॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

श्रीशिवपुराणमाहात्म्यम्

॥ तृतीयोऽध्यायः ॥

॥ चंचुलावैराग्यवर्णनम् ॥



[ Right click to 'save audio as' for downloading Audio ]


शौनक उवाच -
सूत सूत महाभाग सर्वज्ञोऽसि महामते ।
त्वत्प्रसादात्कृतार्थोऽहं कृतार्थोऽहं पुनः पुनः ॥ १ ॥
इतिहासमिमं श्रुत्वा मनो मेऽतीव मोदते ।
अन्यामपि कथां शम्भोर्वद प्रेमविवर्द्धिनीम् ॥ २ ॥
नामृतम्पिबतां लोके मुक्तिः क्वापि सभाज्यते ।
शम्भोः कथा सुधापानं प्रत्यक्षं मुक्तिदायकम् ॥ ३ ॥
धन्या धन्या कथा शम्भोस्त्वं धन्यो धन्य एव च ।
यदाकर्णनमात्रेण शिवलोकं व्रजेन्नरः ॥ ४ ॥
सूत उवाच -
शृणु शौनक वक्ष्यामि त्वदग्रे गुह्यमप्युत ।
यतस्त्वं शिवभक्तानामग्रणीर्वेदवित्तमः ॥ ५ ॥
समुद्रनिकटे देशे ग्रामो बाष्कलसंज्ञकः ।
वसन्ति यत्र पापिष्ठा वेदधर्मोज्झिता जनाः ॥ ६ ॥
दुष्टा दुर्विषयात्मानो निर्दैवा जिह्मवृत्तयः ।
कृषीवलाः शस्त्रधराः परस्त्रीभोगिनः खलाः ॥ ७ ॥
ज्ञानवैराग्यसद्धर्मं न जानन्ति परं हि ते ।
कुकथाश्रवणाढ्येषु निरताः पशुबुद्धयः ॥ ८ ॥
अन्ये वर्णाश्च कुधियः स्वधर्मविमुखाः खलाः ।
कुकर्मनिरता नित्यं सदा विषयिणश्च ते ॥ ९ ॥
स्त्रियः सर्वाश्च कुटिलाः स्वैरिण्यः पापलालसाः ।
कुधियो व्यभिचारिण्यः सद्‌वृत्ताचारवर्जिताः ॥ १० ॥
एवं कुजनसंवासे ग्रामे बाष्कलसंज्ञिते ।
तत्रैको बिन्दुगो नाम विप्र आसीन्महाधमः ॥ ११ ॥
स दुरात्मा महापापी सुदारोऽपि कुमार्गगः ।
वेश्यापतिर्बभूवाथ कामाकुलितमानसः ॥ १२ ॥
स्वपत्नीं चञ्चुला नाम हित्वा नित्यं सुधर्मिणीम् ।
रेमे स वेश्यया दुष्टः स्मरबाणप्रपीडितः ॥ १३ ॥
एवं कालो व्यतीयाय महांस्तस्य कुकर्मणः ।
सा स्वधर्मभयाक्लेशात्स्मरार्तापि च चञ्चुला ॥ १४ ॥
अथ तस्याङ्गना सापि प्ररूढनवयौवना ।
अविषह्यस्मरावेशा स्वधर्माद्‌विरराम ह ॥ १५ ॥
जारेण सङ्‍गता रात्रौ रेमे पापेन गुप्ततः ।
पतिदृष्टिं वञ्चयित्वा भ्रष्टसत्त्वा कुमार्गगा ॥ १६ ॥
कदाचित्तां दुराचारां स्वपत्नीं चञ्चुलां मुने ।
जारेण सङ्‍गतां रात्रौ ददर्श स्मरविह्वलाम् ॥ १७ ॥
दृष्ट्‍वा तां दूषितां पत्‍नीं कुकर्मासक्तमानसाम् ।
जारेण सङ्‍गतां रात्रौ क्रोधाद्‌द्रुदाव वेगतः ॥ १८ ॥
तमागतं गृहे दुष्टमाज्ञाय बिन्दुगं खलः ।
पलायितो द्रुतं जारो वेगतश्छद्मवान्स वै ॥ १९ ॥
अथ स बिन्दुगः पत्नीं गृहीत्वा सुदुराशयः ।
मुष्टिबन्धेन सन्तर्ज्य पुनः पुनरताडयत् ॥ २० ॥
सा नारी ताडिता भर्त्रा चञ्चुला स्वैरिणी खला ।
कुपिता निर्भया प्राह स्वपतिं बिन्दुगं खलम् ॥ २१ ॥
चञ्चुलोवाच -
भवान्प्रतिदिनं कामं रमते वेश्यया कुधीः ।
मां विहाय स्वपत्नीं च युवती पतिसेविनीम् ॥ २२ ॥
रूपवत्या युवत्याश्च कामाकुलितचेतसः ।
विना पतिविहारं स्यात् का गतिर्मे भवान् वदेत् ॥ २३ ॥
अहं महारूपवती नवयौवनविह्वला ।
कथं सहे कामदुःखं तव सङ्‌गंविनाऽऽर्तधीः ॥ २४ ॥
सूत उवाच -
इत्युक्तः स तया मूर्खो मूढधीर्ब्राह्मणोऽधमः ।
प्रोवाच बिन्दुगः पापी स्वधर्मविमुखः खलः ॥ २५ ॥
बिन्दुग उवाच -
सत्यमेतत्त्वयोक्तं हि कामव्याकुलचेतसा ।
हितं वक्ष्यामि तस्मात्ते शृणु कान्ते भयं त्यज ॥ २६ ॥
जारैर्विहर नित्यं त्वं चेतसा निर्भयेन वै ।
धनमाकर्ष तेभ्यो हि दत्त्वा तेभ्यः परां रतिम् ॥ २७ ॥
तद्धनं देहि सर्वं मे वेश्यासंसक्तचेतसः ।
महत्स्वार्थं भवेन्नूनं तवापि च ममापि च ॥ २८ ॥
सूत उवाच -
इति भर्तृवचः श्रुत्वा चञ्चुला तद्वधूश्च सा ।
तथेति भर्तृवचनं प्रतिजग्राह हृष्टधीः ॥ २९ ॥
कृत्वैवं समयं तौ वै दम्पती दुष्टमानसौ ।
कुकर्मनिरतौ जातौ निर्भयेन कुचेतसा ॥ ३० ॥
एवं तयोस्तु दम्पत्योर्दुराचारप्रवृत्तयोः ।
महान्कालो व्यतीयाय निष्कलो मूढचेतसोः ॥ ३१ ॥
अथ विप्रः स कुमतिर्बिन्दुगो वृषलीपतिः ।
कालेन निधनं प्राप्तो जगाम नरकं खलः ॥ ३२ ॥
भुक्त्या नरकदुःखानि बह्वहानि स मूढधीः ।
विन्ध्येऽभवत्पिशाचो हि गिरौ पापी भयङ्‍करः ॥ ३३ ॥
मृते भर्तरि तस्मिन्वै दुराचारेऽथ बिन्दुगे ।
उवास स्वगृहे पुत्रैश्चिरकालं विमूढधीः ॥ ३४ ॥
एवं विहरती जारैः सा नारी चञ्चुलाह्वया ।
आसीत् कामरता प्रीता किञ्चिदुत्क्रान्तयौवना ॥ ३५ ॥
एकदा दैवयोगेन सम्प्राप्ते पुण्यपर्वणि ।
सा नारी बन्धुभिः सार्द्धं गोकर्णं क्षेत्रमाययौ ॥ ३६ ॥
प्रसङ्‍गात्सा तदा गत्वा कस्मिंश्चित्तीर्थपाथसि ।
सस्नौ सामान्यतो यत्र तत्र बभ्राम बन्धुभिः ॥ ३७ ॥
देवालयेऽथ कस्मिंश्चिद्दैवज्ञमुखतः शुभाम् ।
शुश्राव सत्कथां शम्भोः पुण्यां पौराणिकीं च सा ॥
योषितां जारसक्तानां नरके यमकिङ्‍कराः ।
सन्तप्तलोहपरिघं क्षिपन्ति स्मरमन्दिरे ॥ ३९ ॥
इति पौराणिकेनोक्तां श्रुत्वा वैराग्यवर्द्धिनीम् ।
कथामासीद्‌भयोद्विग्ना चकम्पे तत्र सा च वै ॥ ४० ॥
कथासमाप्तौ सा नारी निर्गतेषु जनेषु च ।
भीता रहसि तं प्राह शैवं संवाचकं द्विजम् ॥ ४१ ॥
चञ्चलोवाच -
ब्रह्मंस्त्वं शृण्वसद्वृत्तमजानन्त्या स्वधर्मकम् ।
श्रुत्वा मामुद्धर स्वामिन् कृपां कृत्वातुलामपि ॥ ४२ ॥
चरितं सूल्बणं पापं मया मूढधिया प्रभो ।
नीतं पौंश्चल्यतः सर्वं यौवनं मदनान्धया ॥ ४३ ॥
श्रुत्वेदं वचनं तेऽद्य वैराग्यरसजृम्भितम् ।
जाता महाभया साऽहं सकम्पात्तवियोगिका ॥ ४४ ॥
धिङ्‌गां मूढधियं पापां काममोहितचेतसाम् ।
निन्द्यां दुर्विषयासक्तां विमुखीं हि स्वधर्मतः ॥ ४५ ॥
यदल्पस्य सुखस्यार्थे स्वकार्यस्य विनाशिनः ।
महापापं कृतं घोरमजानन्त्याऽतिकष्टदम् ॥ ४६ ॥
यास्यामि दुर्गतिं कां कां घोरां हा कष्टदायिनीम् ।
को ज्ञो यास्यति मां तत्र कुमार्गरतमानसाम् ॥ ४७ ॥
मरणे यमदूतांस्तान्कथं द्रक्ष्ये भयङ्‌करान् ।
कथं पाशैर्बलात्कण्ठे बध्यमाना धृतिं लभे ॥ ४८ ॥
कथं सहिष्ये नरके खण्डशो देहकृन्तनम् ।
यातनां तत्र महतीं दुःखदां च विशेषतः ॥ ४९ ॥
दिवा चेष्टामिन्द्रियाणां कथं प्राप्स्यामि शोचती ।
रात्रौ केयं लभिष्येऽहं निद्रां दुःखपरिप्लुता ॥ ५० ॥
हा हतास्मि च दग्धास्मि विदीर्णहृदयास्मि च ।
सर्वथाऽहं विनष्टाऽस्मि पापिनी सर्वथाप्यहम् ॥ ५१ ॥
हा विधे मां महापापे दत्त्वा दुःशेमुषीं हठात् ।
अपैति यत्स्वधर्माद्वै सर्वसौख्यकरादहो ॥ ५२ ॥
शूलप्रोतस्य शैलाग्रात्पततस्तुङ्‍गतो द्विज ॥
यद्दुःखं देहिनो घोरं तस्मात्कोटिगुणं मम ॥ ५३ ॥
अश्वमेधशतं कृत्वा गङ्‌गां स्नात्वा शतं समाः ।
न शुद्धिर्जायते प्रायो मत्पापस्य गरीयसः ॥ ५४ ॥
किं करोमि क्व गच्छामि कं वा शरणमाश्रये ।
कस्त्रायेत मां लोकेऽस्मिन्पतन्तीं नरकार्णवे ॥ ५५ ॥
त्वमेव मे गुरुर्ब्रह्मंस्त्वं माता त्वं पिताऽसि च ।
उद्धरोद्धर मां दीनां त्वामेव शरणं गताम् ॥ ५६ ॥
सूत उवाच -
इति सञ्जातनिर्वेदां पतिताञ्चरणद्वये ।
उत्थाप्य कृपया धीमान्बभाषे ब्राह्मणः स हि ॥ ५७ ॥
इति श्रीस्कान्दे महापुराणे शिवपुराणमाहाम्ये
चञ्चुलावैराग्यवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP