॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

एकोनचत्वारिंशोऽध्यायः

शिववरयात्रावर्णनम्


नारद उवाच
विधे तात महाप्राज्ञ विष्णुशिष्य नमोऽस्तु ते ।
अद्‌भुतेयं कथाश्रावि त्वत्तोऽस्माभिः कृपानिधे ॥ १ ॥
इदानीं श्रोतुमिच्छामि चरितं शशिमौलिनः ।
वैवाहिकं सुमाङ्‌गल्यं सर्वाघौघविनाशनम् ॥ २ ॥
किं चकार महादेवः प्राप्य मंगलपत्रिकाम् ।
तां श्रावय कथां दिव्यां शङ्‍करस्यपरात्मनः ॥ ३ ॥
ब्रह्मोवाच
शृणु वत्स महाप्राज्ञ शाङ्करं परमं यशः ।
यच्चकार महादेवः प्राप्य मंगलपत्रिकाम् ॥ ४ ॥
अथ शम्भुर्गृहीत्वा तां मुदा मंगलपत्रिकाम् ।
विजहास प्रहृष्टात्मा मानन्तेषां व्यधाद्विभुः ॥ ५ ॥
वाचयित्वा च तां सम्यग्स्वीचकार विधानतः ।
तज्जनान्यापयामास बहुसम्मान्य चादृतः ॥ ६ ॥
उवाच मुनिवर्गांस्तान्कार्यं सम्यक् कृतं शुभम् ।
आगन्तव्यं विवाहे मे विवाहःस्वीकृतो मया ॥ ७ ॥
इत्याकर्ण्य वचः शम्भोः प्रहृष्टास्ते प्रणम्य तम् ।
परिक्रम्य ययुर्धाम शंसन्तः स्वं विधिं परम् ॥ ८ ॥
अथ देवेश्वरः शम्भुः सामरस्तवां मुने द्रुतम् ।
लौकिकाचारमाश्रित्य महालीलाकरः प्रभुः ॥ ९ ॥
त्वमागतः परप्रीत्या प्रशंसंस्त्वं विधिं परम् ।
प्रणमंश्च नतस्कन्धो विनीतात्मा कृताञ्जलिः ॥ १० ॥
अस्तौःसुजयशब्दानि समुच्चार्य मुहुर्मुहुः ।
निदेशं प्रार्थयंस्तस्य प्रशंसंस्त्वं विधिम्मुने ॥ ११ ॥
ततः शम्भुः प्रहृष्टात्मा दर्शयँल्लौकिकीं गतिम् ।
उवाच मुनिवर्य त्वां प्रीणयन् शुभया गिरा ॥ १२ ॥
शिव उवाच
प्रीत्या शृणु मुनिश्रेष्ठ ह्यस्मत्तोऽद्य वदामि ते ।
ब्रुवे तत्त्वां प्रियो मे यद्‌भक्तराजशिरोमणिः ॥ १३ ॥
कृतं महत्तपो देव्या पार्वत्या तव शासनात् ।
तस्यै वरो मया दत्तः पतित्वे तोषितेन वै ॥ १४ ॥
करिष्येऽहं विवाहं च तस्या वश्यो हि भक्तितः ।
सप्तर्षिभिः साधितं च तल्लग्नं शोधितं च तैः ॥ १५ ॥
अद्यतःसप्तमे चाह्नि तद्‌भविष्यति नारद ।
महोत्सवं करिष्यामि लौकिकीं गतिमाश्रितः ॥ १६ ॥
ब्रह्मोवाच
इति श्रुत्वा वचस्तस्य शंकरस्य परात्मनः ।
प्रसन्नधीः प्रभुं नत्वा तात त्वं वाक्यमब्रवीः ॥ १७ ॥
नारद उवाच
भवतस्तु व्रतमिदं भक्तवश्यो भवान्मतः ।
सम्यक् कृतं च भवता पार्वतीमानसेप्सितम् ॥ १८ ॥
कार्यं मत्सदृशं किञ्चित्कथनीयं त्वया विभो ।
मत्वा स्वसेवकं मां हि कृपां कुरु नमोऽस्तु ते ॥ १९ ॥
ब्रह्मोवाच
इत्युक्तस्तु त्वया शम्भुः शंकरो भक्तवत्सलः ।
प्रत्युवाच प्रसन्नात्मा सादरं त्वां मुनीश्वर ॥ २० ॥
शिव उवाच
विष्णुप्रभृतिदेवांश्च मुनीन् सिद्धानपि ध्रुवम् ।
त्वं निमन्त्रय मद्वाण्या मुनेऽन्यानपि सर्वतः ॥ २१ ॥
सर्व आयान्तु सोत्साहाः सर्वशोभासमन्विताः ।
सस्त्रीसुतगणाः प्रीत्या मम शासनगौरवात् ॥ २२ ॥
नागमिष्यन्ति ये त्वत्र मद्विवाहोत्सवे मुने ।
ते स्वकीया न मन्तव्या मया देवादयः खलु ॥ २३ ॥
ब्रह्मोवाच
इतीशाज्ञां ततो धृत्वा भवान् शङ्करवल्लभः ।
सर्वान्निमन्त्रयामास तं तं गत्वा द्रुतं मुने ॥ २४ ॥
शम्भूपकण्ठमागत्य द्रुतं मुनिवरो भवान् ।
तद् हूत्यात्तत्र सन्तस्थौ तदाज्ञां प्राप्य नारद ॥ २५ ॥
शिवोऽपि तस्थौ सोत्कण्ठस्तदागमनलालसः ।
स्वगणैःसोत्सवैः सर्वैर्नृत्यद्‌भिः सर्वतोदिशम् ॥ २६ ॥
एतस्मिन्नेव काले तु रचयित्वा स्ववेषकम् ।
आजगामाच्युतः शीघ्रं कैलासं सपरिच्छदः ॥ २७ ॥
शिवम्प्रणम्य सद्‌भक्त्या सदारःसदलो मुदा ।
तदाज्ञां प्राप्य सन्तस्थौ सुस्थाने प्रीतमानसः ॥ २८ ॥
तथाहं स्वगणैराशु कैलासमगमं मुदा ।
प्रभुं प्रणम्यातिष्ठं वै सानन्दः स्वगणान्वितः ॥ २९ ॥
इन्द्रादयो लोकपाला आययुः सपरिच्छदाः ।
तथैवालङ्‌कृताःसर्वे सोत्सवाःसकलत्रकाः ॥ ३० ॥
तथैव मुनयो नागाःसिद्धा उपसुरास्तथा ।
आययुश्चापरेऽपीह सोत्सवाःसुनिमन्त्रिताः ॥ ३१ ॥
महेश्वरस्तदा तत्रागतानां च पृथक् पृथक् ।
सर्वेषाममराद्यानां सत्कारं व्यदधान्मुदा ॥ ३२ ॥
अथोत्सवो महानासीत्कैलासे परमोद्‌भुतः ।
नृत्यादिकन्तदा चक्रुर्यथायोग्यं सुरस्त्रियः ॥ ३३ ॥
एतस्मिन्समये देवा विष्ण्वाद्या ये समागताः ।
यात्रां कारयितुं शम्भोस्तत्रोषुस्तेऽखिला मुने ॥ ३४ ॥
शिवाज्ञप्तास्तदा सर्वे मदीयमिति यन्त्रिताः ।
शिवकार्यमिदं सर्वं चक्रिरे शिवसेवनम् ॥ ३५ ॥
मातरःसप्त तास्तत्र शिवभूषाविधिं परम् ।
चक्रिरे च मुदा युक्ता यथायोग्यन्तथा पुनः ।३६ ॥
तस्य स्वाभाविको वेषो भूषाविविरभूत्तदा ।
तस्येच्छया मुनिश्रेष्ठ परमेशस्य सुप्रभो ॥ ३७ ॥
चन्द्रश्च मुकुटस्थाने सान्निध्यमकरोत्तदा ।
लोचनं सुन्दरं ह्यासीत्तृतीयं तिलकं शुभम् ॥ ३८ ॥
कर्णाभरणरूपौ च यौ हि सर्पौ प्रकीर्तितौ ।
कुण्डलेऽभवतां तस्य नानारत्नान्विते मुने ॥ ३९ ॥
अन्याङ्‌गसंस्थिताः सर्पाः तदङ्‌गाभरणानि च ।
बभूवुरतिरम्याणि नानारत्नमयानि च ॥ ४० ॥
विभूतिरङ्‌गरागोऽभूच्चन्दनादिसमुद्‌भवः ।
तद्दुकूलमभूद्दिव्यं गजचर्मादि सुन्दरम् ॥ ४१ ॥
ईदृशं सुन्दरं रूपं जातं वर्णातिदुष्करम् ।
ईश्वरोऽपि स्वयं साक्षादैश्वर्यं लब्धवान् स्वतः ॥ ४२ ॥
ततश्च सर्वे सुरपक्षदानवा
     नागाः पतङ्‌गाप्सरसो महर्षयः ।
समेत्य सर्वे शिवसन्निधिं तदा
     महोत्सवाः प्रोचुरहो मुदान्विताः ॥ ४३ ॥
सर्व ऊचुः
गच्छ गच्छ महादेव विवाहार्थं महेश्वर ।
गिरिजाया महादेव्याः सहास्माभिः कृपां कुरु ॥ ४४ ॥
ततो विष्णुरुवाचेदं प्रस्तावसदृशं वचः ।
प्रणम्य शंकरं भक्त्या विज्ञानप्रीतमानसः ॥ ४५ ॥
विष्णुरुवाच
देव देव महादेव शरणागतवत्सल ।
कार्यकर्त्ता स्वभक्तानां विज्ञप्तिं शृणु मे प्रभो ॥ ४६ ॥
गृह्योक्तविधिना शम्भो स्वविवाहस्य शंकर ।
गिरीशसुतया देव्या कर्म कर्तुमिहार्हसि ॥ ४७ ॥
त्वया च क्रियमाणे तु विवाहस्य विधौ हर ।
स एव हि तथा लोके सर्वः सुख्यातिमाप्नुयात् ॥ ४८ ॥
मण्डपस्थापनं नान्दीमुखं तत्कुलधर्मतः ।
कारय प्रीतितो नाथ लोके स्वं ख्यापयन् यशः ॥ ४९ ॥
ब्रह्मोवाच
एवमुक्तस्तदा शम्भुर्विष्णुना परमेश्वरः ।
लौकिकाचारनिरतो विधिना तच्चकार सः ॥ ५० ॥
अहं ह्यधिकृतस्तेन सर्वमभ्युदयोचितम् ।
अकुर्वं मुनिभिः प्रीत्या तत्र तत्कर्म चादरात् ॥ ५१ ॥
कश्यपोऽत्रिर्वसिष्ठश्च गौतमो भागुरिर्गुरुः ।
कण्वो बृहस्पतिः शक्तिर्जमदग्निः पराशरः ॥ ५२ ॥
मार्कण्डेयः शिलापाकोऽरुणपालोऽकृतश्रमः ।
अगस्त्यश्च्यवनो गर्गः शिलादोऽथ महामुने ॥ ५३ ॥
दधीचिरुपमन्युश्च भरद्वाजोऽकृतव्रणः ।
पिप्पलादोऽथ कुशिकः कौत्सो व्यासः सशिष्यकः ॥ ५४ ॥
एते चान्ये च बहव आगताः शिवसन्निधिम् ।
मया सुनोदितास्तत्र चक्रुस्ते विधिवत्क्रियाम् ॥ ५५ ॥
वेदोक्तविधिना सर्वे वेदवेदाङ्‌गपारगाः ।
रक्षां चक्रुर्महेशस्य कृत्वा कौतुकमंगलम् ॥ ५६ ॥
ऋग्यजुःसामसूक्तैस्तु तथा नानाविधैः परैः ।
मंगलानि च भूरीणि चक्रुः प्रीत्यर्षयोऽखिलाः ॥ ५७ ॥
ग्रहाणां पूजनं प्रीत्या चक्रुस्ते शम्भुना मया ।
मण्डलस्थसुराणां च सर्वेषां विघ्नशान्तये ॥ ५८ ॥
ततः शिवः सुसन्तुष्टः कृत्वा सर्वं यथोचितम् ।
लौकिकं वैदिकं कर्म ननाम च मुदा द्विजान् ॥ ५९ ॥
अथ सर्वेश्वरो विप्रान्देवान्कृत्वा पुरःसरान् ।
निःससार मुदा तस्मात्कैलासात्पर्वतोत्तमात् ॥ ६० ॥
बहिः कैलासकुधराच्छम्भुस्तस्थौ मुदान्वितः ।
देवैःसह द्विजैश्चैव नानास्वीकारकः प्रभुः ॥ ६१ ॥
तदोत्सवो महानासीत्तत्र देवादिभिः कृतः ।
सन्तुष्ट्यर्थं महेशस्य गानवाद्यसुनृत्यकः ॥ ६२ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे
देवनिमन्त्रण देवागमन शिवयात्रावर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP