॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

पञ्चविंशोऽध्यायः


जलन्धरवधोपाख्याने देवस्तुतिवर्णनम्


सनत्कुमार उवाच
अथ ब्रह्मादयो देवा मुनयश्चाखिलास्तथा ।
तुष्टुवुर्देवदेवेशं वाग्भिरिष्टाभिरानताः ॥ १ ॥
देवा ऊचुः
देवदेव महादेव शरणागतवत्सल ।
साधुसौख्यप्रदस्त्वं हि सर्वदा भक्तदुःखहा ॥ २ ॥
त्वं महाद्‌भुतसल्लीलो भक्तिगम्यो दुरासदः ।
दुराराध्योऽसतां नाथ प्रसन्नःसर्वदा भव ॥ ३ ॥
वेदोऽपि महिमानं ते न जानाति हि तत्त्वतः ।
यथामति महात्मानःसर्वे गायन्ति सद्यशः ॥ ४ ॥
माहात्म्यमतिगूढं ते सहस्रवदनादयः ।
सदा गायन्ति सुप्रीत्या पुनन्ति स्वगिरं हि ते ॥ ५ ॥
कृपया तव देवेश ब्रह्मज्ञानी भवेज्जडः ।
भक्तिगम्यः सदा त्वं वा इति वेदा ब्रुवन्ति हि ॥ ६ ॥
त्वं वै दीनदयालुश्च सर्वत्र व्यापकःसदा ।
आविर्भवसि सद्‌भक्त्या निर्विकारःसतां गतिः ॥ ७ ॥
भक्त्यैव ते महेशान बहवः सिद्धिमागताः ।
इह सर्वसुखं भुक्त्वा दुःखिता निर्विकारतः ॥ ८ ।
पुरा यदुपतिर्भक्तो दाशार्हः सिद्धिमागतः ।
कलावती च तत्पत्नी भक्त्यैव परमां प्रभो ॥ ९ ॥
तथा मित्रसहो राजा मदयन्ती च तत्प्रिया ।
भक्त्यैव तव देवेश कैवल्यं परमं ययौ ॥ १० ॥
सौमिनी नाम तनया कैकेयाग्रभुवस्तथा ।
तव भक्त्या सुखं प्राप परं सद्योगिदुर्लभम् ॥ ११ ॥
विमर्षणो नृपवरः सप्तजन्मावधि प्रभो ।
भुक्त्वा भोगांश्च विविधांस्त्वद्‌भक्त्या प्राप सद्‌गतिम् ॥ १२ ॥
चन्द्रसेनो नृपवरः त्वद्‌भक्त्या सर्वभोगभुक् ।
दुःखमुक्तः सुखं प्राप परमत्र परत्र च ॥ १३ ॥
गोपीपुत्रः श्रीकरस्ते भक्त्या भुक्त्वेह सद्‌गतिम् ।
परं सुखं महावीरशिष्यः प्राप परत्र वै । १४ ॥
त्वं सत्यरथभूजानेर्दुःखहर्ता गतिप्रदः ।
धर्मगुप्तं राजपुत्रमतार्षीःसुखिनं त्विह ॥ १५ ॥
तथा शुचिव्रतं विप्रमदरिद्रं महाप्रभो ।
त्वद्‌भक्तिवर्तिनं मात्रा ज्ञानिनं कृपयाऽकरोः ॥ १६ ॥
चित्रवर्मा नृपवरस्त्वद्‌भक्त्या प्राप सद्‌गतिम् ।
इह लोके सदा भुक्त्वा भोगानमरदुर्लभान् ॥ १७ ॥
चन्द्राङ्‌गदो राजपुत्रः सीमन्तिन्या स्त्रिया सह ।
विहाय सकलं दुःखं सुखी प्राप महागतिम् ॥ १८ ॥
द्विजो मन्दरनामापि वेश्यागामी खलोऽधमः ।
त्वद्‌भक्तः शिव सम्पूज्य तया सह गतिं गतः ॥ १९ ॥
भद्रायुस्ते नृपसुतः सुखमाप गतव्यथः ।
त्वद्‌भक्तकृपया मात्रा गतिं च परमां प्रभो ॥ २० ॥
सर्वस्त्रीभोगनिरतो दुर्जनस्तव सेवया ।
विमुक्तोऽभूदपि सदाऽभक्ष्यभोजी महेश्वर ॥ २१ ॥
शम्बरः शंकरे भक्तश्चिताभस्मधरःसदा ।
नियमाद्‌भस्मनः शम्भो स्वस्त्रिया ते पुरं गतः ॥ २२ ॥
भद्रसेनस्य तनयस्तथा मन्त्रिसुतः प्रभो ।
सुधर्मशुभकर्माणौ सदा रुद्राक्षधारिणौ ॥ २३ ॥
त्वत्कृपातश्च तौ मुक्तावास्तां भुक्तेह सत्सुखम् ।
पूर्वजन्मनि यौ कीशकुक्कुटौ रुद्रभूषणौ ॥ २४ ॥
पिङ्‌गला च महानन्दा वेश्ये द्वे तव भक्तितः ।
सद्‌गतिं प्रापतुर्नाथ भक्तोद्धारपरायण ॥ २५ ॥
शारदा विप्रतनया बालवैधव्यमागता ।
तव भक्तेः प्रभावात्तु पुत्रसौभाग्यवत्यभूत् ॥ २६ ॥
बिन्दुगो द्विजमात्रो हि वेश्याभोगी च तत्प्रिया ।
वञ्चुका त्वद्यशः श्रुत्वा परमां गतिमाययौ ॥ २७ ॥
इत्यादि बहवः सिद्धिं गता जीवास्तव प्रभो ।
भक्तिभावान्महेशान दीनबन्धो कृपालय ॥ २८ ॥
त्वं परः प्रकृतेर्ब्रह्म पुरुषात्परमेश्वर ।
निर्गुणस्त्रिगुणाधारो ब्रह्मविष्णुहरात्मकः ॥ २९ ॥
नानाकर्मकरो नित्यं निर्विकारोऽखिलेश्वरः ।
वयं ब्रह्मादयः सर्वे तव दासा महेश्वर ॥ ३० ॥
प्रसन्नो भव देवेश रक्षास्मान्सर्वदा शिव ।
त्वत्प्रजाश्च वयं नाथ सदा त्वच्छरणं गताः ॥ ३१ ॥
सनत्कुमार उवाच
इति स्तुत्वा च ते देवा ब्रह्माद्याः समुनीश्वराः ।
तूष्णीं बभूवुर्हि तदा शिवाङ्‌घ्रिद्वन्द्वचेतसः ॥ ३२ ॥
अथ शम्भुर्महेशानः श्रुत्वा देवस्तुतिं शुभाम् ।
दत्त्वा वरान् वरान् सद्यः तत्रैवान्तर्दधे प्रभुः ॥ ३३ ॥
देवाःसर्वेऽपि मुदिता ब्रह्माद्या हतशत्रवः ।
स्वं स्वं धाम ययुः प्रीता गायन्तः शिवसद्यशः ॥ ३४ ॥
इदं परममाख्यानं जलन्धरविमर्दनम् ।
महेशचरितं पुण्यं महाघौघविनाशनम् ॥ ३५ ॥
देवस्तुतिरियं पुण्या सर्वपापप्रणाशिनी ।
सर्वसौख्यप्रदा नित्यं महेशानन्ददायिनी ॥ ३६ ॥
यः पठेत्पाठयेद्वापि समाख्यानमिदं द्वयम् ।
स भुक्त्वेह परं सौख्यं गाणपत्यमवाप्नुयात् ॥ ३७ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे
जलन्धरवधोपाख्याने देवस्तुतिवर्णनं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP