॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

सप्तत्रिंशोऽध्यायः

पार्वतीविवाहसम्भारसङ्‌ग्रहवर्णनम्


नारद उवाच
तात प्राज्ञ वदेदानीं सप्तर्षिषु गतेषु च ।
किमकार्षीद्धिमगिरिस्तन्मे कृत्वा कृपां प्रभो ॥ १ ॥
ब्रह्मोवाच
गतेषु तेषु मुनिषु सप्तस्वपि मुनीश्वर ।
सारुन्धतीषु हिमवान् यदकार्षीद्‌ ब्रवीमि ते ॥ २ ॥
तत आमन्त्र्य स्वभ्रातॄन् मेर्वादीन् ससुतप्रियः ।
महामनाःस मुमुदे हिमवान् पर्वतेश्वरः ॥ ३ ॥
तदाज्ञप्तस्ततः प्रीत्या हिमवान् लग्न पत्रिकाम् ।
लेखयामास सुप्रीत्या गर्गेण स्वपुरोधसा ॥ ४ ॥
अथ प्रस्थापयामास तां शिवाय स पत्रिकाम् ।
नानाविधास्तु सामग्र्यः स्वजनैर्मुदितात्मभिः ॥ ५ ॥
ते जनास्तत्र गत्वा च कैलासे शिवसन्निधिम् ।
ददुः शिवाय तत्पत्रं तिलकं संविधाय च ॥ ६ ॥
सन्मानिता विशेषेण प्रभुणा च यथोचितम् ।
सर्वे ते प्रीतिमनस आजग्मुः शैलसन्निधिम् ॥ ७ ॥
सन्मानितान्विशेषेण महेशेनागतान् जनान् ।
दृष्ट्‍वा सुहर्षितान् शैलो मुमोदातीव चेतसि ॥ ८ ॥
ततो निमन्त्रणं चक्रे स्वबन्धूनां प्रमोदितः ।
नानादेशस्थितानां च निखिलानां सुखास्पदम् ॥ ९ ॥
ततःस कारयामास स्वन्नसङ्‌ग्रहमादरात् ।
नानाविधाश्च सामग्रीर्विवाहकरणोचिताः ॥ १० ॥
तण्डुलानां बहून् शैलान् पृथुकानां तथैव च ।
गुडानां शर्कराणां च लवणानां तथैव च ॥ ११ ॥
क्षीराणां च घृतानां च दध्नां वापीश्चकार सः ।
यवादिधान्यपिष्टानां लड्डुकानां तथैव च ॥ १२ ॥
शष्कुलीनां स्वस्तिकानां शर्कराणां तथैव च ।
अमृतेक्षुरसानां च तत्र वापीश्चकार सः ॥ १३ ॥
बह्वीर्हैयङ्‌गवानां च ह्यासवानां तथैव च ।
नाना पक्वान्नसङ्‌घांश्च महास्वादुरसाँस्तथा ॥ १४ ॥
नाना व्यञ्जनवस्तूनि गणदेवहितानि च ।
अमूल्यनानावस्त्राणि वह्निशौचानि यानि च ॥ १९ ॥
मणिरत्नप्रकाराणि सुवर्णरजतानि च ।
द्रव्याण्येतानि चान्यानि सङ्‌गृह्य विधिपूर्वकम् ॥ १६ ॥
मंगलं कर्तुमारेभे गिरिर्मंगलकृद्दिने ।
संस्कारं कारयामासुः पार्वत्याः पर्वतस्त्रियः ॥ १७ ॥
ता मंगलं मुदा चक्रुर्भूषिता भूषणैः स्वयम् ।
पुरद्विजस्त्रियो हृष्टा लोकाचारं प्रचक्रिरे ॥ १८ ॥
सोत्सवं विविधं तत्र सुमंगलपुरःसरम् ।
हिमालयोऽपि हृष्टात्मा कृत्वाचारं सुमंगलम् ॥ १९ ॥
सर्वभावेन सुप्रीतो बन्धुवर्गागमोत्सुकः ।
एतस्मिन्नन्तरे तस्य बान्धवाश्च निमन्त्रिताः ॥ २० ॥
आजग्मुः सस्त्रियो हृष्टाः ससुताः सपरिच्छदाः ।
तदैव शृणु देवर्षे गिर्यागमनमादृतः ॥ २१ ॥
वर्णयामि समासेन शिवप्रीतिविवृद्धये ।
देवालय गिरिर्यो हि दिव्यरूपधरो महान् ॥ २२ ॥
नानारत्नपरिभ्राजत्समाजः सपरिच्छदः ।
नानामणिमहारत्नसारमादाय यत्नतः ॥ २३ ॥
सुवेषालङ्‌कृतः श्रीमान् जगाम स हिमालयम् ।
मन्दरःसर्वशोभाढ्यः सनारीतनयो गिरिः ॥ २४ ॥
सूपायनानि सङ्‌गृह्य जगाम विविधानि च ।
अस्ताचलोपि दिव्यात्मा सोपायन उदारधीः ॥ २५ ॥
बहुशोभासमायुक्त आजगाम मुदान्वितः ।
उदयाचल आदाय सद्‌रत्नानि मणीनपि ॥ २६ ॥
अत्युत्कृष्टपरीवार आजगाम महासुखी ।
मलयो गिरिराजो हि सपरीवार आदृतः ॥ २७ ॥
सुदिव्यरचनायुक्त आययौ बहुसद्‌बलः ।
सद्यो दर्दुरनामा च मुदितः सकलत्रकः ॥ २८ ॥
बहुशोभान्वितस्तातः ययौ हिमगिरेर्गृहम् ।
निषदोऽपि प्रहृष्टात्मा सपरिच्छद आययौ ॥ २९ ॥
ससुतस्त्रीगणः प्रीत्या ययौ हिमगिरेर्गृहम् ।
आजगाम महाभाग्यो भूधरो गन्धमादनः ॥ ३० ॥
करवीरस्तथैवापि महाविभवसंयुतः ।
महेन्द्रः पर्वतश्रेष्ठ आजगाम हिमालयम् ॥ ३ १ ॥
सगणःससुतस्त्रीको बहुशोभासमन्वितः ।
पारियात्रो हि हृष्टात्मा मणि रत्नाकरैर्युतः ॥ ३२ ॥
सगणः सपरीवार आययौ हिमभूधरम् ।
क्रौञ्चः पर्वतराजो हि महाबलपरिच्छदः ॥
आजगाम गिरिश्रेष्ठः समुपायन आदृतः । ३३ ॥
पुरुषोत्तमशैलोपि सपरिच्छद आदृतः ।
महोपायनमादायाजगाम हिमभूधरम् ॥ ३४ ॥
नीलः सलीलः स सुतः सस्त्रीको द्रव्यसंयुतः ।
आजगाम हिमागस्य गृहमानन्दसंयुतः ॥ ३५ ॥
त्रिकूटश्चित्रकूटोपि वेङ्‌कटः श्रीगिरिस्तथा ।
गोकामुखी नारदश्च हिमगेहमुपागमत् ॥ ३६ ॥
विन्ध्यश्च पर्वतश्रेष्ठो नानासम्पत्समन्वितः ।
आजगाम प्रहृष्टात्मा सदारतनयः शुभः ॥ ३७ ॥
कालञ्जरो महाशैलो बहुहर्षसमन्वितः ।
बहुभिः सगणैः प्रीत्याजगाम हिमभूधरम् ॥ ३८ ॥
कैलासस्तु महाशैलो महाहर्षसमन्वितः ।
आजगाम कृपां कृत्वा सर्वोपरि लसत्प्रभुः ॥ ३९ ॥
अन्येपि भूभृतो ये हि द्वीपेष्वन्येष्वपि द्विज ।
इहापि येऽचलाःसर्वे आययुस्ते हिमालयम् ॥ ४० ॥
निमन्त्रिता नगास्तत्र तेन पूर्वं मुदा मुने ।
आययुर्निखिलाः प्रीत्या विवाहश्शिवयोरिति ॥ ४१ ॥
तदा सर्वे समायाताः शोणभद्रादयः खलु ।
बहुशोभा महाप्रीत्या विवाहः शिवयोरिति ॥ ४२ ॥
नद्यः सर्वाः समायाता नानालङ्‌कारसंयुताः ।
दिव्यरूपधराः प्रीत्या विवाहः शिवयोरिति ॥ ४३ ॥
गोदावरी च यमुना ब्रह्मस्त्रीर्वेणिका तथा ।
आययौ हिमशैलं वै विवाहः शिवयोरिति ॥ ४४ ॥
गङ्‌गा तु सुमहाप्रीत्या नानालङ्‌कारसंयुता ।
दिव्यरूपाययौ प्रीत्या विवाहः शिवयोरिति ॥ ४५ ॥
नर्मदा तु महामोदा रुद्रकन्या सरिद्वरा ।
महाप्रीत्या जगामाशु विवाहः शिवयोरिति ॥ ४६ ॥
आगतैस्तैस्ततः सर्वैः सर्वतो हिमभूधरम् ।
सङ्‌कुलासीत्पुरी दिव्या सर्वशोभासमन्विता ॥ ४७ ॥
महोत्सवा लसत्केतुध्वजातोरणकाधिका ।
वितानविनिवृत्तार्का तथा नानालसत्प्रभा ॥ ४८ ॥
हिमालयोपि सुप्रीत्यादरेण विविधेन च ।
तेषां चकार सम्मानं तासां चैव यथायथम् ॥ ४९ ॥
सर्वान्निवासयामास सुस्थानेषु पृथक् पृथक् ।
सामग्रीभिरनेकाभिस्तोषयामास कृत्स्नशः ॥ ५० ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे
लग्नपत्रसम्प्रेषणसामग्रीसङ्‌ग्रहशैलागमनवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP