॥ विष्णुपुराणम् ॥

चतुर्थः अंशः

॥ नवमोऽध्यायः ॥

श्रीपराशर उवाच
रजोस्तु पञ्च पुत्र शतानि अतुलबलपराक्रम साराण्यासन् ॥ १ ॥
देवासुरसङ्‍ग्रामारम्भे च परस्परवधेप्सवो देवाश्चासुराश्च ब्रह्मणामुपेत्य पप्रच्छुः ॥ २ ॥
भगवन्नस्माकमत्र विरोधे कतरः पक्षो जेता भविष्यतीति ॥ ३ ॥
अथाह भगवान् ॥ ४ ॥
येषामर्थे रजिरात्मात्तायुधो योत्स्यति तत्पक्षो जेतेति ॥ ५ ॥
अथ दैत्यैरुपेत्य रजिरात्मसाहाय्यदानायाभ्यर्थितः प्राह ॥ ६ ॥
योत्स्योऽहं भवतामर्थे यद्यहममरजयाद्‍भवतामिन्द्रो भविष्यामि इत्याकर्ण्यैतत्तैरभिहितम् ॥ ७ ॥
न वयमन्यथा वदिष्यामोऽन्यथा करिष्यामो अस्माकमिन्द्रः प्रह्लादस्तदर्थमेवायमुद्यम इत्युक्त्वा गतेष्वसुरेषु देवैरप्यसौ अवनिपतिरेवमेवोक्तस्तेनापि च तथैवोक्ते देवैरिन्द्रस्त्वं भविष्यसीति समन्विप्सितम् ॥ ८ ॥
रजिनापि देवसैन्यसहायेन अनेकैर्महास्त्रैस्तदशेष महासुरबलं निषूदितम् ॥ ९ ॥
अथ जितारिपक्षश्च देवेन्द्रो रजिचरमयुगलमात्मनः शिरसा निपीड्याह ॥ १० ॥
भयत्राणाद् अन्नदानाद् भवानस्मत्पिताऽशेषलोकानां उत्तमोत्तमो भवान् यस्याहं पुत्रस्त्रिलोकेन्द्रः ॥ ११ ॥
स चापि राजा प्रहस्याह ॥ १२ ॥
एवमस्त्वेवं अस्त्वनतिक्रमणीया हि वैरिक्षादप्यनेकविध चाटुवाक्यगर्भा प्रणतिरित्युक्त्वा स्वपुरं जगाम ॥ १३ ॥
शतक्रतुरपीन्द्रत्वं चकार ॥ १४ ॥
स्वर्याते तु रजौ नारदर्षिचोदिता रजिपुत्राः शतक्रतुमात्मपितृपुत्रं समाचाराद्‌राज्यं याचितवन्तः ॥ १५ ॥
अप्रदानेन च विजित्येन्द्रमतिबलिनः स्वयमिन्द्रत्वं चक्रुः ॥ १६ ॥
ततश्च बहुतिथे काले ह्यतीते बृहस्पतिमेकान्ते दृष्ट्‍वा अपहृतत्रैलोक्ययज्ञभागः शतक्रतुरुवाच ॥ १७ ॥
बदरीफलमात्रमप्यर्हसि ममाप्यायनाय पुरोडाशखण्डं दातुमित्युक्तो बृहस्पतिरुवाच ॥ १८ ॥
यद्येवं त्वयाहं पूर्वमेव चोदितःस्यां तन्मया त्वदर्थं किमकर्तव्यमिति अल्पैरेवाहोभिस्त्वां निजं पदं प्रपयिष्यामीत्यभिधाय तेषामनुदिनमाभिचारकं बुद्धिमोहाय शक्रस्य तेजोभिवृद्धये जुहाव ॥ १९ ॥
ते चापि तेन बुद्धिमोहेनाभिभूयमाना ब्रह्मद्विषो धर्मत्यागिनो वेदवादपराङ्‍मुखा बभुवूः ॥ २० ॥
ततस्तानपेतधर्माचारानिन्द्रो जघान ॥ २१ ॥
पुरोहिताप्यायिततेजाश्च शक्रो दिवमाक्रमत् ॥ २२ ॥
एतदिन्द्रस्य स्वपदच्यवनादारोहणं श्रुत्वा पुरुषः स्वपदभ्रंशं दौरात्मयं च नाप्नोति ॥ २३ ॥
रम्भस्त्वपत्त्योऽभवत् ॥ २४ ॥
क्षत्रवृद्धसुतः प्रतिक्षत्रोऽभवत् ॥ २५ ॥
तत्पुत्रः संजयस्तस्यापि जयस्तस्यापि विजयस्तस्माच्च जज्ञे कृतः ॥ २६ ॥
तस्य च हर्यधनः हर्यधनसुतःसहदेवः तस्माददीनस्तस्य जयत्सेनस्ततश्च संकृतिस्तत्पुत्रः क्षत्रधर्मा इत्येते क्षत्रवृद्धस्य वंश्याः ॥ २७ ॥
ततो नहुषवंशं प्रवक्ष्यामि ॥ २८ ॥
इति श्रीविष्णुमाहापुराणे चतुर्थांशे नवमोऽध्यायः (९)


GO TOP