॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

एकपञ्चाशत्तमोऽध्यायः

शिवाज्ञयाकामसञ्जीवनप्रकारकथनम्


ब्रह्मोवाच
तस्मिन्नवसरे ज्ञात्वानुकूलं समयं रतिः ।
सुप्रसन्ना च तं प्राह शङ्करं दीनवत्सलम् ॥ १ ॥
रतिरुवाच
गृहीत्वा पार्वतीं प्राप्तं सौभाग्यमतिदुर्लभम् ।
किमर्थं प्राणनाथो मे निःस्वार्थं भस्मसात्कृतः ॥ २ ॥
जीवयात्र पतिं मे हि कामव्यापारमात्मनि ।
कुरु दूरं च सन्तापं समविश्लेषहेतुकम् ॥ ३ ॥
विवाहोत्सव एतस्मिन् सुखिनो निखिला जनाः ।
अहमेका महेशान दुःखिनी स्वपतिं विना ॥ ४ ॥
सनाथां कुरु मां देव प्रसन्नो भव शङ्कर ।
स्वोक्तं सत्यं विधेहि त्वं दीनबन्धो पर प्रभो ॥ ५ ॥
त्वां विना कः समर्थोऽत्र त्रैलोक्ये सचराचरे ।
नाशने मम दुःखस्य ज्ञात्वेति करुणां कुरु ॥ ६ ॥
सोत्सवे स्वविवाहेऽस्मिन्सर्वानन्दप्रदायिनी ।
सोत्सवामपि मां नाथ कुरु दीनकृपाकर ॥ ७ ॥
जीविते मम नाथे हि पार्वत्या प्रियया सह ।
सुविहारः प्रपूर्णश्च भविष्यति न संशयः ॥ ८ ॥
सर्वं कर्तुं समर्थोऽसि यतस्त्वं परमेश्वरः ।
किं बहूक्त्यात्र सर्वेश जीवयाशु पतिं मम ॥ ९ ॥
ब्रह्मोवाच
तदित्युक्त्वा कामभस्म ददौ सग्रन्धिबन्धनम् ।
रुरोद पुरतः शम्भोर्नाथ नाथेत्युदीर्य च ॥ १० ॥
रतिरोदनमाकर्ण्य सरस्वत्यादयः स्त्रियः ।
रुरुदुः सकला देव्यः प्रोचुर्दीनतरं वचः ॥ ११ ॥
देव्य ऊचुः
भक्तवत्सलनामा त्वं दीनबन्धुर्दयानिधिः ॥
काम जीवय सोत्साहां रति कुरु नमोऽस्तु ते ॥ १२ ॥
ब्रह्मोवाच
इति तद्वचनं श्रुत्वा प्रसन्नोऽभून्महेश्वरः ।
कृपादृष्टिं चकाराशु करुणासागरः प्रभुः ॥ १३ ॥
सुधादृष्ट्या शूलभृतो भस्मतो निर्गतः स्मरः ।
तद्‌रूपवेषचिह्नात्मा सुन्दरोऽद्‌भुतमूर्तिमान् ॥ १४ ॥
तद्‌रूपश्च तदाकार सस्मितं सधनुःशरम् ।
दृष्ट्‍वा पतिं रतिस्तं च प्रणनाम महेश्वरम् ॥ १५ ॥
कृतार्थाभूच्छिवं देवं तुष्टाव च कृताञ्जलिः ।
प्राणनाथप्रदं पत्या जीवितेन पुनःपुनः ॥ १६ ॥
कामस्य स्तुतिमाकर्ण्य सनारीकस्य शङ्करः ।
प्रसन्नोऽभवदत्यंतमुवाच करुणार्द्रधीः ॥ १७ ॥
शङ्कर उवाच
प्रसन्नोहं तव स्तुत्या सनारीकस्य चित्तज ।
स्वयम्भव वरम्बूहि वाञ्छितं तद् ददामि ते ॥ १८ ॥
ब्रह्मोवाच
इति शम्भुवचः श्रुत्वा महानदन्ः स्मरस्ततः ।
उवाच साञ्जलिर्नम्रो गद्‌गदाक्षरया गिरा ॥ १९ ॥
काम उवाच
देवदेव महादेव करुणासागर प्रभो ।
यदि प्रसन्नःसर्वेशः ममानन्दकरो भव ॥ २० ॥
क्षमस्व मेऽपराधं हि यत्कृतश्च पुरा प्रभो ।
स्वजनेषु परां प्रीतिं भक्तिं देहि स्वपादयोः ॥ २१ ॥
ब्रह्मोवाच
इत्याकर्ण्य स्मरवचः प्रसन्नः परमेश्वरः ।
ॐ मित्युक्त्वाऽब्रवीत्तं वै विहसन्करुणानिधिः ॥ २२ ॥
ईश्वर उवाच
हे कामाहं प्रसन्नोऽस्मि भयन्त्यज महामते ।
गच्छ विष्णुसमीपं च बहिःस्थाने स्थितो भव ॥ २३ ॥
ब्रह्मोवाच
तच्छ्रुत्वा शिरसा नत्वा परिक्रम्य स्तुवन्विभुम् ।
बहिर्गत्वा हरिन्देवान् प्रणम्य समुपास्त सः ॥ २४ ॥
कामं सम्भाष्य देवाश्च ददुस्तस्मै शुभाशिषम् ।
विष्ण्वादयः प्रसन्नास्ते प्रोचुः स्मृत्वा शिवं हृदि ॥ २५ ॥
देवा ऊचुः
धन्यस्त्वं स्मर सन्दग्धः शिवेनानुग्रहीकृतः ।
जीवयामास सत्त्वांशकृपादृष्ट्या खिलेश्वरः ॥ २६ ॥
सुखदुःखदो न चान्योऽस्ति यतः स्वकृतभृक् पुमान् ।
काले रक्षा विवाहश्च निषेकः केन वार्यते ॥ २७ ।
ब्रह्मोवाच
इत्युक्त्वा ते च सम्मान्य तं सुखेनामरास्तदा ।
सन्तस्थुस्तत्र विष्ण्वाद्याःसर्वे लब्धमनोरथाः ॥ २८ ॥
सोपि प्रमुदितस्तत्र समुवास शिवाज्ञया ।
जयशब्दो नमः शब्दः साधुशब्दो बभूव ह ॥ २९ ॥
ततः शम्भुर्वासगेहे वामे संस्थाप्य पार्वतीम् ।
मिष्टान्नं भोजयामास तं च सा च मुदान्विता ॥ ३० ॥
अथ शम्भुर्भवाचारी तत्र कृत्यं विधाय तत् ।
मेनामामन्त्र्य शैलं च जनवासं जगाम सः ॥ ३१ ॥
महोत्सवस्तदा चासीद् वेदध्वनिरभून्मुने ।
वाद्यानि वादयामासुर्जनाश्चतुर्विधानि च ॥ ३२ ॥
शम्भुरागत्य स्वस्थानं ववन्दे च मुनींस्तदा ।
हरिं च मां भवाचाराद्वन्दितोऽभूत्सुरादिभिः ॥ ३३ ॥
जयशब्दो बभूवाथ नमःशब्दस्तथैव च ।
वेदध्वनिश्च शुभदः सर्वविघ्नविदारणः ॥ ३४ ॥
अथ विष्णुरहं शक्रः सर्वे देवाश्च सर्षयः ।
सिद्धा उपसुरा नागास्तुष्टुवुस्ते पृथक्पृथक् ॥ ३५ ॥
देवा ऊचुः
जय शम्भोऽखिलाधार जय नाम महेश्वर ।
जय रुद्र महादेव जय विश्वम्भर प्रभो ॥ ३६ ॥
जय कालीपते स्वामिन् जयानन्दप्रवर्धक ।
जय त्र्यम्बक सर्वेश जय मायापते विभो ॥ ३७ ॥
जय निर्गुण निष्काम कारणातीत सर्वग ।
जय लीलाखिलाधार धृतरूप नमोऽस्तु ते ॥ ३८ ॥
जय स्वभक्तसत्कामप्रदेश करुणाकर ।
जय सानन्दसद्‌रूप जय मायागुणाकृते ॥ ३९ ॥
जयोग्र मृड सर्वात्मन् दीनबन्धो दयानिधे ।
जयाविकार मायेश वाङ्‌मनोतीतविग्रह ॥ ४० ॥
ब्रह्मोवाच
इति स्तुत्वा महेशानं गिरिजानायकं प्रभुम् ।
सिषेविरे परप्रीत्या विष्ण्वाद्यास्ते यथोचितम् ॥ ४१ ॥
अथ शम्भुर्महेशानो लीलात्ततनुरीश्वरः ।
ददौ मानवरं तेषां सर्वेषां तत्र नारद ॥ ४२ ॥
विष्ण्वाद्यास्तेऽखिलास्तात प्राप्याज्ञां परमेशितुः ।
अतिहृष्टाः प्रसन्नास्याः स्वस्थानञ्जग्मुरादृताः ॥ ४३ ॥
इति श्रीशिवमहापुराणे ब्रह्मनारदसंवादे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे कामसञ्जीवनवर्णनं नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP