॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

दशमोऽध्यायः ॥

ब्रह्मविष्णुसंवादः


नारद उवाच
ब्रह्मन् विधे महाभाग धन्यस्त्वं शिवसक्तधीः ।
कथितं सुचरित्रं ते शङ्‌करस्य परात्मनः ॥ १ ॥
निजाश्रमे गते कामे सगणे सरतौ ततः ।
किमासीत्किमकार्षीस्त्वं तश्चरित्रं वदाधुना ॥ २ ॥
ब्रह्मोवाच
शृणु नारद सुप्रीत्या चरित्रं शशिमौलिनः ।
यस्य श्रवणमात्रेण निर्विकारो भवेन्नरः ॥ ३ ॥
निजाश्रमं गते कामे परिवारसमन्विते ।
यद्‌बभूव तदा जातं तच्चरित्रं निबोध मे ॥ ४ ॥
नष्टोभून्नारद मदो विस्मयोऽभूच्च मे हृदि ।
निरानन्दस्य च मुनेऽपूर्णो निजमनोरथे ॥ ५ ॥
अशोचं बहुधा चित्ते गृह्णीयात्स कथं स्त्रियम् ।
निर्विकारो जितात्मा स शङ्‌करो योगतत्परः ॥ ६ ॥
इत्थं विचार्य बहुधा तदाऽहं विमदो मुने ।
हरिं तं सोऽस्मरं भक्त्या शिवात्मानं स्वदेहदम् ॥ ७ ॥
अस्तवं च शुभस्तोत्रैर्दीनवाक्यसमन्वितैः ।
तच्छ्रुत्वा भगवानाशु बभूवाविर्हि मे पुरा ॥ ८ ॥
चतुर्भुजोऽरविन्दाक्षः शरपद्मगदाधरः ।
लसत्पीतपटः श्यामतनुर्भक्तप्रियो हरिः ॥ ९ ॥
तं दृष्ट्‍वा तादृशमहं सुशरण्यं मुहुर्मुहुः ।
अस्तवं च पुनः प्रेम्णा बाष्पगद्‌गदया गिरा ॥ १० ॥
हरिराकर्ण्य तत्स्तोत्रं सुप्रसन्न उवाच माम् ।
दुःखहा निजभक्तानां ब्रह्माणं शरणं गतम् ॥ ११ ॥
हरिरुवाच
विधे ब्रह्मन् महाप्राज्ञ धन्यस्त्वं लोककारक ।
किमर्थं स्मरणं मेऽद्य कृतं च क्रियते नुतिः ॥ १२ ॥
किं जातं ते महद्दुःखं मदग्रे तद्वदाधुना ।
शमयिष्यामि तत्सर्वं नात्र कार्य्या विचारणा ॥ १३ ॥
ब्रह्मोवाच
इति विष्णोर्वचः श्रुत्वा किञ्चिदुच्छवसिताननः ।
अवोचं वचनं विष्णुं प्रणम्य सुकृताञ्जलिः ॥ १४ ॥
ब्रह्मोवाच
देवदेव रमानाथ मद्वार्तां शृणु मानद ।
श्रुत्वा च करुणां कृत्वा हर दुःखं शमावह ॥ १५ ॥
रुद्रसंमोहनार्थं हि कामं प्रेषितवानहम् ।
परिवारयुतं विष्णो समारमधुबान्धवम् ॥ १६ ॥
चक्रुस्ते विविधोपायान् निष्फला अभवंश्च ते ।
नाभवत्तस्य संमोहो योगिनःसमदर्शिनः ॥ १७ ॥
इत्याकर्ण्य वचो मे स हरिर्मां प्राह विस्मितः ।
विज्ञाताखिलदो ज्ञानी शिवतत्त्वविशारदः ॥ १८ ॥
विष्णुरुवाच
कस्माद्धेतोरिति मतिस्तव जाता पितामह ।
सर्वं विचार्य सुधिया ब्रह्मन् सत्यं हि तद्वद ॥ १९ ॥
ब्रह्मोवाच
शृणु तात चरित्रं तत् तव माया विमोहिनी ।
तदधीनं जगत्सर्वं सुखदुःखादितत्परम् ॥ २० ॥
ययैव प्रेषितश्चाहं पापं कर्तुं समुद्यतः ।
आसं तच्छृणु देवेश वदामि तव शासनात् ॥ २१ ॥
सृष्टिप्रारम्भसमये दश पुत्रा हि जज्ञिरे ।
दक्षाद्यास्तनया चैका वाग्भवाप्यतिसुन्दरी ॥ २२ ॥
धर्मो वक्षःस्थलात्कामो मनसोन्योऽपि देहतः ।
जातास्तत्र सुतां दृष्ट्‍वा मम मोहोऽभवद्धरे ॥ २३ ॥
कुदृष्ट्या तां समद्राक्षं तव मायाविमोहितः ।
तत्क्षणाद्धर आगत्य मामनिन्दत्सुतानपि ॥ २४ ॥
धिक्कारं कृतवान् सर्वान्निजं मत्वा परः प्रभुः ।
ज्ञानिनं योगिनं नाथ भोगिनं विजितेन्द्रियम् ॥ २५ ॥
पुत्रो भूत्वा मम हरेऽनिन्दं मां च समक्षतः ।
इति दुःखं महन्मे हि तदुक्तं तव सन्निधौ ॥ २६ ॥
गृह्णीयाद्यदि पत्नीं स स्वां सुखी नष्टदुःखधी ।
एतदर्थं समायातुश्शरणं तव केशव ॥ २७ ॥
ब्रह्मोवाच
इत्याकर्ण्य वचो मे हि ब्रह्मणो मधुसूदनः ।
विहस्य मां द्रुतं प्राह हर्षयन्भवकारकम् ॥ २८ ॥
विष्णुरुवाच
विधे शृणु हि मद्वाक्यं सर्वं भ्रमनिवारणम् ।
सर्वं वेदाङ्‌गमादीनां संमतं परमार्थतः ॥ २९ ॥
महामूढमतिश्चाद्य सञ्जातोसि कथं विधे ।
वेदवक्तापि निखिललोककर्त्ता हि दुर्मतिः ॥ ३० ॥
जडतां त्यज मन्दात्मन् कुरु त्वं नेदृशीं मतिम् ।
किं ब्रुवन्त्यखिला वेदाः स्तुत्या तत्स्मर सद्धिया ॥ ३१ ॥
रुद्रं जानासि दुर्बुद्धे स्वसुतं परमेश्वरम् ।
वेदवक्तापि विज्ञानं विस्मृतं तेऽखिलं विधे ॥ ३२ ॥
शङ्‌करं सुरसामान्यं मत्वा द्रोहं करोषि हि ।
सुबुद्धिर्विगता तेऽद्याविर्भूता कुमतिस्तथा ॥ ३३ ॥
तत्त्वसिद्धान्तमाख्यातं शृणु सद्‌बुद्धिमावह ।
यथार्थं निगमाख्यातं निर्णीय भवकारकम् ॥ ३४ ॥
शिवः सर्वस्वकर्ता हि भर्ता हर्ता परात्परः ।
परब्रह्म परेशश्च निर्गुणो नित्य एव च ॥ ३५ ॥
अनिर्देश्यो निर्विकारः परमात्माऽद्वयोऽच्युतः ।
अनन्तोऽन्तकरः स्वामी व्यापकः परमेश्वरः ॥ ३६ ॥
सृष्टिस्थितिविनाशानां कर्त्ता त्रिगुणभाग्विभुः ।
ब्रह्मविष्णुमहेशाख्यो रजःसत्त्व तमःपरः ॥ ३७ ॥
मायाभिन्नो निरीहश्च मायो मायाविशारदः ।
सगुणोपि स्वतन्त्रश्च निजानन्दोऽविकल्पकः ॥ ३८ ॥
आत्मारामो हि निर्द्वन्द्वो भक्ताधीनःसुविग्रहः ।
योगी योगरतो नित्यं योगमार्गप्रदर्शकः ॥ ३९ ॥
गर्वापहारी लोकेशः सर्वदा दीनवत्सलः ।
एतादृशो हि यः स्वामी स्वपुत्रं मन्यसे हितम् ॥ ४० ॥
ईदृशं त्यज कुज्ञानं शरणं व्रज तस्य वै ।
भज सर्वात्मना शम्भुं सन्तुष्टः शं विधास्यति ॥ ४१ ॥
गृह्णीयाच्छङ्‌करः पत्नीं विचारो हृदि चेत्तव ।
शिवामुद्दिश्य सुतपः कुरु ब्रह्मन् शिवं स्मरन् ॥ ४२ ॥
कुरु ध्यानं शिवायात्स्वं काममुद्दिश्य तं हृदि ।
सा चेत्प्रसन्ना देवेशी सर्वं कार्यं विधास्यति ॥ ४३ ॥
कृत्वावतारं सगुणा यदि स्यान्मानुषी शिवा ।
कस्यचित्तनया लोके सा तत्पत्नी भवेद्ध्रुवम् ॥ ४४ ॥
दक्षमाज्ञापय ब्रह्मंस्तपः कुर्य्यात्प्रयत्नतः ।
तामुत्पादयितुं पत्नीं शिवार्थं भक्तितः स्वतः ॥ ४५ ॥
भक्ताधीनौ च तौ तात सुविज्ञेयौ शिवाशिवौ ।
स्वेच्छया सगुणौ जातौ परब्रह्मस्वरूपिणौ ॥ ४६ ॥
ब्रह्मोवाच
इत्युक्त्वा तत्क्षणं स्वेशं शिवं सस्मार स्वप्रभुम् ।
कृपया तस्य सम्प्राप्य ज्ञानमूचे च मां ततः ॥ ४७ ॥
विष्णुरुवाच
विधे स्मर पुरोक्तं यद्वचनं शङ्‌करेण च ।
प्रार्थितेन यदावाभ्यामुत्पन्नाभ्यां तदिच्छया ॥ ४८ ॥
विस्मृतं तव तत्सर्वं धन्या या शाम्भवी परा ।
तया संमोहितं सर्वं दुर्विज्ञेया शिवं विना ॥ ४९ ॥
यदा हि सगुणो जातः स्वेच्छया निर्गुणश्शिवः ।
मामुत्पाद्य ततस्त्वां च स्वशक्त्या सुविहारकृत् ॥ ५० ॥
उपादिदेश त्वां शम्भुः सृष्टिकार्यं तदा प्रभुः ।
तत्पालनं च मां ब्रह्मन् सोमः सूतिकरोऽव्ययः ॥ ५१ ॥
तदा वां वेश्म सम्प्राप्तौ साञ्जली नतमस्तकौ ।
भव त्वमसि सर्वेशोऽवतारी गुणरूपधृक् ॥ ५२ ॥
इत्युक्तः प्राह स स्वामी विहस्य करुणान्वितः ।
दिवमुद्वीक्ष्य सुप्रीत्या नानालीलाविशारदः ॥ ५३ ॥
मद्‌रूपं परमं विष्णो ईदृशं ह्यङ्‌गतो विधेः ।
प्रकटीभविता लोके नाम्ना रुद्रः प्रकीर्तितः ॥ ५४ ॥
पूर्णरूपः स मे पूज्यः सदा वां सर्वकामकृत् ।
लयकर्त्ता गुणाध्यक्षो निर्विशेषः सुयोगकृत् ॥ ५५ ॥
त्रिदेवा अपि मे रूपं हरः पूर्णो विशेषतः ।
उमाया अपि रूपाणि भविष्यन्ति त्रिधा सुतौ ॥ ५६ ॥
लक्ष्मीर्नाम हरेः पत्नी ब्रह्मपत्नी सरस्वती ।
पूर्णरूपा सती नाम रुद्रपत्नी भविष्यति ॥ ५७ ॥
विष्णुरुवाच
इत्युक्त्वान्तर्हितो जातः कृपां कृत्वा महेश्वरः ।
अभूतां सुखिनावावां स्वस्वकार्यपरायणौ ॥ ५८ ॥
समयं प्राप्य सस्त्रीकावावां ब्रह्मन्सशङ्‌करः ।
अवतीर्णःस्वयं रुद्रनामा कैलाससंश्रयः ॥ ५९ ॥
अवतीर्णा शिवाऽभूत्सा सतीनाम प्रजेश्वर ।
तदुत्पादनहेतोर्हि यत्नोऽतः कार्य एव वै ॥ ६० ॥
इत्युक्त्वान्तर्दधे विष्णुः कृत्वा स करुणां पराम् ।
प्राप्नुवं प्रमुदं चाथ ह्यधिकं गतमत्सरः ॥ ६१ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां
द्वितीये सतीखण्डे ब्रह्मविष्णुसंवादो नाम दशमोऽध्यायः ॥ १० ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP