॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

अष्टमोऽध्यायः


रथादियुद्धप्रकारवर्णनम्


व्यास उवाच
सनत्कुमार सर्वज्ञ शैवप्रवर सन्मते ।
अद्‌भुतेयं कथा तात श्राविता परिमेशितुः ॥ १ ॥
इदानीं रथनिर्माणं ब्रूहि देवमयं परम् ।
शिवार्थं यत्कृतं दिव्यं धीमता विश्वकर्मणा ॥ २ ॥
सूत उवाच
इत्याकर्ण्य वचस्तस्य व्यासस्य स मुनीश्वरः ।
सनत्कुमारः प्रोवाच स्मृत्वा शिवपदाम्बुजम् ॥ ३ ॥
सनत्कुमार उवाच
शृणु व्यास महाप्राज्ञ रथादेर्निर्मितिं मुने ।
यथामति प्रवक्ष्येऽहं स्मृत्वा शिवपदाम्बुजम् ॥ ४ ॥
अथ देवस्य रुद्रस्य निर्मितो विश्वकर्मणा ।
सर्वलोकमयो दिव्यो रथो यत्नेन सादरम् ॥ ५ ॥
सर्वभूतमयश्चैव सौवर्णः सर्वसंमतः ।
रथाङ्‌गं दक्षिणं सूर्यस्तद्वामं सोम एव च ॥ ६ ॥
दक्षिणं द्वादशारं हि षोडशारं तथोत्तरम् ।
अरेषु तेषु विप्रेन्द्र आदित्या द्वादशैव तु ॥ ९ ॥
शशिनः षोडशारास्तु कला वामस्य सुव्रत ।
ऋक्षाणि तु तथा तस्य वामस्यैव विभूषणम् ॥ ८ ॥
ऋतवो नेमयः षट् च तयोर्वै विप्रपुङ्‌गव ।
पुष्करं चान्तरिक्षं वै रथनीडश्च मन्दरः ॥ ९ ॥
अस्ताद्रिरुदयाद्रिस्तु तावुभौ कूबरौ स्मृतौ ।
अधिष्ठानं महामेरुराश्रयाः केशराचलाः ॥ १० ॥
वेगःसंवत्सरास्तस्य अयने चक्रसङ्‌गमौ ।
मुहूर्ता बन्धुरास्तस्य शम्याश्चैव कलाः स्मृताः ॥ ११ ॥
तस्य काष्ठाः स्मृता घोणाश्चाक्षदण्डाः क्षणाश्च वै ।
निमेषाश्चानुकर्षाश्च ईषाश्चानुलवाः स्मृताः ॥ १२ ॥
द्यौर्वरूथं रथस्यास्य स्वर्गमोक्षावुभौ ध्वजौ ।
युगान्तकोटितौ तस्य भ्रमकामदुघौ स्मृतौ ॥ १३ ॥
ईषादण्डस्तथा व्यक्तं वृद्धिस्तस्यैव नड्वलः ।
कोणास्तस्याप्यहङ्‌कारो भूतानि च बलं स्मृतम् ॥ १४ ॥
इन्द्रियाणि च तस्यैव भूषणानि समन्ततः ।
श्रद्धा च गतिरस्यैव रथस्य मुनिसत्तम ॥ १५ ॥
तदानीं भूषणान्येव षडङ्‌गान्युपभूषणम् ।
पुराणन्यायमीमांसाधर्मशास्त्राणि सुव्रताः ॥ १६ ॥
बलाशया वराश्चैव सर्वलक्षणसंयुताः ।
मन्त्रा घंटाः स्मृतास्तेषां वर्णपादास्तदाश्रमाः ॥ १७ ॥
अथो बन्धो ह्यनन्तस्तु सहस्रफणभूषितः ।
दिशः पादा रथस्यास्य तथा चोपदिशश्च ह ॥ १८ ॥
पुष्कराद्याः पताकाश्च सौवर्णा रत्नभूषिताः ।
समुद्रास्तस्य चत्वारो रथकम्बलिनःस्मृताः ॥ १९ ॥
गङ्‌गाद्याः सरितश्रेष्ठाः सर्वाभरणभूषिताः ।
चामरासक्तहस्ताग्राः सर्वास्त्रीरूपशोभिताः ॥ २० ॥
तत्र तत्र कृतस्थानाः शोभयाञ्चक्रिरे रथम् ।
आवहाद्यास्तथा सप्त सोपानं हैममुत्तमम् ॥ २१ ॥
लोकालोकाचलस्तस्योपसोपानः समन्ततः ।
विषयश्च तथा बाह्यो मानसादिस्तु शोभनः ॥ २२ ॥
पाशाः समन्ततस्तस्य सर्वे वर्षाचलाः स्मृताः ।
तलास्तस्य रथस्याऽथ सर्वे तलनिवासिनः ॥ २३ ॥
सारथिर्भगवान्ब्रह्मा देवा रश्मिधराः स्मृताः ।
प्रतोदो ब्रह्मणस्तस्य प्रणवो ब्रह्मदैवतम् ॥ २४ ॥
अकारश्च महच्छत्रं मन्दरः पार्श्वदण्डभाक् ।
शैलेन्द्रः कार्मुकं तस्य ज्या भुजङ्‌गाधिपः स्वयम् ॥ २५ ॥
घंटा सरस्वती देवी धनुषः श्रुतिरूपिणी ।
इषुर्विष्णुर्महातेजास्त्वग्निः शल्यं प्रकीर्तितम् ॥ २६ ॥
हयास्तस्य तथा प्रोक्ताश्चत्वारो निगमा मुने ।
ज्योतींषि भूषणं तेषामवशिष्टान्यतः परम् ॥ २७ ॥
अनीकं विषसम्भूतं वायवो वाजका स्मृताः ।
ऋषयो व्यासमुख्याश्च वाहवाहास्तथाभवन् ॥ २८ ॥
स्वल्पाक्षरैःसम्ब्रवीमि किं बहूक्त्या मुनीश्वर ।
ब्रह्माण्डे चैव यत्किञ्चिद्वस्तुतद्वै रथे स्मृतम् ॥ २९ ॥
एवं सम्यक्कृतस्तेन धीमता विश्वकर्मणा ।
सरथादिप्रकारो हि ब्रह्मविष्ण्वाज्ञया शुभः ॥ ३० ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे
युद्धखण्डे रथादियुद्धप्रकारवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP