॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे

एकोनविंशोऽध्यायः ॥

कैलासगमनोपाख्याने कुबेरस्य शिवमित्रत्ववर्णनम्


ब्रह्मोवाच
पाद्मे कल्पे मम पुरा ब्रह्मणो मानसात्सुतात् ।
पुलस्त्याद्विश्रवा जज्ञे तस्य वैश्रवणःसुतः ॥ १ ॥
तेनेयमलका भुक्ता पुरी विश्वकृता कृता ।
आराध्य त्र्यम्बकं देवमत्युग्रतपसा पुरा ॥ २ ॥
व्यतीते तत्र कल्पे वै प्रवृत्ते मेघवाहने ।
याज्ञदत्तिरसौ श्रीदस्तपस्तेपे सुदुःसहम् ॥ ३ ॥
भक्ति प्रभावं विज्ञाय शम्भोस्तद्दीपमात्रतः ।
पुरा पुरारेः सम्प्राप्य काशिकां चित्प्रकाशिकाम् ॥ ४ ॥
शिवैकादशमुद्‌बोध्य चित्तरत्नप्रदीपकैः ।
अनन्यभक्तिस्नेहाढ्यस्तन्मयो ध्याननिश्चलः ॥ ५ ॥
शिवैक्यं सुमहापात्रं तपोग्निपरिबृंहितम् ।
कामक्रोधमहाविघ्नपतङ्‌गाघातवर्जितम् ॥ ६ ॥
प्राणसंरोधनिर्वातं निर्मलं निर्मलेक्षणात् ।
संस्थाप्य शाम्भवं लिङ्‌गं सद्‌भावकुसुमार्चितम् ॥ ७ ॥
तावत्तताप स तपस्त्वगस्थिपरिशेषितम् ।
यावद्‌बभूव तद्वर्णं वर्षाणामयुतं शतम् ॥ ८ ॥
ततः सह विशालाक्ष्या देवो विश्वेश्वरः स्वयम् ।
अलकापतिमालोक्य प्रसन्नेनान्तरात्मना ॥ ९ ॥
लिङ्‌गे मनःसमाधाय स्थितं स्थाणुस्वरूपिणम् ।
उवाच वरदोऽस्मीति तदाचक्ष्वालकापते ॥ १० ॥
उन्मील्य नयने यावत्स पश्यति तपोधनः ।
तावदुद्यत्सहस्रांशुसहस्राधिकतेजसम् ॥ ११ ॥
पुरो ददर्श श्रीकण्ठं चन्द्रचूडमुमाधवम् ।
तत्तेजः परिभूताक्षितेजाः संमील्य लोचने ॥ १२ ॥
उवाच देवदेवेशं मनोरथपदातिगम् ।
निजाङ्‌घ्रिदर्शने नाथ दृक्सामर्थ्यं प्रयच्छ मे ॥ १३ ॥
अयमेव वरो नाथ यत्त्वं साक्षान्निरीक्ष्यसे ।
किमन्येन वरेणेश नमस्ते शशिशेखर ॥ १४ ॥
इति तद्वचनं श्रुत्वा देवदेव उमापतिः ।
ददौ दर्शनसामर्थ्यं स्पृष्ट्‍वा पाणितलेन तम् ॥ १५ ॥
प्रसार्य नयने पूर्वमुमामेव व्यलोकयत् ।
तोऽसौ याज्ञदत्तिस्तु तत्सामर्थ्यमवाप्य च ॥ १६ ॥
शम्भोः समीपे का योषिदेषा सर्वाङ्‌गसुन्दरी ।
अनया किं तपस्तप्तं ममापि तपसोऽधिकम् ॥ १७ ॥
अहो रूपमहो प्रेम सौभाग्यं श्रीरहो भृशम् ।
इत्यवादीदसौ पुत्रो मुहुर्मुहुरतीव हि ॥ १८ ॥
क्रूर दृग्वीक्षते यावत्पुनः पुनरिदं वदन् ।
तावत्पुस्फोट तन्नेत्रं वारां वामाविलोकनात् ॥ १९ ॥
अथ देव्यब्रवीद्‌देवं किमसौ दुष्टतापसः ।
असकृद्वीक्ष्य मां वक्ति कुरु त्वं मे तपस्विताम् ॥ २० ॥
असकृद्दक्षिणेनाक्ष्णा पुनर्मामेव पश्यति ।
असूयमानो मे रूपप्रेमसौभाग्यसम्पदः ॥ २१ ॥
इति देवीगिरं श्रुत्वा प्रहस्य प्राह तां प्रभुः ।
उमे त्वदीयः पुत्रोऽयं न च क्रूरेण चक्षुषा ॥ २२ ॥
सम्पश्यति तपोलक्ष्मीं तव किं त्वधिवर्णयेत् ।
इति देवीं समाभाष्य तमीशः पुनरब्रवीत् ॥ २३ ॥
वरान्ददामि ते वत्स तपसाऽनेन तोषितः ।
निधीनामथ नाथस्त्वं गुह्यकानां भवेश्वरः ॥ २४ ॥
यक्षाणां किन्नराणां च राज्ञां राज च सुव्रतः ।
पतिः पुण्यजनानां च सर्वेषां धनदो भव ॥ २५ ॥
मया सख्यं च ते नित्यं वत्स्यामि च तवान्तिके ।
अलकां निकषा मित्र तव प्रीतिविवृद्धये ॥ २६ ॥
आगच्छ पादयोरस्याः पत ते जननी त्वियम् ।
याज्ञदत्ते महाभक्ते सुप्रसन्नेन चेतसा ॥ २७ ॥
ब्रह्मोवाच
इति दत्त्वा वरान्देवः पुनराह शिवां शिवः ।
प्रसादं कुरु देवेशि तपस्विन्यङ्‌गजेऽत्र वै ॥ २८ ॥
इत्याकर्ण्य वचश्शम्भोः पार्वती जगदम्बिका ।
अब्रवीद्याज्ञदत्तिं तं सुप्रसन्नेन चेतसा ॥ २९ ॥
देव्युवाच
वत्स ते निर्मला भक्तिर्भवे भवतु सर्वदा ।
भवैकपिङ्‌गो नेत्रेण वामेन स्फुटितेन ह ॥ ३० ॥
देवेन दत्ता ये तुभ्यं वराः सन्तु तथैव ते ।
कुबेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत ॥ ३१ ॥
इति दत्त्वा वरान्देवो देव्या सह महेश्वरः ।
धनदायाविवेशाथ धाम वैश्वेश्वराभिधम् ॥ ३२ ॥
इत्थं सखित्वं श्रीशम्भोः प्रापैष धनदः पुरम् ।
अलकान्निकषा चासीत्कैलासः शङ्‌करालयः ॥ ३३ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
प्रथमखण्डे कैलासगमनोपाख्याने कुबेरस्य
शिवमित्रत्ववर्णनो नामैकोनविंशोऽध्यायः ॥ १९ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP