॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे

सप्तमोऽध्यायः

तारकेण सहेन्द्रादिदेवानां युद्धवर्णनम्


ब्रह्मोवाच
हर्यादयःसुरास्ते च दृष्ट्‍वा तच्चरितं विभोः ।
सुप्रसन्ना बभूवुर्हि विश्वासासक्तमानसाः ॥ १ ॥
वल्गन्तः कुर्वतो नादं भाविताः शिवतेजसा ।
कुमारन्ते पुरस्कृत्य तारकं हन्तुमाययुः ॥ २ ॥
देवानामुद्यमं श्रुत्वा तारकोऽपि महाबलः ।
सैन्येन महता सद्यो ययौ योद्धुं सुरान् प्रति ॥ ३ ॥
देवा दृष्ट्‍वा समायान्तं तारकस्य महाबलम् ।
बलेन बहुकुर्वन्तः सिंहनादं विसिस्मियुः ॥ ४ ॥
तदा नभोऽऽङ्‌गना वाणीं जगादोपरि सत्वरम् ।
शङ्करप्रेरिता सद्यो हर्यादीनखिलान् सुरान् ॥ ५ ॥
व्योमवाण्युवाच
कुमारं च पुरस्कृत्य सुरा यूयं समुद्यताः ।
दैत्यान्विजित्य सङ्‌ग्रामे जयिनोऽथ भविष्यथ ॥ ६ ॥
ब्रह्मोवाच
वाचं तु खेचरीं श्रुत्वा देवाः सर्वे समुत्सुकाः ।
वीरशब्दान् प्रकुर्वन्तो निर्भया ह्यभवंस्तदा ॥ ७ ॥
कुमारं च पुरस्कृत्य सर्वे ते जातसाध्वसाः ।
योद्धुकामाः सुरा जग्मुर्महीसागरसङ्‌गमम् ॥ ८ ॥
आजगाम द्रुतं तत्र यत्र देवाः स तारकः ।
सैन्येन महता सार्द्धं असुरैर्बहुभिरावृत् ॥ ९ ॥
रणदुन्दुभयो नेदुः प्रलयाम्बु‍दनिःस्वनाः ।
कर्कशानि च वाद्यानि पराणि च तदागमे ॥ १० ॥
गर्जमानास्तदा दैत्यास्तारकेणसुरेण ह ।
कम्पयन्तो भुवं पादक्रमैर्वल्गुनकारकाः ॥ ११ ॥
तच्छ्रुत्वा रवमत्युग्रं सर्वे देवा विनिर्भयाः ।
ऐकपद्येन चोत्तस्थुर्योद्धुकामाश्च तारकम् ॥ १२ ॥
गजमारोप्य देवेन्द्रः कुमारं ह्यग्रतोऽभवत् ।
सुरसैन्येन महता लोकपालैः समावृतः ॥ १३ ॥
तदा दुन्दुभयो नेदुर्भेरीतूर्याण्यनेकशः ।
वीणावेणुमृदङ्‌गानि तथा गन्धर्वनिःस्वनाः ॥ १४ ॥
गजं दत्त्वा महेन्द्राय कुमारो यानमारुहत् ।
अनेकाश्चर्यसम्भूतं नानारत्नसमन्वितम् ॥ १५ ॥
विमानमारुह्य तदा महायशाः
    स शाङ्‌करिःसर्वगुणैरुपेतः ।
श्रिया समेतः परया बभौ महान्
    संवीज्यमानश्चमरैर्महाग्रभैः ॥ १६ ॥
प्राचेतसं छत्रमतीवसुप्रभं
    रत्नैरुपेतं विविधैर्विराजितम् ।
धृतं तदा तच्च कुमारमूर्ध्नि वै
    ह्यनन्तचान्द्रैः किरणैर्महाप्रभैः ॥ १७ ॥
मिलितास्ते तदा सर्वे देवाः शक्रपुरोगमा ।
स्वैः स्वैर्बलैः परिवृता युद्धकामा महाबलाः ॥ १८ ॥
एवं देवाश्च दैत्याश्च योद्धुकामाः स्थिता भुवि ।
सैन्येन महता तेन व्यूहं कृत्वा पृथक् पृथक् ॥ १९ ॥
ते सेने सुरदैत्यानां शुशुभाते परस्परम् ।
हन्तुकामे तदान्योन्यं स्तूयमाने च बन्दिभिः ॥ २० ॥
उभे सेनं तदा तेषामगर्जेतां वनोपमे ।
भयङ्‌करेऽत्यवीराणामितरेषां सुखावहे ॥ २१ ॥
एतस्मिन्नन्तरे तत्र बलोन्मत्ताः परस्परम् ।
दैत्या देवा महावीरा युयुधुः क्रोधविह्वलाः ॥ २२ ॥
आसीत्सुतुमुलं युद्धं देवदैत्यसमाकुलम् ।
रुण्डमुण्डाङ्‌कितं सर्वं क्षणेन समपद्यत ॥ २३ ॥
भूमौ निपतितास्तत्र शतशोऽथ सहस्रशः ।
निकृत्ताङ्‌गा महाशस्त्रैर्निहता वीरसंमताः ॥ २४ ॥
केषाञ्चिद्‌बाहवश्छिन्ना खड्पातैःसुदारुणैः ।
केषाञ्चिदूरवश्छिन्ना वीराणां मानिनां मृधे ॥ २५ ॥
केचिन्मथितसर्वाङ्‌गा गदाभिर्मुद्‌गरैस्तथा ।
केचिन्निर्भिन्नहृदयाः पाशैर्भल्लैश्च पातिताः ॥ २६ ॥
केचिद्विदारिताः पृष्ठे कुन्तैर्ऋष्टिभिरङ्‌कुशैः ।
छिन्नान्यपि शिरांस्येव पतितानि च भूतले ॥ २७ ॥
बहूनि च कबन्धानि नृत्यमानानि तत्र वै ।
वल्गमानानि शतशो उद्यतास्त्रकराणि च ॥ २८ ॥
नद्यः प्रवर्तितास्तत्र शतशोऽसृङ्वहास्तदा ।
भूतप्रेतादयस्तत्र शतशश्च समागताः ॥ २९ ॥
गोमायवः शिवा तत्र भक्षयन्तः पलं बहु ।
तथा गृध्रवटा श्येना वायसा मांसभक्षकाः ॥
बुभुजुः पतितानां च पलानि सुबहूनि वै । ३० ॥
एतस्मिन्नन्तरे तत्र तारकाख्यो महाबलः ।
सैन्येन महता सद्यो ययौ योद्धुं सुरान् प्रति ॥ ३१ ॥
देवा दृष्ट्‍वा समायान्तं तारकं युद्धदुर्मदम् ।
योद्धुकामं तदा सद्यो ययुः शक्रादयस्तदा ।
बभूवाथ महोन्नादःसेनयोरुभयोरपि ॥ ३२ ॥
अथाभूद् द्वन्द्वयुद्धं हि सुरासुरविमर्दनम् ।
यं दृष्ट्‍वा हर्षिता वीराः क्लीबाश्च भयमागता ॥ ३३ ॥
तारको युयुधे युद्धे शक्रेण दितिजो बली ।
अग्निना सह संह्रादो जम्भेनैव यमः स्वयम् ॥ ३४ ॥
महाप्रभुर्नैर्ऋतेन पाशी सह बलेन च ।
सुवीरो वायुना सार्धं पवमानेन गुह्यराट् ॥ ३५ ॥
ईशानेन समं शम्भुर्युयुधे रणवित्तमः ।
शुम्भः शेषेण युयुधे कुम्भश्चन्द्रेण दानवः ॥ ३६ ॥
कुम्बरो मिहिरेणाजौ महाबल पराक्रमः ।
युयुधे परमास्त्रैश्च नानायुद्धविशारदः ॥ ३७ ॥
एवं द्वन्द्वेन युद्धेन महता च सुरासुराः ।
सङ्‌गरे युयुधुःसर्वे बलेन कृतनिश्चयाः ॥ ३८
अन्योन्यं स्पर्द्धमानास्तेऽमरा दैत्या महाबलाः ।
तस्मिन्देवासुरे युद्धे दुर्जया अभवन्मुने ॥ ३९ ॥
तदा च तेषां सुरदानवानां
     बभूव युद्धं तुमुलं जयैषिणाम् ।
सुखावहं वीरमनस्विनां वै
     भयावहं चैव तथेतरेषाम् ॥ ४० ॥
मही महारौद्रतरा विनष्टकैः
     सुरासुरैर्वै पतितैरनेकशः ।
तस्मिन्नगम्यातिभयानका तदा
     जाता महासौख्यवहा मनस्विनाम् ॥ ४१ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
चतुर्थे कुमारखण्डे युद्धप्रारम्भवर्णनं नाम सप्तमोऽध्यायः ॥ ७



श्रीगौरीशंकरार्पणमस्तु


GO TOP