॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

एकोनविंशोऽध्यायः ॥

शिवलीलावर्णनम्


ब्रह्मोवाच
कृत्वा दक्षः सुतादानं यौतकं विविधं ददौ ।
हराय सुप्रसन्नश्च द्विजेभ्यो विविधं धनम् ॥ १ ॥
अथ शम्भुमुपागत्य समुत्थाय कृताञ्जलिः ।
सार्द्धं कमलया चेदमुवाच गरुडध्वजः ॥ २ ॥
विष्णुरुवाच
देवदेव महादेव करुणासागर प्रभो ।
त्वं पिता जगतां तात सती माताखिलस्य च ॥ ३ ॥
युवां लीलावतारौ द्वे सतां क्षेमाय सर्वदा ।
खलानां निग्रहार्थाय श्रुतिरेषा सनातनी ॥ ४ ॥
स्निग्धनीलाञ्जनश्यामशोभया शोभसे हर ।
दाक्षायण्या यथा चाहं प्रतिलोमेन पद्मया ॥ ५ ॥
देवानां वा नृणां रक्षां कुरु सत्याऽनया सताम् ।
संसारसारिणां शम्भो मङ्‌गलं सर्वदा तथा ॥ ६ ॥
य एनां साभिलाषो वै दृष्ट्‍वा श्रुत्वाथवा भवेत् ।
तं हन्याः सर्वभूतेश विज्ञप्तिरिति मे प्रभो ॥ ७ ॥
ब्रह्मोवाच
इति श्रुत्वा वचो विष्णोर्विहस्य परमेश्वरः ।
एवमस्त्विति सर्वज्ञः प्रोवाच मधुसूदनम् ॥ ८ ॥
स्वस्थानं हरिरागत्य स्थित आसीन्मुनीश्वर ।
उत्सवं कारयामास जुगोप चरितं च तत् ॥ ९ ॥
अहं देवीं समागत्य गृह्योक्तविधिनाऽखिलम् ।
अग्निकार्यं यथोद्दिष्टमकार्षं च सुविस्तरम् ॥ १० ॥
ततः शिवा शिवश्चैव यथाविधि प्रहृष्टवत् ।
अग्नेः प्रदक्षिणं चक्रे मदाचार्यद्विजाज्ञया ॥ ११ ॥
तदा महोत्सवस्तत्राद्‌भुतोभूद्‍द्विजसत्तम ।
सर्वेषां सुखदं वाद्यं गीतनृत्यपुरःसरम् ॥ १२ ॥
तदानीमद्‌भुतं तत्र चरितं समभूदति ।
सुविस्मयकरं तात तच्छृणु त्वं वदामि ते ॥ १३ ॥
दुर्ज्ञेया शाम्भवी माया तया संमोहितं जगत् ।
सचराचरमत्यन्तं सदेवासुरमानुषम् ॥ १४ ॥
योऽहं शम्भुं मोहयितुं पुरेच्छं कपटेन ह ।
मां च तं शङ्‌करस्तात मोहयामास लीलया ॥ १५ ॥
इच्छेत्परापकारं यः स तस्यैव भवेद्ध्रुवम् ।
इति मत्वाऽपकारं नो कुर्यादन्यस्य पूरुषः ॥ १६ ॥
प्रदक्षिणां प्रकुर्वन्त्या वह्नेः सत्याः पदद्वयम् ।
आविर्बभूव वसनात्तदद्राक्षमहं मुने ॥ १७ ॥
मदनाविष्टचेताश्च भूत्वाङ्‌गानि व्यलोकयम् ।
अहं सत्या द्विजश्रेष्ठ शिवमायाविमोहितः ॥ १८ ॥
यथा यथाहं रम्याणि व्यैक्षमङ्‌गानि कौतुकात् ।
सत्या बभूव संहृष्टः कामार्तो हि तथा तथा ॥ १९ ॥
अहमेवं तथा दृष्ट्‍वा दक्षजां च पतिव्रताम् ।
स्मराविष्टमना वक्त्रं द्रष्टुकामोभवं मुने ॥ २० ॥
न शम्भोर्लज्जया वक्त्रं प्रत्यक्षं च विलोकितम् ।
न च सा लज्जयाविष्टा करोति प्रगटं मुखम् ॥ २१ ॥
ततस्तद्दर्शनार्थाय सदुपायं विचारयन् ।
धूम्रघोरेण कामार्तोऽकार्षं तच्च ततः परम् ॥ २२ ॥
आर्द्रेन्धनानि भूरीणि क्षिप्त्वा तत्र विभावसौ ।
स्वल्पाज्याहुतिविन्यासादार्द्रद्रव्योद्‌भवस्तथा ॥ २३ ॥
प्रादुर्भूतस्ततो धूमो भूयांस्तत्र समन्ततः ।
तादृग् येन तमोभूतं वेदीभूमिविनिर्मितम् ॥ २४ ॥
ततो धूमाकुले नेत्रे महेशः परमेश्वरः ।
हस्ताभ्यां छादयामास बहुलीलाकरः प्रभुः ॥ २५ ॥
ततो वस्त्रं समुत्क्षिप्य सतीवक्त्रमहं मुने ।
अवेक्षं किल कामार्तः प्रहृष्टेनान्तरात्मना ॥ २६ ॥
मुहुर्मुहुरहं तात पश्यामि स्म सतीमुखम् ।
अथेन्द्रियविकारं च प्राप्तवानस्मि सोऽवशः ॥ २७ ॥
मम रेतः प्रचस्कन्द ततस्तद्वीक्षणाद्द्रुतम् ।
चतुर्बिन्दुमितं भूमौ तुषारचयसंनिभम् ॥ २८ ॥
ततोहं शङ्‌कितो मौनी तत्क्षणं विस्मितो मुने ।
आच्छादये स्म तद्रेतो यथा कश्चिद्‌बुबोध न ॥ २९ ॥
अथ तद्‌भगवाञ्छम्भुर्ज्ञात्वा दिव्येन चक्षुषा ।
रेतोवस्कन्दनात्तस्य कोपादेतदुवाच ह ॥ ३० ॥
रुद्र उवाच
किमेतद्विहितं पाप त्वया कर्म विगर्हितम् ।
विवाहे मम कान्ताया वक्त्रं दृष्टं न रागतः ॥ ३१ ॥
त्वं वेत्सि शङ्‌करेणैतत्कर्म ज्ञातं न किञ्चन ।
त्रैलोक्येऽपि न मेऽज्ञातं गूढं तस्मात्कथं विधे ॥ ३२ ॥
यत्किञ्चित्त्रिषु लोकेषु जङ्‌गमं स्थावरं तथा ।
तस्याहं मध्यगो मूढ तैलं यद्वत्तिलान्तिगम् ॥ ३३ ॥
ब्रह्मोवाच
इत्युक्त्वा प्रिय विष्णुर्मां तदा विष्णुवचः स्मरन् ।
इयेष हन्तुं ब्रह्माणं शूलमुद्यम्य शङ्‌करः ॥ ३४ ॥
शम्भुनोद्यमिते शूले मां च हन्तुं द्विजोत्तम ।
मरीचिप्रमुखास्ते वै हाहाकारं च चक्रिरे ॥ ३५ ॥
ततो देवगणाः सर्वे मुनयश्चाखिलास्तथा ।
तुष्टुवुः शङ्‌करं तत्र प्रज्वलन्तं भयातुराः ॥ ३६ ॥
देवा ऊचुः
देव देव महादेव शरणागतवत्सल ।
ब्रह्माणं रक्ष रक्षेश कृपां कुरु महेश्वर ॥ ३७ ॥
जगत्पिता महेश त्वं जगन्माता सती मता ।
हरिब्रह्मादयः सर्वे तव दासाःसुरप्रभो ॥ ३८ ॥
अद्‌भुताकृतिलीलस्त्वं तव मायाद्‌भुता प्रभो ।
तया विमोहितं सर्वं विना त्वद्‌भक्तिमीश्वर ॥ ३९ ॥
ब्रह्मोवाच
इत्थं बहुतरं दीना निर्जरा मुनयश्च ते ।
तुष्टुवुर्देवदेवेशं क्रोधाविष्टं महेश्वरम् ॥ ४० ॥
दक्षो मैवं मैवमिति पाणिमुद्यम्य शङ्‌कितः ।
वारयामास भूतेशं क्षिप्रमेत्य पुरोगतः ॥ ४१ ॥
अथाग्रे सङ्‌गतं वीक्ष्य तदा दक्षं महेश्वरः ।
प्रत्युवाचाप्रियमिदं संस्मरन्प्रार्थनां हरेः ॥ ४२ ॥
महेश्वर उवाच
विष्णुना मेऽतिभक्तेन यदिदानीमुदीरितम् ।
मयाप्यङ्‌गीकृतं कर्तुं तदिहैव प्रजापते ॥ ४३ ॥
सतीं यः साभिलाषः सन् वीक्षेत वध तं प्रभो ।
इति विष्णुवचः सत्यं विधिं हत्वा करोम्यहम् ॥ ४४ ॥
साभिलाषः कथं ब्रह्मा सतीं समवलोकयत् ।
अभवत्त्यक्तरेतास्तु ततो हन्मि कृतागसम् ॥ ४५ ॥
ब्रह्मोवाच
इत्युक्तवति देवेश महेशे क्रोधसङ्‌कुले ।
चकम्पिरे जनाः सर्वे सदेवमुनिमानुषाः ॥ ४६ ॥
हाहाकारो महानासीदौदासीन्यं च सर्वशः ।
अभूवं विकलोऽतीव तदाहं तद्विमोहितः ॥ ४७ ॥
अथ विष्णुर्महेशातिप्रियकार्यविचक्षणः ।
तमेवंवादिनं रुद्रं तुष्टाव प्रणतःसुधीः ॥ ४८ ॥
स्तुत्वा च विविधैः स्तोत्रैः शङ्‌करं भक्तवत्सलम् ।
इदमूचे वारयंस्तं क्षिप्रं भूत्वा पुरःसरः ॥ ४९ ॥
विष्णुरुवाच
विधिं न जहि भूतेश स्रष्टारं जगतां प्रभुम् ।
अयं शरणगस्तेऽद्य शरणागतवत्सलः ॥ ५० ॥
अहं तेऽतिप्रियो भक्तो भक्तराज इतीरितः ।
विज्ञप्तिं हृदि मे मत्वा कृपां कुरु ममोपरि ॥ ५१ ॥
अन्यच्च शृणु मे नाथ वचनं हेतुगर्भितम् ।
तन्मनुष्व महेशान कृपां कृत्वा ममोपरि ॥ ५२ ॥
प्रजाः स्रष्टुमयं शम्भो प्रादुर्भूतश्चतुर्मुखः ।
अस्मिन् हते प्रजास्रष्टा नास्त्यन्यः प्राकृतोऽधुना ॥ ५३ ॥
सृष्टिस्थित्यन्तकर्माणि करिष्यामः पुनः पुनः ।
त्रयो देवा वयं नाथ शिवरूप त्वदाज्ञया ॥ ५४ ॥
एतस्मिन्निहते शम्भो कस्त्वत्कर्म करिष्यति ।
तस्मान्न वध्यो भवता सृष्टिकृल्लयकृद्विभो ॥ ५५ ॥
अनेनैव सती कन्या दक्षस्य च शिवा विभो ।
सदुपायेन वै भार्या भवदर्थे प्रकल्पिता ॥ ५६ ॥
ब्रह्मोवाच
इत्याकर्ण्य महेशस्तु विज्ञप्तिं विष्णुना कृताम् ।
प्रत्युवाचाखिलांस्तांश्च श्रावयंश्च दृढव्रतः ॥ ५७ ॥
महेश उवाच
देव देव रमेशान विष्णो मत्प्राणवल्लभ ।
न निवारय मां तात वधादस्य खलस्त्वयम् ॥ ५८ ॥
पूरयिष्यामि विज्ञप्तिं पूर्वान्तेङ्‌गीकृतां मया ।
महापापकरं दुष्टं हन्म्येनं चतुराननम् ॥ ५९ ॥
अहमेव प्रजाः स्रक्ष्ये सर्वाः स्थिरचरा अपि ।
अन्यं स्रक्ष्ये सृष्टिकरमथवाऽहं स्वतेजसा ॥ ६० ॥
हत्वैनं विधिमेवाहं स्वपणं पूरयन् कृतम् ।
स्रष्टारमेकं स्रक्ष्यामि न निवारय मर्श माम् ॥ ६१ ॥
ब्रह्मोवाच
इति तस्य वचः श्रुत्वा गिरीशस्याह चाच्युतः ।
स्मितप्रभिन्नहृदयः पुनर्मैवमितीरयन् ॥ ६२ ॥
अच्युत उवाच
प्रतिज्ञापूरणं योग्यं परस्मिन्पुरुषेस्ति वै ।
विचारयस्व वध्येश भवत्यात्मनि न प्रभो ॥ ६३ ॥
त्रयो देवा वयं शम्भो त्वदात्मानः परा नहि ।
एकरूपा न भिन्नाश्च तत्त्वतः सुविचारय ॥ ६४ ॥
ततस्तद्वचनं श्रुत्वा विष्णोःस्वातिप्रियस्य सः ।
शम्भुरूचे पुनस्तं वै ख्यापयन्नात्मनो गतिम् ॥ ६५ ॥
शम्भुरुवाच
हे विष्णो सर्वभक्तेश कथमात्मा विधिर्मम ।
लक्ष्यते भिन्न एवायं प्रत्यक्षेणाग्रतः स्थितः ॥ ६६ ॥
ब्रह्मोवाच
इत्याज्ञप्तो महेशेन सर्वेषां पुरतस्तदा ।
इदमूचे महादेवं तोषयन् गरुडध्वजः ॥ ६७ ॥
विष्णुरुवाच
न ब्रह्मा भवतो भिन्नो न त्वं तस्मात्सदाशिव ।
न वाहं भवतो भिन्नो न मत्त्वं परमेश्वर ॥ ६८ ॥
सर्वं जानासि सर्वज्ञ परमेश सदाशिव ।
मन्मुखादखिलात्सर्वं संश्रावयितुमिच्छसि ॥ ६९ ॥
त्वदाज्ञया वदामीश शृण्वन्तु निखिलाः सुराः ।
मुनयश्चापरे शैवं तत्त्वं सन्धार्य स्वं मनः ॥ ७० ॥
प्रधानस्याऽप्रधानस्य भागाभागस्य रूपिणः ।
ज्योतिर्मयस्य भागास्ते वयं देवाः प्रभोस्त्रयः ॥ ७१ ॥
कस्त्वं कोहं च को ब्रह्मा तवैव परमात्मनः ।
अंशत्रयमिदं भिन्नं सृष्टिस्थित्यन्तकारणम् ॥ ७२ ॥
चिन्तयस्वात्मनात्मानं स्वलीलाधृतविग्रहः ।
एकस्त्वं ब्रह्म सगुणो ह्यंशभूता वयं त्रयः ॥ ७३ ॥
शिरोग्रीवादिभेदेन यथैकस्यैव वर्ष्मणः ।
अङ्‌गानि ते तथेशस्य तस्य भगत्रयं हर ॥ ७४ ॥
यज्ज्योतिरभ्रं स्वपुरं पुराणं
     कूटस्थमव्यक्तमनन्तरूपम् ।
नित्यं च दीर्घादिविशेषणाद्यै-
     र्हीनं शिवस्त्वं तत एव सर्वम् ॥ ७५ ॥
ब्रह्मोवाच
एतच्छ्रुत्वा वचस्तस्य महादेवो मुनीश्वर ॥
बभूव सुप्रसन्नश्च न जघान स मां ततः ॥ ७६ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
द्वितीये सतीखण्डे सतीविवाहशिवलीलावर्णनं
नामैकोनविंशोऽध्यायः ॥ १९ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP