| 
श्रीगर्गसंहिता   
अश्वमेधखण्डः  -  तृतीयोऽध्यायः  
कृष्णकथाकीर्तनम् -   
 
गर्ग उवाच - जामातृवधसंतप्तजरासंधचमूवधः ॥
 बहुशः सेनयोर्युद्धे द्वारकादुर्गकारणम् ॥१॥
 यवनस्य वधं दृष्ट्वा मुचकुंदस्य संस्तुतिः ॥
 वरं दत्वा ततो म्लेच्छवधं कृत्वा धने ततः ॥२॥
 नीयमाने वने दृप्तजरासंधात्पलायनम् ॥
 रैवतो रेवतीं कन्यां बलदेवसमर्पणम् ॥३॥
 रुक्मिणीप्रियसंदेशश्रवणादखिलान्नृपान् ॥
 निर्जित्य निर्गमो गेहात् हृतवानंबिकागृहात् ॥४॥
 नृपैः सांत्वनं चैद्यस्य ततो रुक्मीसमागमः ॥
 युद्धापेक्षापराधाद्वै मुंडनं तस्य कृष्णतः ॥५॥
 रुक्मिणीदुःखशमनं रामवाक्याच्च मोक्षणम् ॥
 ततो विवाहो रुक्मिण्या विधिवत्स्वपुरे मुदा ॥६॥
 प्रद्युम्नोत्पत्तिकथनं हरणं सूतिकागृहात् ॥
 मायावत्योक्तवृत्तांतं शंबरस्य वधस्ततः ॥७॥
 पुनरागमनं गेहे संतोषो द्वारकौकसाम् ॥
 सूर्यात्स्यमंतकप्राप्तिर्याचनं तस्य वै हरेः ॥८॥
 तत्संबन्धात्प्रसेनस्य वधोऽकीर्तिर्हरेस्तथा ॥
 तन्मार्जनाय ऋक्षस्य गृहेशु गमनं हरेः ॥९॥
 युद्धे ज्ञात्वा लोकनाथं जांबवत्याः समर्पणम् ॥
 सत्राजिताय च मणिः प्राप्ता श्रीहरिणा बिलात् ॥१०॥
 विवाहः सत्यभामायाः पारिबर्हे तथा मणिः ॥
 रामेण सह कृष्णस्य गमनं हस्तिनापुरे ॥११॥
 अक्रूरकृतवर्मभ्यां शतधन्वा तु प्रेरितः ॥
 सत्राजितं जघानाशु सोऽपि कृष्णेन मारितः ॥१२॥
 रामस्तु मिथिलायां च गदाशिक्षा सुयोधने ॥
 अक्रूरे मणिदानं च शक्रप्रस्थे हरिर्गतः ॥१३॥
 कालिन्द्या संगतिः शौरेर्विवाहः स्वपुरे ततः ॥
 विवाहो मित्रविन्दायाः सत्यायाश्च तथैव च ॥१४॥
 भद्राया लक्ष्मणायाश्च विवाहो हरिणा ततः ॥
 पारिजातं तु सत्यायै शक्रं जित्वा ददौ हरिः ॥१५॥
 वज्रनाभिरुवाच -
 प्रियायै दत्तवान्कस्माच्छक्रं जित्वा सुरद्रुमम् ॥
 श्रीकृष्णस्तत्कथां सर्वां मुने मे ब्रूहि विस्तरात् ॥१६॥
 श्रीगर्ग उवाच -
 पारिजातैककुसुमे चानीते नारदात्कदा ॥
 दत्ते सति श्रीरुक्मिण्यै सत्या तु दुःखिताभवत् ॥१७॥
 तां दृष्ट्वा कुपितां प्राह क्रोधागारगतां हरिः ॥
 मा शोच कुरु दास्यामि पारिजातद्रुमं च ते ॥१८॥
 तदैव कथितं सर्वे कृष्णाग्रे भौमचेष्टितम् ॥
 शक्रेण श्रुत्वा भगवान्प्राह पश्यन्कृतांजलिम् ॥१९॥
 श्रीकृष्ण उवाच -
 मत्प्रियां दुःखितां पश्य रुदन्तीं वृत्रसूदन ॥१९॥
 पारिजातस्य वृक्षार्थे किं करिष्याम्यहं वद ॥
 यदास्यै पारिजातस्य वृक्षं दास्यसि त्वं हरे ॥२०॥
 तदा भौमं ससैन्यं च हनिष्यामि न संशयः ॥
 कृष्णभाषितमाकर्ण्य प्रहसन्प्राह वासवः ॥२१॥
 इन्द्र उवाच -
 पारिजातद्रुमाः सर्वे वर्तंते नन्दने च ये ॥
 गृहाण तान्स्वतः कृष्ण त्वं हत्वा नरकासुरम् ॥२२॥
 तथास्तु चोक्त्वा भगवान्सत्यभामासमन्वितः ॥
 गरुडस्कंधमारूढः प्राग्जोतिषपुरं ययौ ॥२३॥
 सत्यभामा हरिं प्राह स्वर्गमिंद्रे गते सति ॥
 सत्योवाच
 पूर्वं गृहाण शक्रात्त्वं द्रुमराजं जगत्पते ॥२४॥
 कार्ये भूते सति हरे न करिष्यति त्वत्प्रियम् ॥
 प्रियावाक्यं समाकर्ण्य प्रियः प्राह प्रियां वचः ॥२५॥
 श्रीकृष्ण उवाच -
 स पारिजातं यदि न प्रदास्यति
 प्रयाच्यमानस्तु मयामरेश्वरः ॥
 ततः शचीव्यामुदितानुलेपने
 गदां विमोक्ष्यामि पुरंदरोरसि ॥२६॥
 इत्युक्त्वा भगवान्कृष्णो भौमासुरपुरं गतः ॥
 नानादुर्गैः सप्तभिश्च वेष्टितं च महासुरैः ॥२७॥
 सर्वान्बिभेद दुर्गान् वै गदाचक्रशरादिभिः ॥
 जघान मुरुदैत्यं च तत्पुत्राञ्शस्त्रसंयुतान् ॥२८॥
 शस्त्रास्त्रवर्षं मुंचंतं ससैन्यं नरकं हरिः ॥
 क्षिप्त्वा चक्रं द्विधा चक्रे गरुडेन जघान च ॥२९॥
 हत्वा भौमं जगन्नाथो वररत्नानि यादवः ॥
 जग्राह तत्र कन्यानां समूहं वै ददर्श ह ॥३०॥
 दैत्यसिद्धनृपाणां च सहस्राणि च षोडश ॥
 शताधिकानि कन्याश्च प्रेषयामास स्वां पुरीम् ॥३१॥
 गृहीत्वाथ मणिं छत्रं देवमातुश्च कुण्डले ॥
 पारिजातद्रुमार्थे वै ययाविंद्रपुरीं हरिः ॥३२॥
 
 इति श्रीगर्गसंहितायामश्वमेधचरित्रे सुमेरौ कृष्णकथावर्णनं नाम तृतीयोऽध्यायः ॥३॥
 
 हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
 
 
 GO TOP 
 
 
 |