॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

षोडशोऽध्यायः

तारकासुरभीतानां देवानां कृते शिवेन सान्त्वनादानम्


ब्रह्मोवाच अथ ते निर्जराःसर्वे सुप्रणम्य प्रजेश्वरम् ।
तुष्टुवुः परया भक्त्या तारकेण प्रपीडिताः ॥ १ ॥
अहं श्रुत्वा&मरनुतिं यथार्थां हृदयङ्‌गमाम् ।
सुप्रसन्नतरो भूत्वा प्रत्यवोचं दिवौकसः ॥ २ ॥
स्वागतं स्वाधिकारा वै निर्विघ्नाः सन्ति वः सुराः ।
किमर्थमागता यूयं मंत्रं सर्वे वदन्तु मे ॥ ३ ॥
इति श्रुत्वा वचो मे ते नत्वा सर्वे दिवौकसः ।
मामूचुर्नतका दीनास्तारकेण प्रपीडिताः ॥ ४ ॥
देवा ऊचुः
लोकेश तारको दैत्यो वरेण तव दर्पितः ।
निरस्यास्मान्हठात्स्थानान्यग्रहीन्नो बलात्स्वयम् ॥ ५ ॥
भवतः किमु न ज्ञातं दुःखं यन्नः उपस्थितम् ।
तद्दुःखं नाशय क्षिप्रं वयं ते शरणं गताः ॥ ६ ॥
अहर्निशं बाधतेऽस्मान्यत्र तत्रास्थितान्स वै ।
पलायमानाः पश्यामो यत्र तत्रापि तारकम् ॥ ७ ॥
तारकान्नश्च यद्दुःखं सम्भूतं सकलेश्वर ।
तेन सर्वे वयं तात पीडिता विकला अति ॥ ८ ॥
अग्निर्यमोथ वरुणो निर्ऋतिर्वायुरेव च ।
अन्ये दिक्पतयश्चापि सर्वे यद्वशगामिनः ॥ ९ ॥
सर्वे मनुष्यधर्माणःसर्वेः परिकरैर्युताः ।
सेवन्ते तं महादैत्यं न स्वतन्त्राः कदाचन ॥ १० ॥
एवं तेनार्दिता देवा वशगास्तस्य सर्वदा ।
तदिच्छाकार्यनिरताः सर्वे तस्यानुजीविनः ॥ ११ ॥
यावत्यो वनिताः सर्वा ये चाप्यप्सरसां गणाः ।
सर्वांस्तानग्रहीद्दैत्यस्तारकोऽसौ महाबली ॥ १२ ॥
न यज्ञाःसंप्रवर्तन्ते न तपस्यन्ति तापसाः ।
दानधर्मादिकं किञ्चिन्न लोकेषु प्रवर्त्तते ॥ १३ ॥
तस्य सेनापतिः क्रौञ्चो महापाप्यस्ति दानवः ।
स पातालतलं गत्वा बाधतेत्यनिशं प्रजाः ॥ १४ ॥
तेन नस्तारकेणेदं सकलं भुवनत्रयम् ।
हृतं हठाज्जगद्धातः पापेनाकरुणात्मना ॥ १५ ॥
वयं च तत्र यास्यामो यत्स्थानं त्वं विनिर्दिशेः ।
स्वस्थास्तद्वारितास्तेन लोकनाथसुरारिणा ॥ १६ ॥
त्वं नो गतिश्च शास्ता च धाता त्राता त्वमेव हि ।
वयं सर्वे तारकाख्यवह्नौ दग्धाःसुविह्वलाः ॥ १७ ॥
तेन क्रूरा उपाय नः सर्वे हतबलाः कृताः ।
विकारे सांनिपाते वा वीर्यवन्त्यौषधानि च ॥ १८ ॥
यत्रास्माकं जयाशा हि हरिचक्रे सुदर्शने ।
उत्कुण्ठितमभूत्तस्य कण्ठे पुष्पमिवार्पितम् ॥ १९ ॥
ब्रह्मोवाच -
इत्येतद्वचनं श्रुत्वा निर्जराणामहं मुने ।
प्रत्यवोचं सुरान्सर्वांस्तत्कालसदृशं वचः ॥ २० ॥
ममैव वचसा दैत्यस्तारकाख्यः समेधितः ।
न मत्तस्तस्य हननं युज्यते हि दिवौकसः ॥ २१ ॥
ततो नैव वधो योग्यो यतो वृद्धिमुपागतः ।
विष वृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥ २२ ॥
युष्माकं चाखिलं कार्यं कर्तुं योग्यो हि शंकरः ।
किन्तु स्वयं न शक्तो हि प्रतिकर्तुं प्रचोदितः ॥ २३ ॥
तारकाख्यस्तु पापेन स्वयमेष्यति सङ्‌क्षयम् ।
यथा यूयं संविदध्वमुपदेशकरस्त्वहम् ॥ २४ ॥
न मया तारको वध्यो हरिणापि हरेण च ।
नान्येनापि सुरैर्वापि मद्वरात्सत्यमुच्यते ॥ २५ ॥
शिववीर्यसमुत्पन्नो यदि स्यात्तनयः सुराः ।
स एव तारकाख्यस्य हन्ता दैत्यस्य नापरः ॥ २६ ॥
यमुपायमहं वच्मि तं कुरुध्वं सुरोत्तमाः ।
महादेवप्रसादेन सिद्धिमेष्यति स ध्रुवम् ॥ २७ ॥
सती दाक्षायणी पूर्वं त्यक्तदेहा तु याभवत् ।
सोत्पन्ना मेनका गर्भात्सा कथा विदिता हि वः ॥ २८ ॥
तस्या अवश्यं गिरिशः करिष्यति करग्रहम् ।
तत्कुरुध्वमुपायं च तथापि त्रिदिवौकसः ॥ २९ ॥
तथा विधध्वं सुतरां तस्यां तु परियत्नतः ।
पार्वत्यां मेनकायां वै रेतः प्रतिनिपातने ॥ ३० ॥
तमूर्ध्वरेतसं शम्भुं सैव प्रच्युतरेतसम् ।
कर्तुं समर्था नान्यास्ति तथा काप्यबला बलात् ॥ ३१ ॥
सा सुता गिरिराजस्य साम्प्रतं प्रौढयौवना ।
तपस्यंतं हिमगिरौ नित्यं संसेवते हरम् ॥ ३२ ॥
वाक्याद्धिमवतः कालीं स्वपितुर्हठतः शिवा ।
सखीभ्यां सेवते सार्द्धं ध्यानस्थं परमेश्वरम् ॥ ३३ ॥
तामग्रतोऽर्च्चमानां वै त्रैलोक्ये वरवर्णिनीम् ।
ध्यानसक्तो महेशो हि मनसापि न हीयते ॥ ३४ ॥
भार्यां समीहेत यथा स कालीं चन्द्रशेखरः ।
तथा विधध्वं त्रिदशा न चिरादेव यत्नतः ॥ ३५ ॥
स्थानं गत्वाथ दैत्यस्य तमहं तारकं ततः ।
निवारयिष्ये कुहठात्स्वस्थानं गच्छतामराः ॥ ३६ ॥
इत्युक्त्वाहं सुरान्शीघ्रं तारकाख्यासुरस्य वै ।
उपसङ्‌गम्य सुप्रीत्या समाभाष्येदमब्रवम् ॥ ३७ ॥
ब्रह्मोवाच -
तेजोसारमिदं स्वर्गं राज्यं त्वं परिपासि नः ।
यदर्थं सुतपस्तप्तं वाञ्छसि त्वं ततोऽधिकम् ॥ ३८ ॥
वरश्चाप्यवरो दत्तो न मया स्वर्गराज्यता ।
तस्मात्स्वर्गं परित्यज्य क्षितौ राज्यं समाचर ॥ ३९ ॥
देवयोग्यानि तत्रैव कार्याणि निखिलान्यपि ।
भविष्यत्यरसुरश्रेष्ठ नात्र कार्या विचारणा ॥ ४० ॥
इत्युक्त्वाहं च सम्बोध्यासुरं तं सकलेश्वरः ।
स्मृत्वा शिवं च सशिवं तत्रान्तर्धानमागतः ॥ ४ १ ॥
तारकोऽपि परित्यज्य स्वर्गं क्षितिमथाभ्यगात् ।
शोणिताख्य पुरे स्थित्वा सर्वराज्यं चकार सः ॥ ४२ ॥
देवाःसर्वेऽपि तच्छुत्वा मद्वाक्यं सुप्रणम्य माम् ।
शक्रस्थानं ययुः प्रीत्या शक्रेण सुसमाहिताः ॥ ४३ ॥
तत्र गत्वा मिलित्वा च विचार्य च परस्परम् ।
ते सर्वे मरुतः प्रीत्या मघवन्तं वचोऽब्रुवन् ॥ ४४ ॥
देवा ऊचुः
शम्भोर्यथा शिवायां वै रुचिजायेत कामतः ।
मघवंस्ते प्रकर्तव्यं ब्रह्मोक्तं सर्वमेव तत् ॥ ४५ ॥
ब्रह्मोवाच
इत्येवं सर्ववृत्तान्तं विनिवेद्य सुरेश्वरम् ।
जग्मुस्ते सर्वतो देवाः स्वं स्वं स्थानं मुदान्विताः ॥ ४६ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे देवसान्त्वनवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP