॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

अष्टचत्वारिंशोऽध्यायः

शिवाशिवयोर्विवाहविधिकथनम्


ब्रह्मोवाच
एतस्मिन्नन्तरे तत्र गर्गाचार्यप्रणोदितः ।
हिमवानमेनया सार्धं कन्या दातुं प्रचक्रमे ॥ १ ॥
हैमं कलशमादाय मेना चार्धाङ्‌गमाश्रिता ।
हिमाद्रेश्च महाभागा वस्त्राभरणभूषिता ॥ २ ॥
पाद्यादिभिस्ततः शैलः प्रहृष्टः स्वपुरोहितः ।
तं वरं वरयामास वस्त्रचन्दनभूषणैः ॥ ३ ॥
ततो हिमाद्रिणा प्रोक्ता द्विजास्तिथ्यादिकीर्तने ।
प्रयोगो भण्यतां तावदस्मिन्समय आगते ॥ ४ ॥
तथेति चोक्त्वा ते सर्वे कालज्ञा द्विजसत्तमाः ।
तिथ्यादिकीर्तनं चक्रुः प्रीत्या परमनिर्वृताः ॥ ५ ॥
ततो हिमाचलः प्रीत्या शम्भुना प्रेरितो हृदा ।
सूतीकृतपरेशेन विहसन् शम्भुमब्रवीत् ॥ ६ ॥
स्वगोत्रं कथ्यतां शम्भो प्रवरश्च कुलं तथा ।
नाम वेदं तथा शाखां मा कार्षीत्समयात्ययम् ॥ ७ ॥
ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्य हिमाद्रेः शंकरस्तदा ।
सुमुखाविमुखः सद्योऽप्यशोच्यः शोच्यतां गतः ॥ ८ ॥
एवंविधःसुरवरैर्मुनिभिस्तदानीं
     गन्धर्वयक्षगणसिद्धगणैस्तथैव ।
दृष्टो निरुत्तरमुखो भगवान्महेशोऽ-
     कार्षीःसुहास्यमथ तत्र स नारद त्वम् ॥ ९ ॥
वीणामवादयस्त्वं हि ब्रह्मविज्ञोऽथ नारद ।
शिवेन प्रेरितस्तत्र मनसा शंभुमानसः ॥ १० ॥
तदा निवारितो धीमान् पर्वतेन्द्रेण वै हठात् ।
विष्णुना च मया देवैर्मुनिभिश्चाखिलैस्तथा ॥ ११ ॥
न निवृत्तोऽभवस्त्वं हि स यदा शंकरेच्छया ।
इति प्रोक्तोऽद्रिणा तर्हि वीणां मा वादयाधुना ॥ १२ ॥
सुनिषिद्धो हठात्तेन देवर्षे त्वं यदा बुध ।
प्रत्यवोचो गिरीशं तं सुसंस्मृत्य महेश्वरम् ॥ १३ ॥
नारद उवाच
त्वं हि मूढत्वमापन्नो न जानासि च किञ्चन ।
वाच्ये महेशविषयेऽतीवासि त्वं बहिर्मुखः ॥ १४ ॥
त्वया पृष्ठो हरः साक्षात्स्वगोत्रकथनं प्रति ।
समयेऽस्मिंस्तदत्यन्तमुपहासकरं वचः ॥ १५ ॥
अस्य गोत्रं कुलं नाम नैव जानन्ति पर्वत ।
विष्णुब्रह्मादयोऽपीह परेषां का कथा स्मृता ॥ १६ ॥
यस्यैकदिवसे शैल ब्रह्मकोटिर्लयं गता ।
स एव शंकरस्तेद्य दृष्टः कालीतपोबलात ॥ १७ ॥
अरूपोऽयं परब्रह्म निर्गुणः प्रकृतेः परः ।
निराकारो निर्विकारो मायाधीशः परात्परः ॥ १८ ॥
अगोत्रकुलनामा हि स्वतन्त्रो भक्तवत्सलः ।
तदिच्छया हि सगुणः सुतनुर्बहुनामभृत् ॥ १९ ॥
सुगोत्री गोत्रहीनश्च कुलहीनः कुलीनकः ।
पार्वतीतपसा सोऽद्य जामाता ते न संशयः ॥ २० ॥
लीलाविहारिणा तेन मोहितं च चराचरम् ।
नो जानाति शिवं कोऽपि प्राज्ञोऽपि गिरिसत्तम ॥ २१ ॥
लिङ्‌गाकृतेर्महेशस्य केन दृष्टं न मस्तकम् ।
विष्णुर्गत्वा हि पातालं तदैनं नापविस्मितः ॥ २२ ॥
किं बहूक्त्या नगश्रेष्ठ शिवमाया दुरत्यया ।
तदधीनास्त्रयो लोका हरिब्रह्मादयोऽपि च ॥ २३ ॥
तस्मात्त्वया शिवा तात सुविचार्य प्रयत्नतः ।
न कर्तव्यो विमर्शोऽत्र त्वेवंविधवरे मनाक् ॥ २४ ॥
ब्रह्मोवाच
इत्युक्त्वा त्वं मुने ज्ञानी शिवेच्छाकार्यकारकः ।
प्रत्यवोचः पुनस्तं वै शैलेद्रं हर्षयन् गिरा ॥ २५ ॥
नारद उवाच
शृणु तात महाशैल शिवाजनक मद्वचः ।
तच्छ्रुत्वा तनयां देवीं देहि त्वं शंकराय हि ॥ २६ ॥
सगुणस्य महेशस्य लीलया रूपधारिणः ।
गोत्रं कुलं विजानीहि नादमेव हि केवलम् ॥ २७ ॥
शिवो नादमयः सत्त्यं नादः शिवमयस्तथा ।
उभयोरन्तरं नास्ति नादस्य च शिवस्य च ॥ २८ ॥
सृष्टौ प्रथमजत्वाद्धि लीलासगुणरूपिणः ।
शिवान्नादस्य शैलेन्द्र सर्वोत्कृष्टस्ततः स हि ॥ २९ ॥
अतो हि वादिता वीणा प्रेरितेन मयाद्य वै ।
सर्वेश्वरेण मनसा शंकरेण हिमालय ॥ ३० ॥
ब्रह्मोवाच
एतच्छ्रुत्वा तव मुने वचस्तत्तु गिरिश्वरः ।
हिमाद्रिस्तोषमापन्नो गतविस्मयमानसः ॥ ३१ ॥
अथ विष्णुप्रभृतयःसुराश्च मुनयस्तथा ।
साधुसाध्विति ते सर्वे प्रोचुर्विगतविस्मयाः ॥ ३२ ॥
महेश्वरस्य गाम्भीर्यं ज्ञात्वा सर्वे विचक्षणाः ।
सविस्मया महामोदान्विताः प्रोचुः परस्परम् ॥ ३३ ॥
यस्याज्ञया जगदिदं च विशालमेव
जातं परात्परतरो निजबोधरूपः ।
शर्वः स्वतन्त्रगतिकृत्परभावगम्यः
सोऽसौ त्रिलोकपतिरद्य च नः सुदृष्टः ॥ ३४ ॥
अथ ते पर्वतश्रेष्ठा मेर्वाद्या जातसम्भ्रमाः ।
ऊचुस्ते चैकपद्येन हिमवन्तं नगेश्वरम् ॥ ३५ ॥
पर्वता ऊचुः
कन्यादाने स्थीयतां चाद्य शैल-
     नाथोक्त्या किं कार्यनाशस्तवैव ।
सत्यं ब्रूमो नात्र कार्यो विमर्शः
     तस्मात्कन्या दीयतामीश्वराय ॥ ३६ ॥
ब्रह्मो वाच
तच्छ्रुत्वा वचनं तेषां सुहृदां स हिमालयः ।
स्वकन्यादानमकरोच्छिवाय विधिनोदितः ॥ ३७ ॥
इमां कन्यां तुभ्यमहं ददामि परमेश्वर ।
भार्यार्थे परिगृह्णीष्व प्रसीद सकलेश्वर ॥ ३८ ॥
तस्मै रुद्राय महते मन्त्रेणानेन दत्तवान् ।
हिमाचलो निजां कन्यां पार्वतीं त्रिजगत्प्रसूम् ॥ ३९ ॥
इत्थं शिवाकरं शैलं शिवहस्ते निधाय च ।
मुमोदातीव मनसि तीर्णकाममहार्णवः ॥ ४० ॥
वेदमन्त्रेण गिरिशो गिरिजाकरपङ्कजम् ।
जग्राह स्वकरेणाशु प्रसन्नः परमेश्वरः ॥ ४१ ॥
क्षितिं संस्पृश्य कामस्य कोऽदादिति मनुं मुने ।
पपाठ शंकरः प्रीत्या दर्शयँल्लौकिकीं गतिम् ॥ ४२ ॥
महोत्सवो महानासीत्सर्वत्र प्रमुदावहः ।
बभूव जयसंरावो दिवि भूम्यन्तरिक्षके ॥ ४३ ॥
साधुशब्दं नमः शब्दं चक्रुःसर्वेऽतिहर्षिताः ।
गन्धर्वाःसुजगुः प्रीत्या ननृतुश्चाप्सरोगणाः ॥ ४४ ॥
हिमाचलस्य पौरा हि मुमुदुश्चाति चेतसि ।
मंगलं महदासीद्वै महोत्सवपुरःसरम् ॥ ४५ ॥
अहं विष्णुश्च शक्रश्च निर्जरा मुनयोऽखिलाः ।
हर्षिता ह्यभवंश्चाति प्रफुल्लवदनाम्बुजाः ॥ ४६ ॥
अथ शैलवरःसोदात्सुप्रसन्नो हिमाचलः ।
शिवाय कन्यादानस्य साङ्‌गतां सुयथोचिताम् ॥ ४७ ॥
ततो वन्धुजनास्तस्य शिवां सम्पूज्य भक्तितः ।
ददुः शिवाय सद्द्रव्यं नानाविधिविधानतः ॥ ४८ ॥
हिमालयस्तुष्टमनाः पार्वतीशिवप्रीतये ।
नानाविधानि द्रव्याणि ददौ तत्र मुनीश्वर ॥ ४९ ॥
कौतुकानि ददौ तस्मै रत्नानि विविधानि च ।
चारुरत्नविकाराणि पात्राणि विविधानि च ॥ ५० ॥
गवां लक्षं हयानां च सज्जितानां शतं तथा ।
दासीनामनुरक्तानां लक्षं सद्द्रव्यभूषितम् ॥ ५१ ॥
नागानां शतलक्षं हि रथानां च तथा मुने ।
सुवर्णजटितानां च रत्नसारविनिर्मितम् ॥ ५२ ॥
इत्थं हिमालयो दत्त्वा स्वसुतां गिरिजां शिवाम् ।
शिवाय परमेशाय विधिनाप कृतार्थताम् ॥ ५३ ॥
अथ शैलवरो माध्यन्दिनोक्तस्तोत्रतो मुदा ।
तुष्टाव परमेशानं सद्‌गिरा सुकृताञ्जलिः ॥ ५४ ॥
ततो वेदविदा तेनाज्ञप्ता मुनिगणास्तदा ।
शिरोऽभिषेकं चक्रुस्ते शिवायाः परमोत्सवाः ॥ ५५ ॥
देवाभिधानमुच्चार्य पर्यक्षणविधिं व्यधुः ।
महोत्सवस्तदा चासीन्महानन्दकरो मुने ॥ ५६ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे कन्यादानवर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP