॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे

तृतीयोऽध्यायः ॥

नारदमोहनं वर्णनम्


ऋषय ऊचुः
सूतसूत महाभाग व्यासशिष्य नमोऽस्तु ते ।
अद्‌भुतेयं कथा तात वर्णिता कृपया हि नः ॥ १ ॥
मुनौ गते हरिस्तात किं चकार ततः परम् ।
नारदोपि गतः कुत्र तन्मे व्याख्यातुमर्हसि ॥ २ ॥
व्यास उवाच
इत्याकर्ण्य वचस्तेषां सूतः पौराणिकोत्तमः ।
प्रत्युवाच शिवं स्मृत्वा नानासूतिकरं बुधः ॥ ३ ॥
सूत उवाच
मुनौ यदृच्छया विष्णुर्गते तस्मिन्हि नारदे ।
शिवेच्छया चकाराशु माया मायाविशारदः ॥ ४ ॥
मुनिमार्गस्य मध्ये तु विरेचे नगरं महत् ।
शतयोजनविस्तारमद्‌भुतं सुमनोहरम् ॥ ५ ॥
स्वलोकादधिकं रम्यं नानावस्तुविराजितम् ।
नरनारीविहाराढ्यं चतुर्वर्णाकुलं परम् ॥ ६ ॥
तत्र राजा शीलनिधिर्नामैश्वर्यसमन्वितः ।
सुतास्वयंवरोद्युक्तो महोत्सवसमन्वितः ॥ ७ ॥
चतुर्दिग्भ्यः समायातैः संयुतो नृपनन्दनैः ।
नानावेषैः सुशोभैश्च तत्कन्यावरणोत्सुकैः ॥ ८ ॥
तत्तादृशं पुरं दृष्ट्‍वा मोहं प्राप्तोऽथ नारदः ।
कौतुकी तन्नृपद्वारं जगाम मदनैधितः ॥ ९ ॥
आगतं मुनिवर्यं तं दृष्ट्‍वा शीलनिधिर्नृपः ।
उपवेश्यार्चयाञ्चक्रे रत्नसिंहासने वरे ॥ १० ॥
अथ राजा स्वतनयां नामतः श्रीमतीं वराम् ।
समानीय नारदस्य पादयोः समपातयत् ॥ ११ ॥
तत्कन्यां प्रेक्ष्य स मुनिर्नारदः प्राह विस्मितः ।
केयं राजन्महाभागा कन्या सुरसुतोपमा ॥ १२ ॥
तस्य तद्वचनं श्रुत्वा राजा प्राह कृताञ्जलिः ।
दुहितेयं मम मुने श्रीमती नाम नामतः ॥ १३ ॥
प्रदानसमयं प्राप्ता वरमन्वेषती शुभम् ।
सा स्वयंवरसम्प्राप्ता सर्वलक्षणलक्षिता ॥ १४ ॥
अस्या भाग्यं वद मुने सर्वं जातकमादरात् ।
कीदृशं तनयेयं मे वरमाप्स्यति तद्वद ॥ १५ ॥
इत्युक्त्वा मुनिशार्दूलस्तामिच्छुः कामविह्वलः ।
समाभाष्य स राजानं नारदो वाक्यमब्रवीत् ॥ १६ ॥
सुतेयं तव भूपाल सर्वलक्षणलक्षिता ।
महाभाग्यवती धन्या लक्ष्मीरिव गुणालया ॥ १७ ॥
सर्वेश्वरोऽजितो वीरो गिरीशसदृशो विभुः ।
अस्याः पतिर्ध्रुवं भावी कामजित्सुरसत्तमः ॥ १८ ॥
इत्युक्त्वा नृपमामन्त्र्य ययौ यादृच्छिको मुनिः ।
बभूव कामविवशः शिवमायाविमोहितः ॥ १९ ॥
चित्ते विचिन्त्य स मुनिराप्नुयां कन्यकां कथम् ।
स्वयंवरे नृपालानामेकं मां वृणुयात्कथम् ॥ २० ॥
सौन्दर्यं सर्वनारीणां प्रियं भवति सर्वथा ।
तद्दृष्ट्‍वैव प्रसन्ना सा स्ववशा नात्र संशयः ॥ २१ ॥
विचार्येत्थं विष्णुरूपं ग्रहीतुं मुनिसत्तमः ।
विष्णुलोकं जगामाशु नारदः स्मरविह्वलः ॥ २२ ॥
प्रणिपत्य हृषीकेशं वाक्यमेतदुवाच ह ।
रहसि त्वां प्रवक्ष्यामि स्ववृत्तान्तमशेषतः ॥ २३ ॥
तथेत्युक्ते तथा भूते शिवेच्छाकार्यकर्तरि ।
ब्रूहीत्युक्तवति श्रीशे मुनिराह च केशवम् ॥ २४ ॥
नारद उवाच
त्वदीयो भूपतिः शीलनिधिः स वृषतत्परः ।
तस्य कन्या विशालाक्षी श्रीमती वरवर्णिनी ॥ २५ ॥
जगन्मोहिन्यभिख्या च त्रैलोक्येऽप्यतिसुन्दरी ।
परिणेतुमहं विष्णो तामिच्छाम्यद्य मा चिरम् ॥ २६ ॥
स्वयंवरं चकरासौ भूपतिस्तनयेच्छया ।
चतुर्दिग्भ्यः समायाता राजपुत्राः सहस्रशः ॥ २७ ॥
यदि दास्यसि रूपं मे तदा तां प्राप्नुयां ध्रुवम् ।
त्वद्‌रूपं सा विना कण्ठे जयमालां न धास्यति ॥ २८ ॥
स्वरूपं देहि मे नाथ सेवकोऽहं प्रियस्तव ।
वृणुयान्मां यथा सा वै श्रीमती क्षितिपात्मजा ॥ २९ ॥
सुत उवाच
वचः श्रुत्वा मुनेरित्थं विहस्य मधुसूदनः ।
शाङ्‌करीं प्रभुतां बुद्ध्वा प्रत्युवाच दयापरः ॥ ३० ॥
विष्णुरुवाच
स्वेष्टदेशं मुने गच्छ करिष्यामि हितं तव ।
भिषग्वरो यथार्त्तस्य यतः प्रियतरोऽसि मे ॥ ३१ ॥
इत्युक्त्वा मुनये तस्मै ददौ विष्णुर्मुखं हरे ।
स्वरूपमनुगृह्यास्य तिरोधानं जगाम सः ॥ ३२ ॥
एवमुक्तो मुनिर्हृष्टः स्वरूपं प्राप्य वै हरेः ।
मेने कृतार्थमात्मानं तद्यत्नं न बुबोध सः ॥ ३३ ॥
अथ तत्र गतः शीघ्रं नारदो मुनिसत्तमः ।
चक्रे स्वयंवरं यत्र राजपुत्रैः समाकुलम् ॥ ३४ ॥
स्वयंवरसभा दिव्या राजपुत्रसमावृता ।
शुशुभेऽतीव विप्रेन्द्रा यथा शक्रसभाऽपरा ॥ ३५ ॥
तस्यां नृपसभायां वै नारदः समुपाविशत् ।
स्थित्वा तत्र विचिन्त्येति प्रीतियुक्तेन चेतसा ॥ ३६ ॥
मां वरिष्यति नान्यं सा विष्णुरूपधरं ध्रुवम् ।
आननस्य कुरूपत्वं न वेद मुनिसत्तमः ॥ ३७ ॥
पूर्वरूपं मुनिं सर्वे ददृशुस्तत्र मानवाः।
तद्‌भेदं बुबुधुस्ते न राजपुत्रादयो द्विजाः । ३८ ॥
तत्र रुद्रगणौ द्वौ तद्‌रक्षणार्थं समागतौ ।
विप्ररूपधरौ गूढौ तद्‌भेदं जज्ञतुः परम् ॥ ३९ ॥
मूढं मत्वा मुनिं तौ तन्निकटं जग्मतुर्गणौ ।
कुरुतस्तत्प्रहासं वै भाषमाणौ परस्परम् ॥ ४० ॥
पश्य नारद रूपं हि विष्णोरिव महोत्तमम् ।
मुखं तु वानरस्येव विकटं च भयङ्‌करम् ॥ ४१ ॥
इच्छत्ययं नृपसुतां वृथैव स्मरमोहितः ।
इत्युक्त्वा सच्छलं वाक्यमुपहासं प्रचक्रतुः ॥ ४२ ॥
न शुश्राव यथार्थं तु तद्वाक्यं स्मरविह्वलः ।
पर्यैक्षच्छ्रीमतीं तां वै तल्लिप्सुर्मोहितो मुनिः ॥ ४३ ॥
एतस्मिन्नन्तरे भूपकन्या चान्तःपुरात्तु सा ।
स्त्रीभिः समावृता तत्राजगाम वरवर्णिनी ॥ ४४ ॥
मालां हिरण्मयीं रम्यामादाय शुभलक्षणा ।
तत्र स्वयंवरे रेजे स्थिता मध्ये रमेव सा ॥ ४५ ॥
बभ्राम सा सभां सर्वां मालामादाय सुव्रता ।
वरमन्वेषती तत्र स्वात्माभीष्टं नृपात्मजा ॥ ४६ ॥
वानरास्यं विष्णुतनुं मुनिं दृष्ट्‍वा चुकोप सा ।
दृष्टिं निवार्य च ततः प्रस्थिताऽप्रीतमानसा ॥ ४७ ॥
न दृष्ट्‍वा स्ववरं तत्र त्रस्तासीन्मनसेप्सितम् ।
अन्तःसभा स्थिता कस्मिन्नर्पयामास न स्रजम् ॥ ४८ ॥
एतस्मिन्नन्तरे विष्णुराजगाम नृपाकृतिः ।
न दृष्टः कैश्चिदपरैः केवलं सा ददर्श हि ॥ ४९ ॥
अथ सा तं समालोक्य प्रसन्नवदनाम्बुजा ।
अर्पयामास तत्कण्ठे तां मालां वरवर्णिनी ॥ ५० ॥
तामादाय ततो विष्णू राजरूपधरः प्रभुः ।
अन्तर्धानमगात्सद्यः स्वस्थानं प्रययौ किल ॥ ५१ ॥
सर्वे राजकुमाराश्च निराशाः श्रीमतीं प्रति ।
मुनिस्तु विह्वलोऽतीव बभूव मदनातुरः ॥ ५२ ॥
तदा तावूचतुः सद्यो नारदं स्वरविह्वलम् ।
विप्ररूपधरौ रुद्रगणौ ज्ञानविशारदौ ॥ ५३ ॥
गणावूचतुः
हे नारद मुने त्वं हि वृथा मदनमोहितः ।
तल्लिप्सुः स्वमुखं पश्य वानरस्येव गर्हितम् ॥ ५४ ॥
सूत उवाच
इत्याकर्ण्य तयोर्वाक्यं नारदो विस्मितोऽभवत् ।
मुखं ददर्श मुकुरे शिवमायाविमोहितः ॥ ५५ ॥
स्वमुखं वानरस्येव दृष्ट्‍वा चुक्रोध सत्वरम् ।
शापं ददौ तयोस्तत्र गणयोर्मोहितो मुनिः ॥ ५६ ॥
युवां ममोपहासं वै चक्रतुर्ब्राह्मणस्य हि ।
भवेतां राक्षसौ विप्रवीर्यजौ वै तदाकृती ॥ ५७ ॥
श्रुत्वा हरगणावित्थं स्वशापं ज्ञानिसत्तमौ ।
न किञ्चिदूचतुस्तौ हि मुनिमाज्ञाय मोहितम् ॥ ५८ ॥
स्वस्थानं जग्मतुर्विप्रा उदासीनौ शिवस्तुतिम् ।
चक्रतुर्मन्यमानौ वै शिवेच्छां सकलां सदा ॥ ५९ ॥
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे
सृष्ट्युपाख्याने नारदमोहवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP