॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे

चतुर्दशोऽध्यायः

गणेशेन सह शिवगणानां विवादवर्णनम्


ब्रह्मोवाच
गणास्ते क्रोधसम्पन्नास्तत्र गत्वा शिवाज्ञया ।
पप्रच्छुर्गिरिजापुत्रं तं तदा द्वारपालकम् ॥ १ ॥
शिवगणा ऊचुः
कोऽसि त्वं कुत आयातः किं वा त्वं च चिकीर्षसि ।
इतोऽद्य गच्छ दूरं वै यदि जीवितुमिच्छसि ॥ २ ॥
ब्रह्मोवाच
तदीयं तद्वचः श्रुत्वा गिरिजातनयः स वै ।
निर्भयो दण्डपाणिश्च द्वारपानब्रवीदिदम् ॥ ३ ॥
गणेश उवाच
यूयं के कुत आयाता भवन्तः सुन्दरा इमे ।
यात दूरं किमर्थं वै स्थिता अत्र विरोधिनः ॥ ४ ॥
ब्रह्मोवाच
एवं श्रुत्वा वचस्तस्य हास्यं कृत्वा परस्परम् ।
ऊचुःसर्वे शिवगणा महावीरा गतस्मयाः ॥ ५ ॥
परस्परमिति प्रोच्य सर्वे ते शिवपार्षदाः ।
द्वारपालं गणेशं तं प्रत्यूचुः कुद्धमानसाः ॥ ६ ॥
शिवगणा ऊचुः
श्रूयतां द्वारपाला हि वयं शिवगणा वराः ।
त्वां निवारयितुं प्राप्ताः शंकरस्याज्ञया विभोः ॥ ७ ॥
त्वामपीह गणं मत्वा न हन्यामीन्यथा हतः ।
तिष्ठ दूरे स्वतः त्वं च किमर्थं मृत्युमीहसे ॥ ८ ॥
ब्रह्मोवाच
इत्युक्तोऽपि गणेशश्च गिरिजातनयोऽभयः ।
निर्भर्त्स्य शंकरगणान्न द्वारं मुक्तवांस्तदा ॥ ९ ॥
ते सर्वेपि गणाः शैवाः तत्रत्या वचनं तदा ।
श्रुत्वा तत्र शिवं गत्वा तद्वृत्तान्तमथाब्रुवन् ॥ १० ॥
ततश्च तद्वचः श्रुत्वाद्‌भुतलीलो महेश्वरः ।
विनिर्भर्त्स्य गणानूचे निजाँल्लोकगतिर्मुने ॥ ११ ॥
महेश्वर उवाच
कश्चायं वर्तते किं च ब्रवीत्यरिवदुच्छ्रितः ।
किं करिष्यत्यसद्‌बुद्धिः स्वमृत्युं वाञ्छति ध्रुवम् ॥ १२ ॥
दूरतः क्रियतां ह्येष द्रारपालो नवीनकः ।
क्लीबा इव स्थितास्तस्य वृत्तं वदथ मे कथम् ॥ १३ ॥
स्वामिनोक्ता गणास्ते चाद्‌भुतलीलेन शम्भुना ।
पुनरागत्य तत्रैव तमूचुर्द्वारपालकम् ॥ १४ ॥
शिवगणा ऊचुः
रे रे द्वारप कस्त्वं हि स्थितश्च स्थापितः कुतः ।
नैवास्मान्गाणयस्येवं कथं जीवितुमिच्छसि ॥ १५ ॥
द्वारपाला वयं सर्वे स्थितः किं परिभाषसे ।
सिंहासनगृहीतश्च शृगालः शिवमीहते ॥ १६ ॥
तावद्‌गर्जसि मूर्ख त्वं यावद्‌गणपराक्रमः ।
नानुभूतस्त्वयात्रैव ह्यनुभूतः पतिष्यसि ॥ १७ ॥
इत्युक्तस्तैःसुसङ्‌कुद्धो हस्ताभ्यां यष्टिकां तदा ।
गृहीत्वा ताडयामास गणांस्तान्परिभाषिणः ॥ १८ ॥
उवाचाथ शिवापुत्रः परिभर्त्स्य गणेश्वरान् ।
शंकरस्य महावीरान्निर्भयस्तान्गणेश्वरः ॥ १९ ॥
शिवापुत्र उवाच
यात यात ततो दूरे नो चेद्वो दर्शयामि ह ।
स्वपराक्रममत्युग्रं यास्यथात्युपहास्यताम् ॥ २० ॥
इत्याकर्ण्य वचस्तस्य गिरिजातनयस्य हि ।
परस्परमथोचुस्ते शंकरस्य गणास्तदा ॥ २१ ॥
शिवगणा ऊचुः
किं कर्तव्यं क्व गन्तव्यं क्रियते स न किं पुनः ।
मर्यादा रक्ष्यतेऽस्माभिरन्यथा किं ब्रवीति च ॥ २२ ॥
ब्रह्मोवाच
ततः शम्भुगणाःसर्वे शिवं दूरे व्यवस्थितम् ।
क्रोशमात्रं तु कैलासाद्‌गत्वा ते च तथाऽब्रुवन् ॥ २३ ॥
शिवो विहस्य तान्सर्वांस्त्रिशूलकर उग्रधीः ।
उवाच परमेशो हि स्वगणान् वीरसंमतान् ॥ २४ ॥
शिव उवाच
रेरे गणाः क्लीबमता न वीरा वीरमानिनः ।
मदग्रे नोदितुं योग्या भर्त्सितः किं पुनर्वदेत् ॥ २५ ॥
गम्यतां ताड्यतां चैष यः कश्चित्प्रभवेदिह ।
बहुनोक्तेन किं चात्र दूरीकर्तव्य एव सः ॥ २६ ॥
ब्रह्मोवाच
इति सर्वे महेशेन जग्मुस्तत्र मुनीश्वर ।
भर्त्सितास्तेन देवेन प्रोचुश्च गणसत्तमाः ॥ २७ ॥
शिवगणा ऊचुः
रेरे त्वं शृणु वै बाल बलात्किं परिभाषसे ।
इतस्त्वं दूरतो याहि नो चेन्मृत्युर्भविष्यति ॥ २८ ॥
ब्रह्मोवाच
इति श्रुत्वा वचस्तेषां शिवाज्ञाकारिणां ध्रुवम् ।
शिवासुतस्तदाभूत्स किं करोमीति दुःखितः ॥ २९ ॥
एतस्मिन्नन्तरे देवी तेषां तस्य च वै पुनः ।
श्रुत्वा तु कलहं द्वारि सखीं पश्येति साब्रवीत् ॥ ३० ॥
समागत्य सखी तत्र वृत्तान्तं समबुध्यत ।
क्षणमात्रं तदा दृष्ट्‍वा गता हृष्टा शिवान्तिकम् ॥ ३१ ॥
तत्र गत्वा तु तत्सर्वं वृत्तं तद्यदभून्मुने ।
अशेषेण तया सख्या कथितं गिरिजाग्रतः ॥ ३२ ॥
सख्युवाच
अस्मदीयो गणो यो हि स्थितो द्वारि महेश्वरि ।
निर्भर्त्सयति तं वीराः शंकरस्य गणा ध्रुवम् ॥ ३३ ॥
शिवश्चैव गणाः सर्वे विना तेऽवसरं कथम् ।
प्रविशन्ति हठाद्‌गेहे नैतच्छुभतरं तव ॥ ३४ ॥
सम्यक् कृतं ह्यनेनैव न हि कोपि प्रवेशितः ।
दुःखं चैवानुभूयात्र तिरस्कारादिकं तथा ॥ ३५ ॥
अतः परन्तु वाग्वादः क्रियते च परस्परम् ।
वाग्वादे च कृते नैव तर्ह्यायान्तु सुखेन वै ॥ ३६ ॥
कृतश्चैवात्र वाग्वादस्तं जित्वा विजयेन च ।
प्रविशन्तु तथा सर्वे नान्यथा कर्हिचित्प्रिये ॥ ३७ ॥
अस्मिन्नेवास्मदीये वै सर्वे सम्भर्त्सिता वयम् ।
तस्माद्देवि त्वया भद्रे न त्याज्यो मान उत्तमः ॥ ३८ ॥
शिवो मर्कटवत्तेऽद्य वर्तते सर्वदा सति ।
किं करिष्यत्यहङ्‌कारमानुकूल्यं भविष्यति ॥ ३९ ॥
ब्रह्मोवाच
अहो क्षणं स्थिता तत्र शिवेच्छावशतःसती । ४० ॥
मनस्युवाच सा भूत्वा मानिनी पार्वती तदा । ४१ ॥
शिवोवाच
अहो क्षणं स्थितो नैव हठात्कारः कथं कृतः ।
कथं चैवात्र कर्त्तव्यं विनयेनाथ वा पुनः ॥ ४२ ॥
भविष्यति भवत्येव कृतं नैवान्यथा पुनः ।
इत्युक्त्वा तु सखी तत्र प्रेषिता प्रियया तदा ॥ ४३ ॥
समागत्याऽब्रवीत्सा च प्रियया कथितं हि यत् ।
तमाचष्ट गणेशं तं गिरिजातनयं तदा ॥ ४४ ॥
सख्युवाच
सम्यक्कृतं त्वया भद्र बलात्ते प्रविशन्तु न ।
भवदग्रे गणा ह्येते किं जयन्तु भवादृशम् ॥ ४५ ॥
कृतं चेद्वाकृतं चैव कर्त्तव्यं क्रियतां त्वया ।
जितो यस्तु पुनर्वापि न वैरमथ वा ध्रुवम् ॥ ४६ ॥
ब्रह्मोवाच
इति श्रुत्वा वचस्तस्या मातुश्चैव गणेश्वरः ।
आनन्दं परमं प्राप बलं भूरि महोन्नतिम् ॥ ४७ ॥
बद्धकक्षस्तथोष्णीषं बद्ध्वा जङ्‌घोरु संस्पृशन् ।
उवाच तान् गणान् सर्वान् निर्भयं वचनं मुदा ॥ ४८ ॥
गणेश उवाच
अहं च गिरिजासूनुर्यूयं शिवगणास्तथा ।
उभये समतां प्राप्ताः कर्तव्यं क्रियतां पुनः ॥ ४९ ॥
भवन्तो द्वारपालाश्च द्वारपोहं कथं न हि ।
भवन्तश्च स्थितास्तत्राऽहं स्थितोत्रेति निश्चितम् ॥ ५० ॥
भवद्‌भिश्च स्थितं ह्यत्र यदा भवति निश्चितम् ।
तदा भवद्‌भिः कर्त्तव्यं शिवाज्ञापरिपालनम् ॥ ५१ ॥
इदानीं तु मया चात्र शिवाज्ञापरिपालनम् ।
सत्यं च क्रियते वीरा निर्णीतं मे यथोचितम् ॥ ५२ ॥
तस्माच्छिवगणाःसर्वे वचनं शृणुतादरात् ।
हठाद्वा विनयाद्वा न गन्तव्यं मन्दिरे पुनः ॥ ५३ ॥
ब्रह्मोवाच
इत्युक्तास्ते गणेनैव सर्वे ते लज्जिता गणाः ।
ययुः शिवान्तिकं तं वै नमस्कृत्य पुरः स्थिताः ॥ ५४ ॥
स्थित्वा न्यवेदयन्सर्वे वृत्तान्तं च तदद्‌भुतम् ।
करौ बद्ध्वा नतस्कन्धाः शिवं स्तुत्वा पुरः स्थिताः ॥ ५५ ॥
तत्सर्वं तु तदा श्रुत्वा वृत्तं तत्स्वगणोदितम् ।
लौकिकीं वृत्तिमाश्रित्य शंकरो वाक्यमब्रवीत् ॥ ५६ ॥
शंकर उवाच श्रूयतां च गणाःसर्वे युद्धं योग्यं भवेन्नहि ।
यूयं चात्रास्मदीया वै स च गौरीगणस्तथा ॥ ५७ ॥
विनयः क्रियते चेद्वै वश्यः शम्भुः स्त्रिया सदा ।
इति ख्यातिर्भवेल्लोके गर्हिता मे गणा धुवम् ॥ ५८ ॥
कृते चैवात्र कर्तव्यमिति नीतिर्गरीयसी ।
एकाकी स गणो बालः किं करिष्यति विक्रमम् ॥ ५९ ॥
भवन्तश्च गणा लोके युद्धे चाति विशारदाः ।
मदीयाश्च कथं युद्धं हित्वा यास्यथ लाघवम् ॥ ६० ॥
स्त्रिया ग्रहः कथं कार्यो पत्युरग्रे विशेषतः ।
कृत्वा सा गिरिजा तस्य नूनं फलमवाप्स्यति ॥ ६१ ॥
तस्मात्सर्वे च मद्वीराः शृणुतादरतो वचः ।
कर्त्तव्यं सर्वथा युद्धं भावि यत्तद्‌भवत्विति ॥ ६२ ॥
ब्रह्मोवाच
इत्युक्त्वा शंकरो ब्रह्मन् नानालीलाविशारदः ।
विरराम मुनिश्रेष्ठ दर्शयँल्लौकिकीं गतिम् ॥ ६३ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे
कुमारखण्डे गणविवादवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP