॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

चतुश्चत्वारिंशोऽध्यायः

मेनाप्रबोधवर्णनम्


ब्रह्मोवाच
सञ्ज्ञां लब्धा ततःसा च मेना शैलप्रिया सती ।
विललापातिसङ्‌क्षुब्धा तिरस्कारमथाकरोत् ॥ १ ॥
तत्र तावत्स्वपुत्रांश्च निनिन्द स्खलिता मुहुः ।
प्रथमं सा ततः पुत्री कथयामास दुर्वचः ॥ २ ॥
मेनोवाच
मुने पुरा त्वया प्रोक्तं वरिष्यति शिवा शिवम् ।
पश्चाद्धिमवतः कृत्यं पूजार्थं विनिवेशितम् ॥ ३ ॥
ततो दृष्टं फलं सत्यं विपरीतमनर्थकम् ।
मुनेऽधमाहं दुर्बुद्धे सर्वथा वञ्चिता त्वया ॥ ४ ॥
पुनस्तया तपस्तप्तं दुष्करं मुनिभिश्च यत् ।
तस्य लब्धं फलं ह्येतत्पश्यतां दुःखदायकम् ॥ ५ ॥
किं करोमि क्व गच्छामि को मे दुःखं व्यपोहताम् ।
कुलादिकं विनष्टं मे विहितं जीवितं मम ॥ ६ ॥
क्व गता ऋषयो दिव्याः श्मश्रूणि त्रोटयाम्यहम् ।
तपस्विनी च या पत्नी सा धूर्ता स्वयमागता ॥ ७ ॥
केषाञ्चैवापराधेन सर्वं नष्टं ममाधुना ।
इत्युक्त्वा वीक्ष्य च सुतामुवाच वचनं कटु ॥ ८ ॥
किं कृतं ते सुते दुष्टे कर्म दुःखकरं मम ।
हेम दत्त्वा त्वयानीतः काचो वै दुष्टया स्वयम् ॥ ९ ॥
हित्वा तु चन्दनं भूयो लेपितः कर्दमस्त्वया ।
हंसमुड्डीय काको वै गृहीतो हस्तपञ्जरे ॥ १० ॥
हित्वा ब्रह्मजलं दूरे पीतं कूपोदकं त्वया ।
सूर्यं हित्वा तु खद्योतो गृहीतो यत्नतस्त्वया ॥ ११ ॥
तण्डुलांश्च तथा हित्वा कृतं वै तुषभक्षणम् ।
प्रक्षिप्याज्यं तथा तैलं कारण्डं भुक्तमादरात् ॥ १२ ॥
सिंहसेवां तथा मुक्त्वा शृगालः सेवितस्त्वया ।
ब्रह्मविद्यां तथा मुक्त्वा कुगाथा च श्रुता त्वया ॥ १३ ॥
गृहे यज्ञविभूतिं हि दूरीकृत्य सुमंगलाम् ।
गृहीतश्च चिताभस्म त्वया पुत्रि ह्यमंगलम् ॥ १४ ॥
सर्वान् देववरांस्त्यक्त्वा विष्ण्वादीन्परमेश्वरान् ।
कृतं त्वया कुबुद्ध्या वै शिवार्थं तप ईदृशम् ॥ १५ ॥
धिक्त्वां च तव बुद्धिं च धिग्‌रूपं चरितं तव ।
धिक् चोपदेशकर्त्तारं धिक्सख्यावपि ते तथा ॥ १६ ॥
आवां च धिक्तथा पुत्री यौ ते जन्मप्रवर्तकौ ।
धिक्ते नारद बुद्धिञ्च सप्तर्षींश्च कुबुद्धिदान् ॥ १७ ॥
धिक्कुलं धिक् क्रियादाक्ष्यं सर्वं धिग्यत्कृतं त्वया ।
गृहन्तु धुक्षितं त्वेतन्मरणं तु ममैव हि ॥ १८ ॥
पर्वतानामयं राजा नायातु निकटे मम ।
सप्तर्षयःस्वयं नैव दर्शयन्तु मुखं मम ॥ १९ ॥
साधितं किं च सर्वैस्तु मिलित्वा घातितं कुलम् ।
वन्ध्याहं न कथं जाता गर्भो न गलितः कथम् ॥ २० ॥
अथो न वा मृता चाहं पुत्रिका न मृता कथम् ।
राक्षसाद्यैः कथं नो वा भक्षिता गगने पुनः ॥ २१ ॥
छेदयामि शिरस्तेऽद्य किं करोमि कलेवरैः ।
त्यक्त्वा त्वां च कुतो यायां हाहा मे जीवितं हतम् ॥ २२ ॥
ब्रह्मोवाच
इत्युक्त्वा पतिता सा च मेना भूमौ विमूर्छिता ।
व्याकुला शोकरोषाद्यैर्न गता भर्तृसन्निधौ ॥ २३ ॥
हाहाकारो महानासीत्तस्मिन्काले मुनीश्वर ।
सर्वे समागतास्तत्र क्रमात्तत्सन्निधौ सुराः ॥ २४ ॥
पुरा देवमुने चाहमागतस्तु स्वयं तदा ।
मां दृष्ट्‍वा त्वं वचस्ता वै प्रावोच ऋषिसत्तम ॥ २५ ॥
नारद उवाच
यथार्थं सुन्दरं रूपं ना ज्ञातं ते शिवस्य वै ।
लीलयेदं धृतं रूपं न यथार्थं शिवेन च ॥ २६ ॥
तस्मात्क्रोधं परित्यज्य स्वस्था भव पतिव्रते ।
कार्यं कुरु हठं त्यक्त्वा शिवां देहि शिवाय च ॥ २७ ॥
ब्रह्मोवाच
तदाकर्ण्य वचस्ते सा मेना त्वां वाक्यमब्रवीत् ।
उत्तिष्ठेतो गच्छ दूरं दुष्टाधमवरो भवान् ॥ २८ ॥
इत्युक्ते तु तया देवा इन्द्राद्याः सकलाः क्रमात् ।
समागत्य च दिक्पाला वचनं चेदमब्रुवन् ॥ २९ ॥
देवा ऊचुः
हे मेने पितृकन्ये हि शृण्वस्मद्वचनं मुदा ।
अयं वै परमः साक्षाच्छिवः परसुखावहः ॥ ३० ॥
कृपया च भवत्पुत्र्यास्तपो दृष्ट्‍वातिदुःसहम् ।
दर्शनं दत्तवाञ्छम्भुर्वरं सद्‌भक्तवत्सलः ॥ ३१ ॥
ब्रह्मोवाच
अथोवाच सुरान्मेना विलप्याति मुहुर्मुहुः ।
न देया तु मया कन्या गिरिशायोग्ररूपिणे ॥ ३२ ॥
किमर्थन्तु भवन्तश्च सर्वे देवाः प्रपञ्चिताः ।
रूपमस्याः परन्नाम व्यर्थीकर्तुं समुद्यतः ॥ ३३ ॥
इत्युक्ते च तया तत्र ऋषयःसप्त एव हि ।
ऊचुस्ते वच आगत्य वसिष्ठाद्या मुनीश्वर ॥ ३४ ॥
सप्तर्षयः ऊचुः
कार्यं साधयितुं प्राप्ताः पितृकन्ये गिरिप्रिये ।
विरुद्धं चात्र उक्तार्थे कथं मन्यामहे वयम् ॥ ३५ ॥
ब्रह्मोवाच
अयं वै परमो लाभो दर्शनं शंकरस्य यत् ।
दानपात्रं स ते भूत्वागतस्तव च मन्दिरम् ॥ ३६ ॥
ब्रह्मोवाच
इत्युक्त्वा तैस्ततो मेना मुनिवाक्यं मृषाकरोत् ।
प्रत्युवाच च रुष्टा सा तानृषीन् ज्ञानदुर्बला ॥ ३७ ॥
मेनोवाच
शस्त्राद्यैर्घातयिष्येऽहं न हास्ये शंकराय ताम् ।
दूरं गच्छत सर्वे हि नागन्तव्यं मदन्तिके ॥ ३८ ॥
ब्रह्मोवाच
इत्युक्त्वा विररामाशु सा विलप्यातिविह्वला ।
हाहाकारो महानासीत्तत्र तद्वृत्ततो मुने ॥ ३९ ॥
ततो हिमालयस्तत्राजगामातिसमाकुलः ।
ताञ्च बोधयितुं प्रीत्या प्राह तत्त्वं च दर्शयन् ॥ ४० ॥
हिमालय उवाच
शृणु मेने वचो मेऽद्य विकलाऽसि कथं प्रिये ।
के के समागता गेहं कथं चैतान्विनिन्दसि ॥ ४१ ॥
शंकरं त्वं च जानासि रूपं दृष्ट्‍वासि विह्वला ।
विकटं तस्य शम्भोस्तु नानारूपाभिधस्य हि ॥ ४२ ॥
स शंकरो मया ज्ञातः सर्वेषां प्रतिपालकः ।
पूज्यानां पूज्य एवासौ कर्तानुग्रहनिशौं ॥ ४३ ॥
हठं न कुरु मुञ्च त्वं दुःखं प्राणप्रियेऽनघे ।
उत्तिष्ठारं तथा कार्यं कर्तुमर्हसि सुव्रते ॥ ४४ ॥
यद्वै द्वारगतः शम्भुः पुरा विकटरूपधृक् ।
नानालीलां च कृतवान् चेतयामि च तामिमाम् ॥ ४५ ॥
तन्माहात्म्यं परं दृष्ट्‍वा कन्यां दातुं त्वया मया ।
अङ्‌गीकृतं तदा देवि तत्प्रमाणं कुरु प्रिये ॥ ४६ ॥
ब्रह्मोवाच
इत्युक्त्वा सोऽद्रिनाथो हि विरराम ततो मुने ।
तदाकर्ण्य शिवामाता मेनोवाच हिमालयम् ॥ ४७ ॥
मेनोवाच
मद्वचः श्रूयतां नाथ तथा कर्तुं त्वमर्हसि ।
गृहीत्वा तनुजां चैनां बद्ध्वा कण्ठे तु पार्वतीम् ॥ ४८ ॥
अधः पातय निःशङ्‌कं दास्ये तां न हराय हि ।
तथैनामथवा नाथ गत्वा वै सागरे सुताम् ॥ ४९ ॥
निमज्जय दयां त्यक्त्वा ततोऽद्रीश सुखी भव ।
यदि दास्यसि पुत्री त्वं रुद्राय विकटात्मने ॥
तर्हि त्यक्ष्याम्यहं स्वामिन्निश्चयेन कलेवरम् । ५० ॥
ब्रह्मोवाच
इत्युक्ते च तदा तत्र वचने मेनया हठात् ।
उवाच वचनं रम्यं पार्वती स्वयमागता ॥ ५१ ॥
पार्वत्युवाच
मातस्ते विपरीता हि बुद्धिर्जाताऽशुभावहा ।
धर्मावलम्बनात्त्वं हि कथं धर्मं जहासि वै ॥ ५२ ॥
अयं रुद्रोऽपरः साक्षात्सर्वप्रभव ईश्वरः ।
शम्भुः सुरूपः सुखदः सर्वश्रुतिषु वर्णितः । ५३ ॥
महेशः शंकरश्चायं सर्वदेवप्रभुः स्वराट् ।
नानारूपाभिधो मातर्हरिब्रह्मादिसेवितः ॥ ५४ ॥
अधिष्ठानं च सर्वेषां कर्ता हर्ता च स प्रभुः ।
निर्विकारी त्रिदेवेशो ह्यविनाशी सनातनः ॥ ५५ ॥
यदर्थे देवताः सर्वा आयाता किङ्‌करीकृताः ।
द्वारि ते सोत्सवाश्चाद्य किमतोऽन्यत्परं सुखम् ॥ ५६ ॥
उत्तिष्ठातः प्रयत्नेन जीवितं सफलं कुरु ।
देहि मां त्वं शिवायास्मै स्वाश्रमं कुरु सार्थकम् । ५७ ॥
देहि मां परमेशाय शंकराय जनन्यहो ।
स्वीकुरु त्वमिमं मातर्विनयं मे ब्रवीमि ते ॥ ५८ ॥
चेन्न दास्यसि तस्मै मां न वृणेऽन्यमहं वरम् ।
भागं लभेत्कथं सैंहं शृगालः परवञ्चकः ॥ ५९ ॥
मनसा वचसा मातः कर्मणा च हरः स्वयम् ।
मया वृतो वृतश्चैव यदिच्छसि तथा कुरु ॥ ६० ॥
ब्रह्मोवाच
इत्याकर्ण्य शिवावाक्यं मेना शैलेश्वरप्रिया ।
सुविलप्य महाक्रुद्धा गृहीत्वा तत्कलेवरम् ॥ ६१ ॥
मुष्टिभिः कूर्परैश्चैव दन्तान्धर्षयती च सा ।
ताडयामास तां पुत्रीं विह्वलातिरुषान्विता ॥ ६२ ॥
ये तत्र ऋषयस्तात त्वदाद्याश्चापरे मुने ।
तद्धस्तात्तां परिच्छिद्य नित्युर्दूरतरं ततः ॥ ६३ ॥
तान्वै तथा विधान्दृष्ट्‍वा भर्त्सयित्वा पुनः पुनः ।
उवाच श्रावयन्ती सा दुर्वचो निखिलान्पुनः ॥ ६४ ॥
मेनोवाच
किं मेना हि करिष्येऽहं दुष्टां ग्रहवतीं शिवाम् ।
दास्याम्यस्यै गरं तीव्रं कूपे क्षेप्स्यामि वा ध्रुवम् ॥ ६५ ॥
छेत्स्यामि कालीमथवा शस्त्रास्त्रैर्भूरिखण्डशः ।
निमज्जयिष्ये वा सिन्धौ स्वसुतां पार्वतीं खलु ॥ ६६ ॥
अथवा स्वशरीरं हि त्यक्ष्याम्याश्वन्यथा ध्रुवम् ।
न दास्ये शम्भवे कन्यां दुर्गां विकटरूपिणे ॥ ६७ ॥
वरोऽयं कीदृशो भीमोऽनया लब्धश्च दुष्टया ।
कारितश्चोपहासो मे गिरेश्चापि कुलस्य हि ॥ ६८ ॥
न माता न पिता भ्राता न बन्धुर्गोत्रजोऽपि हि ।
नो सुरूपं न चातुर्यं न गुहं वास्य किञ्चन ॥ ६९ ॥
न वस्त्रं नाप्यलङ्काराः सहायाः केऽपि तस्य न ।
वाहनं न शुभं ह्यस्य न वयो न धनं तथा ॥ ७० ॥
न पावित्र्यं न विद्या च कीदृशः काय आर्तिदः ।
किं विलोक्य मया पुत्री देयास्मै स्यात्सुमंगला ॥ ७१ ॥
ब्रह्मोवाच
इत्यादि सुविलप्याथ बहुशो मेनका तदा ।
रुरोदोच्चैर्मुने सा हि दुःखशोकपरिप्लुता ॥ ७२ ॥
अथाहं द्रुतमागत्याकथयं मेनकां च ताम् ।
शिवतत्त्वं च परमं कुज्ञानहरमुत्तमम् ॥ ७३ ॥
ब्रह्मोवाच
श्रोतव्यं प्रीतितो मेने मदीयं वचनं शुभम् ।
यस्य श्रवणतः प्रीत्या कुबुद्धिस्ते विनश्यति ॥ ७४ ॥
शङ्करो जगतः कर्ता भर्ता हर्ता तथैव च ।
न त्वं जानासि तद्‍रूपं कथं दुःखं समीहसे ॥ ७५ ॥
अनेकरूपनामा च नाना लीलाकरः प्रभुः ।
सर्वस्वामी स्वतन्त्रश्च मायाधीशोऽविकल्पकः ॥ ७६ ॥
इति विज्ञाय मेने त्वं शिवां देहि शिवाय वै ।
कुहठं त्यज कुज्ञानं सर्वकार्यविनाशनम् ॥ ७७ ॥
ब्रह्मोवाच
इत्युक्ता सा मया मेना विलपन्ती मुहुर्मुहुः ।
लज्जां किञ्चिच्छनैस्त्यक्त्वा मुने मां वाक्यमब्रवीत् ॥ ७८ ॥
मेनोवाच
किमर्थं तु भवान्ब्रह्मन् रूपमस्य महावरम् ।
व्यर्थीकरोति किमियं हन्यतां न स्वयं शिवा ॥ ७९ ॥
न वक्तव्यं च भवता शिवाय प्रतिदीयताम् ।
न दास्येऽहं शिवायैनां स्वसुता प्राणवल्लभाम् ॥ ८० ॥
ब्रह्मोवाच
इत्युक्ते तु तदा सिद्धाः सनकाद्या महामुने ।
समागत्य महाप्रीत्या वचनं हीदमब्रुवन् ॥ ८१ ॥
सिद्धा ऊचुः
अयं वै परमःसाक्षाच्छिवः परसुखावहः ।
कृपया च भवत्पुत्र्यै दर्शनं दत्तवान्प्रभुः ॥ ८२ ॥
ब्रह्मोवाच
अथोवाच तु तान्मेना विलप्य च मुहुर्मुहुः ।
न देया तु मया सम्यग्गिरिशायोग्ररूपिणे ॥ ८३ ॥
किमर्थं तु भवन्तश्च सर्वे सिद्धाः प्रपञ्चिनः ।
रूपमस्याः परं नाम व्यर्थीकर्त्तुं समुद्यताः ॥ ८४ ॥
इत्युक्ते च तया तत्र मुनेऽहं चकितोऽभवम् ।
सर्वे विस्मयमापन्ना देवसिद्धर्षिमानवाः ॥ ८५ ॥
एतस्मिन्समये तस्या हठं श्रुत्वा दृढं महत् ।
द्रुतं शिवप्रियो विष्णुः समागत्याऽब्रवीदिदम् ॥ ८६ ॥
विष्णुरुवाच
पितॄणां च प्रिया पुत्री मानसी गुणसंयुता ।
पत्नी हिमवतःसाक्षाद्‌ब्रह्मणः कुलमुत्तमम् ॥ ८७ ॥
सहायास्तादृशा लोके धन्या ह्यसि वदामि किम् ।
धर्मस्याधारभूतासि कथं धर्मं जहासि हि ॥ ८८ ॥
देवैश्च ऋषिभिश्चैव ब्रह्मणा वा मया तथा ।
विरुद्धं कथ्यते किं नु त्वयैव सुविचार्यताम् ॥ ८९ ॥
शिवत्वं न च जानासि निर्गुण सगुणः स हि ।
विरूपः स सुरूपो हि सर्वसेव्यः सतां गतिः ॥ ९० ॥
तेनैव निर्मिता देवी मूलप्रकृतिरीश्वरी ।
तत्पार्श्वे च तदा तेन निर्मितः पुरुषोत्तमः ॥ ९१ ॥
ताभ्यां चाहं तथा ब्रह्मा ततश्च गुणरूपतः ।
अवतीर्य स्वयं रुद्रो लोकानां हितकारकः ॥ ९२ ॥
ततो वेदास्तथा देवा यत्किञ्चिद्दृश्यते जगत् ।
स्थावरं जङ्‌गमं चैव तत्सर्वं शकरादभूत् ॥ ९३ ॥
तद्‍रूपं वर्णितं केन ज्ञायते केन वा पुनः ।
मया च ब्रह्मणा यस्य ह्यन्तो लब्धश्च नैव हि ॥ ९४ ॥
आब्रह्मस्तम्बपर्यन्तं यत्किञ्चिद् दृश्यते जगत् ।
तत्सर्वं च शिवं विद्धि नात्र कार्या विचारणा ॥ ९५ ॥
स एवेदृक्सुरूपेणावतीर्णो निजलीलया ।
शिवातपःप्रभावाद्धि तव द्वारि समागतः ॥ ९६ ॥
तस्मात्त्वं हिमवत्पत्नि दुःखं मुञ्च शिवं भज ।
भविष्यति महानन्दः क्लेशो यास्यति सङ्‌क्षयम् ॥ ९७ ॥
ब्रह्मोवाच
एवं प्रबोधितायास्तु मेनकाया अभून्मुने ।
तस्यास्तु कोमलं किञ्चिन्मनो विष्णुप्रबोधितम् ॥ ९८ ॥
परं हठं न तत्याज कन्यान्दातुं हराय न ।
स्वीचकार तदा मेना शिवमायाविमोहिता ॥ ९९ ॥
उवाच च हरिं मेना किञ्चिद्‌बुद्ध्वा गिरिप्रिया ।
श्रुत्वा विष्णुवचो रम्यं गिरिजाजननी हि सा ॥ १०० ॥
यदि रम्यतनुः सः स्यात्तदा देया मया सुता ।
नान्यथा कोटिशो यत्नैर्वच्मि सत्यं दृढं वचः ॥ १०१ ॥
ब्रह्मोवाच
इत्युक्त्वा वचनं मेना तूष्णीमास दृढव्रता ।
शिवेच्छाप्रेरिता धन्या तथा याखिलमोहिनी ॥ १०२ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे मेनाप्रबोधवर्णनो नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP