि नृपते तथा ।
यथा त्वत्तो भयं भूयो न मे किञ्चिद्‌भविष्यति ॥ १२ ॥
श्रीपराशर उवाच
इत्युक्तेपगते दूते संस्मृत्याभ्यागतं हरिः ।
गरुत्मन्तमथारुह्य त्वरितस्तत्पुरं ययौ ॥ १३ ॥
ततस्तु केशवोद्योगं श्रुत्वा काशीपतिस्तदा ।
सर्वसैन्यपरिवारः पार्ष्णिग्राह उपाययौ ॥ १४ ॥
ततो बलेन महता काशीराजबलेन च ।
पौण्ड्रको वासुदेवोऽसौ केशवाभिमुखो ययौ ॥ १५ ॥
तं ददर्श हरिर्दूरादुदारस्यन्दने स्थितम् ।
चक्रहस्तं गदाशार्ङ्‍गबाहुं पाणिगताम्बुजम् ॥ १६ ॥
स्रग्धरं पीतवसनं सुपर्णरचितध्वजम् ।
वक्षःस्थले कृतं चास्य श्रीवत्सं ददृशे हरिः ॥ १७ ॥
किरीटकुण्डलधरं नानारत्‍नोपशोभितम् ।
तं दृष्ट्‍वा भावगम्भीरं जहास गरुडध्वजः ॥ १८ ॥
युयुधे च बलेनास्य हस्त्यश्वबलिना द्विज ।
निस्त्रिंशासिगदाशूलशक्तिकार्मुकशालिना ॥ १९ ॥
क्षणेन शार्ङ्‍गनिर्मुक्तैः शरैररिविदारणैः ।
गदाचक्रनिपातैश्च सूदयामास तद्‍बलम् ॥ २० ॥
काशीराजबलं चैवं क्षयं नीत्वा जनार्दनः ।
उवाच पैण्ड्रकं मूढमात्मचिह्नोपलक्षितम् ॥ २१ ॥
श्रीभगवानुवाच
पैण्ड्रकोक्तं त्वया यत्तु दूतवक्त्रेण मां प्रति ।
समुत्सृजेति चिह्नानि तत्ते सम्पादयाम्यहम् ॥ २२ ॥
चक्रमेतत्समुत्सृष्टं गदेयं ते विसर्जिता ।
गरुत्मानेष चोत्सृष्टः समारोहतु ते ध्वजम् ॥ २३ ॥
श्रीपराशर उवाच
इत्युच्चार्य विमुक्तेन चक्रेणासौ विदारितः ।
पातितो गदया भग्नो ध्वजश्चास्य गरुत्मता ॥ २४ ॥
ततो हाहाकृते लोके काशीपुर्यधिपो बली ।
युयुधे वासुदेवेन मित्रस्यापचितौ स्थितः ॥ २५ ॥
ततः शार्ङ्‍गधनुर्मुक्तैश्छित्त्वा तस्य शिरः शरैः ।
काशीपुर्यां स चिक्षेप कुर्वंल्लोकस्य विस्मयम् ॥ २६ ॥
हत्वा त पौड्रकं शौरि काशीराजं च सानुगम् ।
पुनर्द्वारवतीं प्राप्तो रेमे स्वर्गगतो यथा ॥ २७ ॥
तच्छिरः पतितं तत्र दृष्ट्‍वा काशीपतेः पुरे ।
जनः किमेतदित्याहच्छिन्नं केनेति विस्मितः ॥ २८ ॥
ज्ञात्वा तं वासुदेवेन हतं तस्य सुतस्ततः ।
पुरोहितेन सहितस्तोषयामास शङ्‍करम् ॥ २९ ॥
अविमुक्ते महाक्षेत्रे तोषितस्तेन शङ्‍करः ।
वरं वृणीष्वेति तदा तं प्रोवाच नृपात्मजम् ॥ ३० ॥
स वव्रे भगवन्कृत्या पितृहन्तुर्वधाय मे ।
समुत्तिष्ठतु कृष्णस्य त्वत्प्रसादान्महेश्वर ॥ ३१ ॥
श्रीपराशर उवाच
एवं भविष्यतीत्युक्ते दक्षिणाग्नेरनन्तरम् ।
महाकृत्या समुत्तस्थौ तस्यैवाग्नेर्विनाशिनी ॥ ३२ ॥
ततो ज्वालाकरालास्या ज्वलत्केशकपालिका ।
कृष्णकृष्णेति कुपिता कृत्या द्वारवतीं ययौ ॥ ३३ ॥
तामवेक्ष्य जनस्त्रासाद्विचलल्लोचनो मुने ।
ययौ शरण्यं जगतां शरणं मधुसूदनम् ॥ ३४ ॥
काशीराजसुतेनेयमाराध्य वृषभध्वजम् ।
उत्पादिता महाकृत्येत्यवगम्याथ चक्रिणा ॥ ३५ ॥
जहिकृत्यामिमामुग्रां वह्निज्वालाजटालकाम् ।
चक्रमुत्सृष्टमक्षेषु क्रीडासक्तेन लीलया ॥ ३६ ॥
तदग्निमालाजटिलज्वालोद्‍गारातिभीषणाम् ।
कृत्यामनुजगामाशु विष्णुचक्रं सुदर्शनम् ॥ ३७ ॥
चक्रप्रतापनिर्दग्धा कृत्या माहेश्वरी तदा ।
ननाश वेगिनी वेगात्तदप्यनुजगाम ताम् ॥ ३८ ॥
कृत्या वाराणसीमेव प्रविवेश त्वरान्विता ।
विष्णुचक्रप्रतिहतप्रभावा मुनिसत्तम ॥ ३९ ॥
ततः काशीबलं भूरि प्रमथानां तथा बलम् ।
समस्तशस्त्रास्त्रयुतं चक्रस्याभिमुखं ययौ ॥ ४० ॥
शस्त्रास्त्रमोक्षचतुरं दग्ध्वा तद्‍बलमोजसा ।
कृत्या गर्भमशेषां तां तदा वाराणसीं पुरीम् ॥ ४१ ॥
सभूभृद्‍भृत्यपौरां तु साश्वमातङ्‍गमानवाम् ।
अशेषगोष्ठकोशां तां दुर्निरिक्ष्यां सुरैरपि ॥ ४२ ॥
ज्वालापरिष्कृताशेषगृहप्राकारचत्वराम् ।
ददाह तद्धरेश्चक्रं सकलामेव तां पुरीम् ॥ ४३ ॥
अक्षीणामर्षमत्युग्रसाध्यसाधनसस्पृहम् ।
तच्चक्रं प्रस्फुरद्दीप्ति विष्णोरभ्याययौ करम् ॥ ४४ ॥
इति श्रीविष्णुमहापुराणे पञ्जमेंऽशे चतुस्त्रिंशोऽध्यायः (३४)

GO TOP