॥ विष्णुपुराणम् ॥

पञ्चमः अंशः

॥ त्रयोविंशोऽध्यायः ॥

श्रीपराशर उवाच
गार्ग्यं गोष्ठ्यां द्विजं श्यालष्षण्ढ इत्युक्तवान्द्विज ।
यदूनां सन्निधौ सर्वे जहसुर्यादवास्तदा ॥ १ ॥
ततः कोपपरीतात्मा दक्षिणापथमेत्य सः ।
सुतमिच्छंस्तपस्तेपे यदुचक्रभयावहम् ॥ २ ॥
आराधयन्महादेवं लोहचूर्णमभक्षयत् ।
ददौ वरं च तुष्टोऽस्मै वर्षे तु द्वादशे हरः ॥ ३ ॥
सन्तोषयामास च तं यवनेशो ह्यनात्मजः ।
तद्योषित्सङ्‍गमाच्चास्य पुत्रोऽभूदलिसन्निभः ॥ ४ ॥
तं कालयवनं नाम राज्ये स्वे यवनेश्वरः ।
अभिषिच्य वनं यातो वज्रग्रकठिनोरसम् ॥ ५ ॥
स तु वीर्यमदोन्मत्तः पृथिव्यां बलिनो नृपान् ।
अपृच्छन्नारदस्तस्मै कथयामास यादवान् ॥ ६ ॥
म्लेच्छकोटिसहस्राणां सहस्रैः सोऽभिसंवृतः ।
गजाश्वरथसम्पन्नैश्चकार परमोद्यमम् ॥ ७ ॥
प्रययौ सोऽव्यवच्छिन्नं छिन्नयानो दिनेदिने ।
यादवान्प्रति सामर्षो मैत्रेय मथुरां पुरीम् ॥ ८ ॥
कृष्णोऽपि चिन्तयामास क्षपितं यादवं बलम् ।
यवनेन रणे गम्यं मागधस्य भविष्यति ॥ ९ ॥
मागधस्य बलं क्षीणं स कालयवनो बली ।
हन्तैतदेवमायातं यदूनां व्यसनं द्विधा ॥ १० ॥
तस्माद्दुर्गं करिष्यामि यदूनामरिदुर्जयम् ।
स्त्रियोऽपि यत्र युद्धेयुः किं पुनर्वृष्णिपुङ्‍गवाः ॥ ११ ॥
मयि मत्ते प्रमत्ते वा सुप्ते प्रवसितेऽपि वा ।
यादवाभिभवं दुष्टा मा कुर्वन्त्वरयोऽधिकाः ॥ १२ ॥
इति सञ्चिन्त्य गोविन्दो योजनानां महोदधिम् ।
ययाचे द्वादशपुरीं द्वारकां तत्र निर्ममे ॥ १३ ॥
महोद्यानां महावप्रां तटाकशतशोभिताम् ।
प्रासादगृहसम्बाधामिन्द्रस्येवामरावतीम् ॥ १४ ॥
मथुरावासिनं लोकं तत्रानीय जनार्दनः ।
आसन्ने कालयवने मथुरां च स्वयं ययौ ॥ १५ ॥
बहिरावासिते सैन्ये मथुराया निरायुधः ।
निर्जगाम च गोविन्दो ददर्श यवनश्च तम् ॥ १६ ॥
स ज्ञात्वा वासुदेवं तं बाहुप्रहरणं नृपः ।
अनुयातो महायोगी चेतोभिः प्राप्यते न यः ॥ १७ ॥
तेनानुयातः कृष्णोऽपि प्रविवेश महागुहाम् ।
यत्र शेते महावीर्यो मुचुकुन्दो नरेश्वरः ॥ १८ ॥
सोऽपि प्रविष्टो यवनो दृष्ट्‍वा शय्यागतं नृपम् ।
पादेन ताडयामास मत्वा कृष्णं सुदुर्मतिः ॥ १९ ॥
उत्थाय मुचुकुन्दोऽपि ददर्श यवनं नृपः ॥ २० ॥
दृष्टमात्रश्च तेनासौ जज्वाल यवनोग्निना ।
तत्क्रोधजेन मैत्रेय भस्मीभूतश्च तत्क्षणात् ॥ २१ ॥
स हि देवासुरे युद्धे गतो हत्वा महासुरान् ।
निद्रार्तः सुमहाकालं निद्रां वव्रे वरं सुरान् ॥ २२ ॥
प्रोक्तश्च देवैः संसुप्तं यस्त्वामुत्थापयिष्यति ।
देहजेनाग्निना सद्यः स तु भस्मीभविष्यति ॥ २३ ॥
एवं दग्ध्वा स तं पापं दृष्ट्‍वा च मधुसूदनम् ।
कस्त्वमित्याह सोऽप्याह जातोहं शशिनः कुले ।
वसुदेवस्य तनयो यदोर्वंशसमुद्‍भवः ॥ २४ ॥
मुचुकुन्दोऽपि तत्रासौ वृद्धगार्ग्यवचोऽस्मरत् ॥ २५ ॥
संस्मृत्य प्रणिपत्यैनं सर्वं सर्वेश्वरं हरिम् ।
प्राह ज्ञातो भवान्विष्णोरंशस्त्वं परमेश्वर ॥ २६ ॥
पुरा गार्ग्येण कथितमष्टाविंशतिमे युगे ।
द्वापरान्ते हरेर्जन्म यदुवंशे भविष्यति ॥ २७ ॥
स त्वं प्राप्तो न सन्देहो मर्त्यानामुपकारकृत् ॥ २८ ॥
तथाहि सुमहत्तेजो नालं सोढुमहं तव ।
तथाहि सजलाम्भोदनादधीरतरं तव ।
वाक्यं नमति चैवोर्वी युष्मत्पादप्रपीडिता ॥ २९ ॥
देवासुरमहायुद्धे दैत्यसैन्यमहाभटाः ।
न सेहुर्मम ते जस्ते त्वत्तेजो न सहाम्यहम् ॥ ३० ॥
संसारपतितस्यैको जन्तोस्त्वं शरणं परम् ।
प्रसीद त्वं प्रपन्नार्तिहर नाशय मेऽशुभम् ॥ ३१ ॥
त्वं पयो निधयः शैलसरितस्त्वं वनानि च ।
मेदिनी गगनं वायुरापोग्निस्त्वं तथा मनः ॥ ३२ ॥
बुद्धिरव्याकृतप्राणाः प्राणेशस्त्वं तथा पुमान् ।
पुंसः परतरं यच्च व्याप्य जन्म विकारवत् ॥ ३३ ॥
शब्दादिहीनमजरममेयं क्षयवर्जितम् ।
अवृद्धिनाशं तद्‍ब्रह्म त्वमाद्यन्तविवर्जितम् ॥ ३४ ॥
त्वत्तोऽमराः सपितरो यक्षगन्धर्वकिन्नराः ।
सिद्धाश्चाप्सरसस्त्वत्तो मनुष्याः पशवः खगाः ॥ ३५ ॥
सरीसृपा मृगाः सर्वे त्वत्तः सर्वे महीरुहाः ।
यच्च भूतं भविष्यं च किञ्चिदत्र चराचरम् ॥ ३६ ॥
मूर्तामूर्तं तथा चापि स्थूलं सूक्ष्मतरं तथा ।
तत्सर्वं त्वं जगत्कर्ता नास्ति किञ्चित्त्वया विना ॥ ३७ ॥
मया संसारचक्रेऽस्मिन्भ्रमता भगवन् सदा ।
तापत्रयाभिभूतेन न प्राप्ता निर्वृतिः क्वचित् ॥ ३८ ॥
दुःखान्येव सुखानीति मृगतृष्णाजलाशया ।
मया नाथ गृहीतानि तानि तापाय मेऽभवन् ॥ ३९ ॥
राज्यमुर्वी बलं कोशो मित्रपक्षस्तथात्मजाः ।
भार्या भृत्य जनो ये च शब्दाद्य विषयाः प्रभो ॥ ४० ॥
सुखबुद्ध्या मया सर्वं गृहीतमिदमव्ययम् ।
परिणामे तदेवेश तापात्मकमभून्मम ॥ ४१ ॥
देवलोकगतिं प्राप्तो नाथ देवगणोऽपि हि ।
मत्तः साहाय्यकामोभूच्छाश्वती कुत्र निर्वृतिः ॥ ४२ ॥
त्वामनाराध्य जगतां सर्वेषां प्रभवास्पदम् ।
शाश्वती प्राप्यते केन परमेश्वर निर्वृतिः ॥ ४३ ॥
त्वन्मायामूढमनसो जन्ममृत्युजरादिकान् ।
अवाप्य तापान्पश्यन्ति प्रेतराजमनन्तरम् ॥ ४४ ॥
ततो निजक्रियासूति नरकेष्वतिदारुणम् ।
प्राप्नुवन्ति नरा दुःखमस्वरूपविदस्तव ॥ ४५ ॥
अहमत्यन्तविषयी मोहितस्तव मायया ।
ममत्वगर्वगर्तान्तर्भ्रमामि परमेश्वर ॥ ४६ ॥
सोऽहं त्वां शरणमपारमप्रमेयं
     सम्प्राप्तः परमपदं यतो न किञ्चित् ।
संसारभ्रमपरितापतप्तचेता
     निर्वाणे परिणतधाम्नि साभिलाषः ॥ ४७ ॥
इति श्रीविष्णुमहापुराणेच पञ्चमेंऽशे त्रयोविंशोऽध्यायः (२३)

GO TOP