॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

एकविंशोऽध्यायः

पार्वत्यै नारदोपदेशः


नारद उवाच
विधे तात महाप्राज्ञ विष्णुशिष्य त्रिलोककृत् ।
अद्‌भुतेयं कथा प्रोक्ता शंकरस्य महात्मनः ॥ १ ॥
भस्मीभूते स्मरे शम्भुतृतीयनयनाग्निना ।
तस्मिन्प्रविष्टे जलधौ वद त्वं किमभूत्ततः ॥ २ ॥
किं चकार ततो देवी पार्वती कुधरात्मजः ।
गता कुत्र सखीभ्यां सा तद्वदाद्य दयानिधे ॥ ३ ॥
ब्रह्मोवाच
शृणु तात महाप्राज्ञ चरितं शशिमौलिनः ।
महोतिकारकस्यैव स्वामिनो मम चादरात् ॥ ४ ॥
यदाऽदहच्छम्भुनेत्रोद्‌भवो हि मदनं शुचिः ।
महाशब्दोऽद्‌भुतोऽभूद्वै येनाकाशः प्रपूरितः ॥ ५ ॥
तेन शब्देन महता कामं दग्धं समीक्ष्य च ।
सखीभ्यां सह भीता सा ययौ स्वगृहमाकुला ॥ ६ ॥
तेन शब्देन हिमवान्परिवारसमन्वितः ।
विस्मितोऽभूदति क्लिष्टः सुतां स्मृत्वा गतां ततः ॥ ७ ॥
जगाम शोकं शैलेशः सुतां दृष्ट्‍वातिविह्वलाम् ।
रुदतीं शम्भुविरहादाससादाचलेश्वरः ॥ ८ ॥
आसाद्य पाणिना तस्या मार्जयन्नयनद्वयम् ।
मा बिभीहि विधेऽरोदीरित्युक्त्वा तां तदाग्रहीत् ॥ ९ ॥
क्रोडे कृत्वा सुतां शीघ्रं हिमवानचलेश्वरः ।
स्वमालयमथानिन्ये सान्त्वयन्नतिविह्वलाम् ॥ १० ॥
अन्तर्हिते स्मरं दग्ध्वा हरे तद्विरहाच्छिवा ।
विकलाभूद् भृशंसा वै लेभे शर्म न कुत्रचित् ॥ ११ ॥
पितुर्गृहं तदा गत्वा मिलित्वा मातरं शिवा ।
पुनर्जातं तदा मेने स्वात्मानं सा धरात्मजा ॥ १२ ॥
निनिन्द च स्वरूपं सा हा हतास्मीत्यथाब्रवीत् ।
सखीभिर्बोधिता चापि न बुबोध गिरीन्द्रजा ॥ १३ ॥
स्वपती च पिबन्ती च सा स्नाती गच्छती शिवा ।
तिष्ठन्ती च सखीमध्ये न किञ्चित्सुखमाप ह ॥ १४ ॥
धिक्स्वरूपं मदीयं च तथा जन्म च कर्म च ।
इति ब्रुवन्ती सततं स्मरन्ती हरचेष्टितम् ॥ १५ ॥
एवं सा पार्वती शम्भुविरहोत्क्लिष्टमानसा ।
सुखं न लेभे किञ्चिद्वाऽब्रवीच्छिवशिवेति च ॥ १६ ॥
निवसन्ती पितुर्ग्गेहे पिनाकिगतचेतना ।
शुशोचाथ शिवा तात मुमोह च मुहुर्मुहुः ॥ १७ ॥
शैलाधिराजोप्यथ मेनकापि
     मैनाकमुख्यास्तनयाश्च सर्वे ।
तां सान्त्वयामासुरदीनसत्त्वा
     हरं विसस्मार तथापि नो सा ॥ १८ ॥
अथ देवमुने धीमन्हिमवत्प्रस्तरे तदा ।
नियोजितो बलभिदाऽगमस्त्वं कामचारतः ॥ १९ ॥
ततस्त्वं पूजितस्तेन भूधरेण महात्मना ।
कुशलं पृष्टवांस्तं वै तदाविष्टो वरासने ॥ २० ॥
ततः प्रोवाच शैलेशः कन्याचरितमादितः ।
हरसेवान्वितं कामदहनं च हरेण ह ॥ २१ ॥
श्रुत्वावोचो मुने त्वं तु तं शैलेशं शिवं भज ।
तमामन्त्र्योदतिष्ठस्त्वं संस्मृत्य मनसा शिवम् ॥ २२ ॥
तं समुत्सृज्य रहसि कालीं तामगमस्त्वरा ।
लोकोपकारको ज्ञानी त्वं मुने शिववल्लभः ॥ २३ ॥
आसाद्य कालीं सम्बोध्य तद्धिते स्थित आदरात् ।
अवोचस्त्वं वचस्तथ्यं सर्वेषां ज्ञानिनां वरः ॥ २४ ॥
नारद उवाच
शृणु कालि वचो मे हि सत्यं वच्मि दयारतः ।
सर्वथा ते हितकरं निर्विकारं सुकामदम् ॥ २५ ॥
सेवितश्च महादेवस्त्वयेह तपसा विना ।
गर्ववत्या यदध्वंसीद्दीनानुग्रहकारकः ॥ २६ ॥
विरक्तश्च स ते स्वामी महायोगी महेश्वरः ।
विसृष्टवान्स्मरं दग्ध्वा त्वां शिवे भक्तवत्सलः ॥ २७ ॥
तस्मात्त्वं सुतपोयुक्ता चिरमाराधयेश्वरम् ।
तपसा संस्कृतां रुद्रः स द्वितीयां करिष्यति ॥ २८ ॥
त्वं चापि शंकरं शम्भुं न त्यक्ष्यसि कदाचन ।
नान्यं पतिं हठाद्देवि ग्रहीष्यसि शिवादृते ॥ २९ ॥
ब्रह्मोवाच
इत्याकर्ण्य वचस्ते हि मुने सा भूधरात्मजा ।
किञ्चिदुच्छ्‍वसिता काली प्राह त्वां साञ्जलिर्मुदा ॥ ३० ॥
शिवोवाच
त्वं तु सर्वज्ञ जगतामुपकारकर प्रभो ।
रुद्रस्याराधनार्थाय मन्त्रं देहि मुने हि मे ॥ ३१ ॥
न सिद्ध्यति क्रिया कापि सर्वेषां सद्‌गुरुं विना ।
मया श्रुता पुरा सत्यं श्रुतिरेषा सनातनी ॥ ३२ ॥
ब्रह्मोवाच
इति श्रुत्वा वचस्तस्याः पार्वत्या मुनिसत्तमः ।
पञ्चाक्षरं शम्भुमन्त्रं विधिपूर्वमुपादिशः ॥ ३३ ॥
अवोचश्च वचस्तां त्वं श्रद्धामुत्पादयन्मुने ।
प्रभावं मन्त्रराजस्य तस्य सर्वाधिकं मुने ॥ ३४ ॥
नारद उवाच
शृणु देवि मनोरस्य प्रभावं परमाद्‌भुतम् ।
यस्य श्रवणमात्रेण शंकरः सुप्रसीदति ॥ ३५ ॥
मन्त्रोयं सर्वमन्त्राणामधिराजश्च कामदः ।
भुक्तिमुक्तिप्रदोऽत्यन्तं शंकरस्य महाप्रियः ॥ ३६ ॥
सुभगे येन जप्तेन विधिना सोऽचिराद् द्रुतम् ।
आराधितस्ते प्रत्यक्षो भविष्यति शिवो ध्रुवम् ॥ ३७ ॥
चिन्तयती च तद्‌रूपं नियमस्था शराक्षरम् ।
जप मन्त्रं शिवे त्वं हि सन्तुष्यति शिवो द्रुतम् ॥ ३८ ॥
एवं कुरु तप साध्वि तपःसाध्यो महेश्वरः ।
तपस्येव फलं सर्वैः प्राप्यते नान्यथा क्वचित् ॥ ३९ ॥
ब्रह्मोवाच
एवमुक्त्वा तदा कालीं नारद त्वं शिवप्रियः ।
यादृच्छिकोऽगमस्त्वं तु स्वर्गं देवहिते रतः ॥ ४० ॥
पार्वती च तदा श्रुत्वा वचनं तव नारद ।
सुप्रसन्ना तदा प्राप पञ्चाक्षरमनूत्तमम् ॥ ४१ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे नारदोपदेशो नामैकविंशोऽध्यायः ॥ २१ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP