॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

एकचत्वारिंशोऽध्यायः ॥

देवैः कृता शिवस्तुतिः


विष्ण्वादय ऊचुः
देवदेव महादेव लौकिकाचारकृत्प्रभो ।
ब्रह्म त्वामीश्वरं शम्भुं जानीमः कृपया तव ॥ १ ॥
किं मोहयसि नस्तात मायया परया तव ।
दुर्ज्ञेयया सदा पुंसां मोहिन्या परमेश्वर ॥ २ ॥ ।
प्रकृतेः पुरुषस्यापि जगतो योनिबीजयोः ।
परब्रह्म परस्त्वं च मनोवाचामगोचरः ॥ ३ ॥
त्वमेव विश्वं सृजसि पास्यत्सि निजतन्त्रतः ।
स्वरूपां शिवशक्तिं हि क्रीडन्नूर्णपटो यथा ॥ ४ ॥
त्वमेव क्रतुमीशान ससर्जिथ दयापरः ।
दक्षेण सूत्रेण विभो सदा त्रय्यभिपत्तये ॥ ५ ॥
त्वयैव लोकेवसिताः सेतवो यान् धृतव्रताः ।
शुद्धान् श्रद्दधते विप्रा वेदमार्गविचक्षणाः ॥ ६ ॥
कर्तुस्त्वं मंगलानां हि स्वपरं तु मुखे विभो ।
अमंगलानां च हितं मिश्रं वाथ विपर्ययम् ॥ ७ ॥
सर्वकर्मफलानां हि सदा दाता त्वमेव हि ।
सर्वे हि प्रोक्ता हि यशस्तत्पतिस्त्वं श्रुतिश्रुतः ॥ ८ ॥
पृथग्धियः कर्मदृशोऽरुन्तुदाश्च दुराशयाः ।
वितुदन्ति परान् मूढा दुरुक्तैर्मत्सरान्विताः ॥ ९ ॥
तेषां दैववधानां भो भूयात्त्वच्च वधो विभो ।
भगवन्परमेशान कृपां कुरु परप्रभो ॥ १० ॥
नमो रुद्राय शान्ताय ब्रह्मणे परमात्मने ।
कपर्दिने महेशाय ज्योत्स्नाय महते नमः ॥ ११ ॥
त्वं हि विश्वसृजां स्रष्टा धाता त्वं प्रपितामहः ।
त्रिगुणात्मा निर्गुणश्च प्रकृतेः पुरुषात्परः ॥ १२ ॥
नमस्ते नीलकण्ठाय वेधसे परमात्मने ।
विश्वाय विश्वबीजाय जगदानन्दहेतवे ॥ १३ ॥
ओङ्‌कारस्त्वं वषट्कारः सर्वारम्भप्रवर्तकः ।
हन्तकाःस्वधाकारो हव्यकव्यान्नभुक् सदा ॥ १४ ॥
कृतः कथं यज्ञभङ्‌गस्त्वया धर्मपरायण ।
ब्रह्मण्यस्त्वं महादेव कथं यज्ञहनो विभो ॥ १५ ॥
ब्राह्मणानां गवां चैव धर्मस्य प्रतिपालकः ।
शरण्योसि सदानन्त्यः सर्वेषां प्राणिनां प्रभो ॥ १६ ॥
नमस्ते भगवन् रुद्र भास्करामिततेजसे ।
नमो भवाय देवाय रसायाम्बुमयाय ते ॥ १७ ॥
शर्वाय क्षितिरूपाय सदा सुरभिणे नमः ।
रुद्रायाग्निस्वरूपाय महातेजस्विने नमः ॥ १८ ॥
ईशाय वायवे तुभ्यं संस्पर्शाय नमोनमः ।
पशूनां पतये तुभ्यं यजमानाय वेधसे ॥ १९ ॥
भीमाय व्योमरूपाय शब्दमात्राय ते नमः ।
महादेवाय सोमाय प्रवृत्ताय नमोऽस्तु ते ॥ २० ॥
उग्राय सूर्यरूपाय नमस्ते कर्मयोगिने ।
नमस्ते कालकालाय नमस्ते रुद्र मन्यवे ॥ २१ ॥
नमः शिवाय भीमाय शंकराय शिवाय ते ।
उग्रोऽसि सर्व भूतानां नियन्ता यच्छिवोऽसि नः ॥ २२ ॥
मयस्कराय विश्वाय ब्रह्मणे ह्यार्तिनाशिने ।
अम्बिकापतये तुभ्यमुमायाः पतये नमः ॥ २३ ॥
शर्वाय सर्वरूपाय पुरुषाय परात्मने ।
सदसद्व्यक्तिहीनाय महतः कारणाय ते ॥ २४ ॥
जाताय बहुधा लोके प्रभूताय नमो नमः ।
नीलाय नीलरुद्राय कद्रुद्राय प्रचेतसे ॥ २५ ॥
मीढुष्टमाय देवाय शिपिविष्टाय ते नमः ।
महीयसे नमस्तुभ्यं हन्त्रे देवारिणां सदा ॥ २६ ॥
ताराय च सुताराय तरुणाय सुतेजसे ।
हरिकेशाय देवाय महेशाय नमोनमः ॥ २७ ॥
देवानां शम्भवे तुभ्यं विभवे परमात्मने ।
परमाय नमस्तुभ्यं कालकण्ठाय ते नमः ॥ २८ ॥
हिरण्याय परेशाय हिरण्यवपुषे नमः ।
भीमाय भीमरूपाय भीमकर्मरताय च ॥ २९ ॥
भस्मदिग्धशरीराय रुद्राक्षाभरणाय च ।
नमो ह्रस्वाय दीर्घाय वामनाय नमोऽस्तु ते ॥ ३० ॥
दूरेवधाय ते देवाग्रेवधाय नमोनमः ।
धन्विने शूलिने तुभ्यं गदिने हलिने नमः ॥ ३१ ॥
नानायुधधरायैव दैत्यदानवनाशिने ।
सद्याय सद्यरूपाय सद्योजाताय वै नमः ॥ ३२ ॥
वामाय वामरूपाय वामनेत्राय ते नमः ।
अघोराय परेशाय विकटाय नमो नमः ॥ ३३ ॥
तत्पुरुषाय नाथाय पुराणपुरुषाय च ।
पुरुषार्थप्रदानाय व्रतिने परमेष्ठिने ॥ ३४ ॥
ईशानाय नमस्तुभ्यमीश्वराय नमो नमः ।
ब्रह्मणे ब्रह्मरूपाय नमः साक्षात्परात्मने ॥ ३५ ॥
उग्रोऽसि सर्वदुष्टानां नियन्तासि शिवोऽसि नः ।
कालकूटाशिने तुभ्यं देवाद्यवनकारिणे ॥ ३६ ॥
वीराय वीरभद्राय रक्षद्वीराय शूलिने ।
महादेवाय महते पशूनां पतये नमः ॥ ३७ ॥
वीरात्मने सुविद्याय श्रीकण्ठाय पिनाकिने ।
नमोनन्ताय सूक्ष्माय नमस्ते मृत्युमन्यवे ॥ ३८ ॥
पराय परमेशाय परात्परतराय ते ।
परात्पराय विभवे नमस्ते विश्वमूर्तये ॥ ३९ ॥
नमो विष्णुकलत्राय विष्णुक्षेत्राय मानवे ।
भैरवाय शरण्याय त्र्यम्बकाय विहारिणे ॥ ४० ॥
मृत्युञ्जयाय शोकाय त्रिगुणाय गुणात्मने ।
चन्द्रसूर्याग्निनेत्राय सर्वकारणसेतवे ॥ ४१ ॥
भवता हि जगत्सर्वं व्याप्तं स्वेनैव तेजसा ।
परब्रह्म निर्विकारी चिदानन्दः प्रकाशवान् ॥ ४२ ॥
ब्रह्मविष्ण्विन्द्रचन्द्रादिप्रमुखाःसकलाः सुराः ।
मुनयश्चापरे त्वत्तः सम्प्रसूता महेश्वर ॥ ४३ ॥
यतो बिभर्षि सकलं विभज्य तनुमष्टधा ।
अष्टमूर्तिरितीशश्च त्वमाद्यः करुणामयः ॥ ४४ ॥
त्वद्‌भयाद्वाति वातोयं दहत्यग्निर्भयात्तव ।
सूर्यस्तपति ते भीत्या मृत्युर्धावति सर्वतः ॥ ४५ ॥
दयासिन्धो महेशान प्रसीद परमेश्वर ।
रक्ष रक्ष सदैवास्मान् यस्मान्नष्टान् विचेतसः ॥ ४६ ॥
रक्षिताः सततं नाथ त्वयैव करुणानिधे ।
नानापद्‌भ्यो वयं शम्भो तथैवाद्य प्रपाहि नः ॥ ४७ ॥
यज्ञस्योद्धरणं नाथ कुरु शीघ्रं प्रसादकृत् ।
असमाप्तस्य दुर्गेश दक्षस्य च प्रजापतेः ॥ ४८ ॥
भगोऽक्षिणी प्रपद्येत यजमानश्च जीवतु ।
पूष्णो दन्ताश्च रोहन्तु भृगोः श्मश्रूणि पूर्ववत् ॥ ४९ ॥
भवताऽनुग्रहीतानां देवादीनांश्च सर्वशः ।
आरोग्यं भग्नगात्राणां शंकर त्वायुधाश्मभिः ॥ ५० ॥
पूर्णभागोस्तु ते नाथाऽवशिष्टेऽध्वरकर्मणि ।
रुद्रभागेन यज्ञस्ते कल्पितो नान्यथा क्वचित् ॥ ५१ ॥
इत्युक्त्वा सप्रजेशश्च रमेशश्च कृताञ्जलिः ।
दण्डवत्पतितो भूमौ क्षमापयितुमुद्यतः ॥ ५२ ॥
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये
सतीखण्डे देवस्तुतिवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP