श्रीगर्गसंहिता

अश्वमेधखण्डः - एकविंशोऽध्यायः

भद्रावतीविजयम् -


गर्ग उवाच -
ततः प्राप्तः स्वसेनायां विमानस्थ उषापतिः ॥
शीघ्रं चाकाशमार्गेण नादयञ्जयदुन्दुभीन् ॥१॥
दृष्ट्वा तानागतान्सर्वे ह्यक्रूराद्याश्च यादवाः ॥
मिलित्वा कुशलं सर्वं पप्रच्छुस्ते न्यवेदयन् ॥२॥
ततस्त्यक्त्वा विमूर्च्छां वै बकस्तु सहसोत्थितः ॥
अदृष्ट्वा यादवांस्तत्र पुत्रं पप्रच्छ रोषतः ॥३॥
ततः पित्रे भीषणो वै वार्तां सर्वामवर्णयत् ॥
श्रुत्वा वचः प्राह बको रुषा प्रस्फुरिताधरः ॥४॥
अहं जानामि यदवो विमानेन कुशस्थलीम् ॥
मद्‌भयाच्च गताः पुत्र यथा सिंहभयान्मृगाः ॥५॥
तस्मादयादवीं पृथ्वीं करिष्येऽहं न संशयः ॥
हनिष्यामि यदून्सर्वान्गत्वा कृष्णस्य द्वारकाम् ॥६॥
भीषण उवाच -
मन्युं नियच्छ भो राजन्नस्माकं समयो न हि ॥
प्रसीदति यदा देवो तदा जेष्याम यादवान् ॥७॥
गर्ग उवाच -
बोधितः सोऽपि पुत्रेण तूष्णीं भूत्वा बकासुरः ॥
विचचार वने राजन् वनजंतून्प्रभक्षयन् ॥८॥
ततस्तुरंगं विधिनाभिषिच्य
     दानानि दत्त्वा द्विजपुंगवेभ्यः ॥
विमोचयामास पुनर्जयाय
     प्रद्युम्नपुत्रो विजयो नृपेन्द्र ॥९॥
हयस्तु मुक्तः किल कार्ष्णिजेन
     स्वरं प्रकुर्वन्नृप धैवतं च ॥
पश्यन्स देशान्बहुवीरयुक्ता-
     न्भद्रावतीं नाम पुरीं जगाम ॥१०॥
तत्र भद्रावतीमश्वो नानाचोपवनैर्वृताम् ॥
गिरिदुर्गेण राजेंद्र तथा रजतमंदिरैः ॥११॥
महावीरजनैर्युक्तां यौवनाश्वेन पालिताम् ॥
दृढां लौहकपाटैश्च नृपस्याग्रे स्थितोऽभवत् ॥१२॥
तं गृहीत्वा तु तस्यापि वार्तां ज्ञात्वा नृपेश्वरः ॥
युद्धं कर्तुं च कुपितः ससैन्यो निर्ययौ पुरात् ॥१३॥
ससैन्यमागतं दृष्ट्वा यौवनाश्वं महाबलम् ॥
आहूय मंत्रिणं प्राह कृष्णभक्तं हि कार्ष्णिजः ॥१४॥
अनिरुद्ध उवाच -
कोऽयं समागतो मंत्रिन्संमुखे सह सेनया ॥
हयहर्त्ता शत्रुमुख्यो तत्सर्वं कथयस्व च ॥१५॥
उद्धव उवाच -
नृपोऽयं यौवनाश्वाख्यो मरुधन्वपतेः सुतः ॥
अत्र राज्यं च कुरुते मृते पितरि सत्तम ॥१६॥
अयं षोडशवर्षीयो कुमंत्रिवचनाद्‌रणम् ॥
करिष्यति महाराज मारणीयः स न त्वया ॥१७॥
इति श्रुत्वा तथेत्युक्त्वा यौवनाश्वेन कार्ष्णिजः ॥
युद्धं चकार प्रधने यथा नागेन नागहा ॥१८॥
तं तु ते विरथं चक्रे हत्वा चाक्षौहिणीत्रयम् ॥
प्रत्याह विमलं वाक्यं यौवनाश्वमुषापतिः ॥१९॥
अनिरुद्ध उवाच -
राजन्प्रयच्छ तुरगं युद्धं कुरु न चेन्मया ॥
वाक्यं श्रुत्वा हरेः पौत्रं ज्ञात्वा राजा भयान्वितः ॥२०॥
अर्पयामास विधिना तस्मै यज्ञतुरंगमम् ॥
भूत्त्वा कृतांजली राजा प्रार्थितस्तेन चाब्रवीत् ॥२१॥
यौवनाश्व उवाच -
द्वारकायां यदा यज्ञो भविष्यति नृपेश्वर ॥
तदाहं चागमिष्यामि कृष्णस्यांघ्री विलोकितुम् ॥२२॥
ततश्च कृत्वा तं राज्ये वंदितस्तेन कार्ष्णिजः ॥
मुमुचे वाजिनं श्रेष्ठं विजयी विजयाय च ॥२३॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
भद्रावतीविजयो नामैकविंशोऽध्यायः ॥२१॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP