॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

त्रयोविंशोऽध्यायः

शिवेन पार्वतीसान्त्वनम्


ब्रह्मोवाच
एवं तपत्यां पार्वत्यां शिवप्राप्तौ मुनीश्वर ।
चिरकालो व्यतीयाय प्रादुर्भूतो हरो न हि ॥ १ ॥
हिमालयस्तदागत्य पार्वतीं कृतनिश्चयाम् ।
सभार्यः ससुतामात्य उवाच परमेश्वरीम् ॥ २ ॥
हिमालय उवाच
मा खिद्यतां महाभागे तपसानेन पार्वती ।
रुद्रो न दृश्यते बाले विरक्तो नात्र संशयः ॥ ३ ॥
त्वं तन्वी सुकुमाराङ्‌गी तपसा च विमोहिता ।
भविष्यसि न सन्देहः सत्यं सत्यं वदामि ते ॥ ४ ॥
तस्मादुत्तिष्ठ चैहि त्वं स्वगृहं वरवर्णिनि ।
किं तेन तव रुद्रेण येन दग्धः पुरा स्मरः ॥ ५ ॥
अतो हि निर्विकारत्वात्त्वामादातुं वरां हरः ।
नागमिष्यति देवेशि तं कथं प्रार्थयिष्यसि ॥ ६ ॥
गगनस्थो यथा चन्द्रो ग्रहीतुं न हि शक्यते ।
तथैव दुर्गमं शम्भुं जानीहि त्वमिहानघे ॥ ७ ॥
ब्रह्मोवाच
तथैव मेनया चोक्ता तथा सह्याद्रिणा सती ।
मेरुणा मन्दरेणैव मैनाकेन तथैव सा ॥ ८ ॥
एवमन्यैः क्षितिध्रैश्च क्रौञ्चादिभिरनातुरा ।
तथैव गिरिजा प्रोक्ता नानावादविधायिभिः ॥ ९ ॥
ब्रह्मोवाच
एवं प्रोक्ता यदा तन्वी सा सर्वैस्तपसि स्थिता ।
उवाच प्रहसन्त्येव हिमवन्तं शुचिस्मिता ॥ १० ॥
पार्वत्युवाच
पुरा प्रोक्तं मया तात मातः किं विस्मृतं त्वया ।
अधुनापि प्रतिज्ञां च शृणुध्वं मम बान्धवाः ॥ ११ ॥
विरक्तोसौ महादेवो येन दग्धा रुषा स्मरः ।
तं तोषयामि तपसा शंकरं भक्तवत्सलम् ॥ १२ ॥
सर्वे भवन्तो गच्छन्तु स्वं स्वं धाम प्रहर्षिताः ।
भविष्यत्येव तुष्टोऽसौ नात्र कार्या विचारणा ॥ १ ३ ॥
दग्धो हि मदनो येन येन दग्धं गिरेर्वनम् ।
तमानयिष्ये चात्रैव तपसा केवलेन हि ॥ १४ ॥
तपोबलेन महता सुसेव्यो हि सदाशिवः ।
जानीध्वं हि महाभागाः सत्यं सत्यं वदामि वः ॥ १५ ॥
आभाष्य चैवं गिरिजा च मेनकां
    मैनाकबन्धुं पितरं हिमालयम् ।
तूष्णीं बभूवाशु सुभाषिणी शिवा
    समन्दरं पर्वतराजबालिका ॥ १६ ॥
जग्मुस्तथोक्ताः शिवया हि पर्वता
     यथागतेनापि विचक्षणास्ते ।
प्रशंसमाना गिरिजां मुहुर्मुहुः
     सुविस्मिता हेमनगेश्वराद्याः ॥ १७ ॥
गतेषु तेषु सूर्येषु सखीभिः परिवारिता ।
तपस्तेपे तदधिकं परमार्थसुनिश्चया ॥ १८ ॥
तपसा महता तेन तप्तमासीच्चराचरम् ।
त्रैलोक्यं हि मुनिश्रेष्ठ सदेवासुरमानुषम् ॥ १९ ॥
तदा सुरासुराः सर्वे यक्षकिन्नरचारणाः ।
सिद्धाःसाध्याश्च मुनयो विद्याधरमहोरगाः ॥ २० ॥
सप्रजापतयश्चैव गुह्यकाश्च तथापरे ।
कष्टात् कष्टतरं प्राप्ताः कारणं न विदुः स्म तत् ॥ २१ ॥
सर्वे मिलित्वा शक्राद्या गुरुमामन्त्र्य विह्वलाः ।
सुमेरौ तप्तसर्वाङ्‌गा विधिं मां शरणं ययुः ॥ २२ ॥
तत्र गत्वा प्रणम्याशु विह्वला नष्टसुत्विषः ।
ऊचुःसर्वे च संस्तूय ह्यैकपद्येन मां हि ते ॥ २३ ॥
देवा ऊचुः
त्वया सृष्टमिदं सर्वं जगदेतच्चराचरम् ।
सन्तप्तमति कस्माद्वै न ज्ञातं कारणं विभो ॥ २४ ॥
तद्‌ब्रूहि कारणं ब्रह्मन् ज्ञातुमर्हसि नः प्रभो ।
दग्धभूततनून्देवान् त्वत्तो नान्योऽस्ति रक्षक ॥ २५ ॥
ब्रह्मोवाच
इत्याकर्ण्य वचस्तेषामहं स्मृत्वा शिवं हृदा ।
विचार्य मनसा सर्वं गिरिजायास्तपः फलम् ॥ २६ ॥
दग्धं विश्वमिति ज्ञात्वा तैः सर्वैरिह सादरात् ।
हरये तत्कथयितुं क्षीराब्धिमगमं द्रुतम् ॥ २७ ॥
तत्र गत्वा हरिं दृष्ट्‍वा विलसन्तं सुखासने ।
सुप्रणम्य सुसंस्तूय प्रावोचं साञ्जलिः सुरैः ॥ २८ ॥
त्राहि त्राहि महाविष्णो तप्तान्नः शरणागतान् ।
तपसोग्रेण पार्वत्यास्तपत्याः परमेण हि ॥ २९ ॥
इत्याकर्ण्य वचस्तेषामस्मदादि दिवौकसाम् ।
शेषासने समाविष्टोऽस्मानुवाच रमेश्वरः ॥ ३० ॥
विष्णुरुवाच
ज्ञातं सर्वं निदानं मे पार्वती तपसोऽद्य वै ।
युष्माभिः सहितस्त्वद्य व्रजामि परमेश्वरम् ॥ ३१ ॥
महादेवं प्रार्थयामो गिरिजाप्रापणाय तम् ।
पाणिग्रहार्थमधुना लोकानां स्वस्तयेऽमराः ॥ ३२ ॥
वरं दातुं शिवायै हि देवदेवः पिनाकधृक् ।
यथा चैष्यति तत्रैव करिष्यामोऽधुना हि तत् ॥ २३ ॥
तस्माद्वयं गमिष्यामो यत्र रुद्रो महाप्रभुः ।
तपसोग्रेण संयुक्तोऽद्यास्ते परममंगलः ॥ ३४ ॥
ब्रह्मोवाच
विष्णोस्तद्वचनं श्रुत्वा सर्व ऊचुः सुरादयः ।
महाभीता हठात् क्रुद्धाद्दग्धुकामात् लयङ्‌करात् ॥ ३५ ॥
देवा ऊचुः
महाभयङ्‌करं क्रुद्धं कालानलसमप्रभम् ।
न यास्यामो वयं सर्वे विरूपाक्षं महाप्रभुम् ॥ ३६ ॥
यथा दग्धः पुरा तेन मदनो दुरतिक्रमः ।
तथैव क्रोधयुक्तो नः स धक्ष्यति न संशयः ॥ ३७ ॥
ब्रह्मोवाच -
तदाकर्ण्य वचस्तेषां शक्रादीनां रमेश्वरः ।
सान्त्वयंस्तान्सुरान्सर्वान्प्रोवाच स हरिर्मुने ॥ ३८ ॥
हरिरुवाच
हे सुरा मद्वचः प्रीत्या शृणुतादरतोऽखिलाः ।
न वो धक्ष्यति स स्वामी देवानां भयनाशनः ॥ ३९ ॥
तस्माद्‌भवद्‌भिर्गन्तव्यं मया सार्द्धं विचक्षणैः ।
शम्भुं शुभकरं मत्वा शरणं तस्य सुप्रभोः ॥ ४० ॥
शिवं पुराणं पुरुषमधीशं
     वरेण्यरूपं हि परं पुराणम् ।
तपोजुषाणां परमात्मरूपं
     परात्परं तं शरणं व्रजामः ॥ ४१ ॥
ब्रह्मोवाच
एवमुक्तास्तदा देवा विष्णुना प्रभविष्णुना ।
जग्मुः सर्वे तेन सह द्रष्टुकामाः पिनाकिनम् ॥ ४२ ॥
प्रथमं शैलपुत्र्यास्तत्तपो द्रष्टुं तदाश्रमम् ।
जग्मुर्मार्गवशात्सर्वे विष्ण्वाद्यःसकुतूहलाः ॥ ४३ ॥
पार्वत्याः सुतपो दृष्ट्‍वा तेजसा व्यापृतास्तदा ।
प्रणेमुस्तां जगद्धात्रीं तेजोरूपां तपःस्थिताम् ॥ ४४ ॥
प्रशंसन्तस्तपस्तस्याः साक्षात्सिद्धितनोः सुराः ।
जग्मुस्तत्र तदा ते च यत्रास्ते वृषभध्वजः ॥ ४५ ॥
तत्र गत्वा च ते देवास्त्वां मुने प्रैषयंस्तदा ।
पश्यतो दूरतस्तस्थुः कामभस्मकृतो हरात् ॥ ४६ ॥
नारद त्वं शिवस्थानं तदा गत्वाऽभयःसदा ।
शिवभक्तो विशेषेण प्रसन्नं दृष्टवान् प्रभुम् ॥ ४७ ॥
पुनरागत्य यत्नेन देवानाहूय तांस्ततः ।
निनाय शंकरस्थानं तदा विष्ण्वादिकान्मुने ॥ ४८ ॥
अथ विष्ण्वादयःसर्वे तत्र गत्वा शिवं प्रभुम् ।
ददृशुःसुखमासीनं प्रसन्नं भक्तवत्सलम् ॥ ४९ ॥
योगपट्टस्थितं शम्भुं गणैश्च परिवारितम् ।
तपोरूपं दधानं च परमेश्वररूपिणम् ॥ ५० ॥
ततो विष्णुर्मयाऽन्ये च सुरसिद्धमुनीश्वराः ।
प्रणम्य तुष्टुवुः सूक्तैर्वेदोपनिषदन्वितैः ॥ ५१ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वती-
खण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं नाम त्रयोविंशोऽध्यायः



श्रीगौरीशंकरार्पणमस्तु


GO TOP