॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

प्रथमोऽध्यायः ॥

हिमाचलविवाहवर्णनम्


नारद उवाच
दाक्षायणी सती देवी त्यक्तदेहा पितुर्मखे ।
कथं गिरिसुता ब्रह्मन्बभूव जगदम्बिका ॥ १ ॥
कथं कृत्वा तपोऽत्युग्रं पतिमाप शिवं च सा ।
एतन्मे पृच्छते सम्यक्कथय त्वं विशेषतः ॥ २ ॥
ब्रह्मोवाच
शृणु त्वं मुनिशार्दूल शिवाचरितमुत्तमम् ।
पावनं परमं दिव्यं सर्वपापहरं शुभम् ॥ ३ ॥
यदा दाक्षायणी देवी हरेण सहिता मुदा ।
हिमाचले शुचि क्रीडेल्लीलया परमेश्वरी ॥ ४ ॥
मत्सुतेयमिति ज्ञात्वा सिषेवे मातृवर्चसा ।
हिमाचलप्रिया मेना सर्वर्द्धिभिरनिर्भरा ॥ ५ ॥
यदा दाक्षायणी रुष्टा नादृता स्वतनुं जहौ ।
पित्रा दक्षेण तद्यज्ञे सङ्‌गता परमेश्वरी ॥ ६ ॥
तदैव मेनका तां सा हिमाचलप्रिया मुने ।
शिवलोकस्थितां देवीमारिराधयिषुस्तदा ॥ ७ ॥
तस्यामहं सुता स्यामित्यवधार्य सती हृदा ।
त्यक्तदेहा मनो दध्रे भवितुं हिमवत्सुता ॥ ८ ॥
समयं प्राप्य सा देवी सर्वदेवस्तुता पुनः ।
सती त्यक्ततनुः प्रीत्या मेनकातनयाऽभवत् ॥ ९ ॥
नाम्ना सा पार्वती देवी तपः कृत्वा सुदुःसहम् ।
नारदस्योपदेशाद्वै पतिं प्राप शिवं पुनः ॥ १० ॥
नारद उवाच
ब्रह्मन् विधे महाप्राज्ञ वद मे वदतां वर ।
मेनकायाः समुत्पत्तिं विवाहं चरितं तथा ॥ ११ ॥
धन्या हि मेनका देवी यस्यां जाता सुता सती ।
अतो मान्या च धन्या च सर्वेषां सा पतिव्रता ॥ १२ ॥
ब्रह्मोवाच
शृणु त्वं नारद मुने पार्वतीमातुरुद्‌भवम् ।
विवाहं चरितं चैव पावनं भक्तिवर्द्धनम् ॥ १३ ॥
अस्त्युत्तरस्यां दिशि वै गिरीशो हिमवान्महान् ।
पर्वतो हि मुनिश्रेष्ठ महातेजाः समृद्धिभाक् ॥ १४ ॥
वैरूप्यं तस्य विख्यातं जङ्‌गमस्थिरभेदतः ।
वर्णयामि समासेन तस्य सूक्ष्मस्वरूपकम् ॥ १५ ॥
पूर्वापरौ तोयनिधी सुविगाह्य स्थितो हि यः ।
नानारत्नाकरो रम्यो मानदण्ड इव क्षितेः ॥ १६ ॥
नानावृक्षसमाकीर्णो नानाशृङ्‌गसुचित्रितः ।
सिंहव्याघ्रादिपशुभिःसेवितःसुखिभिःसदा ॥ १७ ॥
तुषारनिधिरत्युग्रो नानाश्चर्यविचित्रितः ।
देवर्षिसिद्धमुनिभिः संश्रितः शिवसम्प्रियः ॥ १८ ॥
तपस्थानोऽतिपूतात्मा पावनश्च महात्मनाम् ।
तपःसिद्धिप्रदोऽत्यन्तं नानाधात्वाकरः शुभः ॥ १९ ॥
स एव दिव्यरूपो हि रम्यः सर्वाङ्‌गसुन्दरः ।
विष्ण्वंशोऽविकृतः शैलराजराजः सतां प्रियः ॥ २० ॥
कुलस्थित्यै च स गिरिर्धर्मवर्द्धनहेतवे ।
स्वविवाहं कर्तुमैच्छत्पितृदेवहितेच्छया ॥ २१ ॥
तस्मिन्नवसरे देवाः स्वार्थमाचिन्त्य कृत्स्नशः ।
ऊचुः पितृन्समागत्य दिव्यान्प्रीत्या मुनीश्वर ॥ २२ ॥
देवा ऊचुः
सर्वे शृणुत नो वाक्यं पितरः प्रीतमानसाः ।
कर्त्तव्यं तत्तथैवाशु देवकार्येप्सवो यदि ॥ २३ ॥
मेना नाम सुता या वो ज्येष्ठा मंगलरूपिणी ।
ताम्विवाह्य च सुप्रीत्या हिमाख्येन महीभृता ॥ २४ ॥
एवं सर्वमहालाभः सर्वेषां च भविष्यति ।
युष्माकममराणां च दुःखहानिः पदे पदे ॥ २५ ॥
ब्रह्मोवाच
इत्याकर्ण्यामरवचः पितरस्ते विमृश्य च ।
स्मृत्वा शापं सुतानां च प्रोचुरोमिति तद्वचः ॥ २६ ॥
ददुर्मेनां सुविधिना हिमागाय निजात्मजाम् ।
समुत्सवो महानासीत्तद्विवाहे सुमंगले ॥ २७ ॥
हर्य्यादयोऽपि ते देवा मुनयश्चापरेऽखिलाः ।
आजग्मुस्तत्र संस्मृत्य वामदेवं भवं धिया ॥ २८ ॥
उत्सवं कारयामासुर्दत्त्वा दानान्यनेकशः ।
सुप्रशस्य पितृन्दिव्यान्प्रशशंसुर्हिमाचलम् ॥ २९ ॥
महामोदान्विता देवास्ते सर्वे समुनीश्वराः ।
सञ्जग्मुः स्वस्वधामानि संस्मरन्तः शिवाशिवौ ॥ ३० ॥
कौतुकं बहु सम्प्राप्य सुविवाह्य प्रियां च ताम् ।
आजगाम स्वभवनं मुदमाप गिरीश्वरः ॥ ३१ ॥
ब्रह्मोवाच
मेनया हि हिमागस्य सुविवाहो मुनीश्वर ।
प्रोक्तो मे सुखदः प्रीत्या किम्भूयः श्रोतुमिच्छसि ॥ ३२ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे हिमाचलविवाहवर्णनं नाम प्रथमोध्यायः ॥ १ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP