श्रीगर्गसंहिता

विज्ञानखण्डः - सप्तमोऽध्यायः

राजससेवाकथनम् -


श्रीवेदव्यास उवाच -
ब्राह्मे मुहूर्ते चोत्थाय कशिपोश्च मुदा नृप ॥
गुरोर्नाम च गोविंदनामानि प्रवदन्मुहुः ॥१॥
भूमिं नत्वा न्यसेत्पादं जलं स्पृष्ट्वा हरेर्जनः ॥
उपविश्यासने शीघ्रं सकामो यो यथासुखम् ॥२॥
हस्तावुत्संग आधाय श्वासजित्प्राणमास्थितः ॥
ज्ञानमुद्राधरं शांतं श्रीगुरुं स्वस्तिकासनम् ॥३॥
ध्यात्वा कृष्णं परं ध्यायेद्‌भक्त एकाग्रमानसः ॥
किशोरं श्यामलं हृद्यं वंशीवेत्रविभूषितम् ॥४॥
एवं कृत्वा हरेर्ध्यानं पुनर्गच्छेद्‌बहिःस्थलम् ॥
तच्छौचं शृणु राजेन्द्र गृहस्थस्य यथातथम् ॥५॥
अश्वक्रांतेति मंत्रेण मृत्स्नया च जलेन च ॥
एका लिंगे गुदे तिस्रस्तथा वामकरे दश ॥६॥
एतच्चतुर्गुणं प्रोक्तं यतीनां हरिसेविनाम् ॥
तदर्धं रोगिपांथानां स्त्रीशूद्राणां तदर्धकम् ॥८॥
शौचकर्मविहीनस्य सकला निष्फलाः क्रियाः ॥
मुखशुद्धिविहीनस्य मंत्रा न फलदाः स्मृताः ॥९॥
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ॥
ब्रह्मप्रज्ञां च मेधां च त्वन्नो देहि वनस्पते ॥१०॥
इति मंत्रं समुच्चार्य कुर्याद्वै दन्तधावनम् ॥
हरितहर्यमंत्रेण सूर्यं नत्वा कृतांजलिः ॥११॥
प्रणमेद्धरिभक्तांश्च प्रह्लादादीन्समाहितः ॥
तुलसीमृत्तिकां नीत्वा ततः स्नानं समाचरेत् ॥१२॥
पठितव्यं प्रयत्‍नेन श्रीगंगायमुनाष्टकम् ॥
अयोध्या मथुरा माया काशी कांची अवंतिका ॥१३॥
पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः ॥
शालिग्रामो महायोगे शंभलो हरिमन्दिरे ॥१४॥
नंदिग्रामः कौशले तु त्रयो ग्रामाः प्रकीर्तिताः ॥
दंडकं सैधवारण्यं जंबुमार्गं च पुष्कलम् ॥१५॥
उत्पलावर्तमारण्यं नैमिषं कुरुजांगलम् ॥
अर्बुदं हेमवंतं च नवारण्यानि वै विदुः ॥१६॥
एतानि तीर्थनामानि समुच्चार्य पुनः पुनः ॥
इत्थं स्नात्वा ततो बिभ्रदंबरं क्षौममुत्तमम् ॥१७॥
द्वादशांस्तिलकान् बिभ्रदष्टमुद्राधरः परः ॥
कृतसंध्यः शुचिर्मौनी गत्वा श्रीकृष्णमंदिरम् ॥१८॥
घंटावाद्यं जयारावं तलशब्दं विधाय च ॥
उत्तष्ठोत्तिष्ठ गोविंद योगनिद्रां विहाय च ॥१९॥
उक्त्वापीमां स्मृतिं राजन् भक्त उत्थापयेद्धरिम् ॥
मंगलार्तिं समादाय भ्रामयंस्तन्मुखोपरि ॥२०॥
निवेद्य बहुपक्वान्नं नत्वा नत्वा पुनः पुनः ॥
ततः स्नानं कारयित्वा देशकालप्रभाववित् ॥२१॥
शृङ्गारं भाववित्कृत्वा वस्त्रभूषणमंगलैः ॥
आर्तिक्यं तु ततः कृत्वा भोज्यान्नं च विधाय च ॥२२॥
ततो धृत्वा महाभोगं नानारसमयं परम् ॥
महाभोगार्तिकं कृत्वा कारयेच्छयनं हरेः ॥२३॥
ततः प्रसादं परमं तुलसीगंधमिश्रितम् ॥
भुञ्जीत यो हरेर्नित्यं स कृतार्थो न संशयः ॥२४॥
राजभोगार्तिकं कृत्वा कारयेच्छयनं हरेः ॥
शंखनादेन विधिवद्‌भोगं धृत्वा यथाविधि ॥२५॥
ततः संध्यार्तिकं कृत्वा दुग्धादीन्विनिवेद्य च ॥
ततः प्रदोषसमये पुनरार्तिकमाचरेत् ॥२६॥
धृत्वा भोगं परं मिष्टं कारयेच्छयनं हरेः ॥
राजसी चैव राजेन्द्र रजसेवेयमस्ति वै ॥२७॥
सर्वं श्रीकृष्णचण्द्रस्य सेवासंलग्नमानसः ॥
तारयित्वा कुलशतं याति चात्यंतिकं पदम् ॥२८॥
जन्माष्टमी च कृष्णस्य श्रीरामनवमी तथा ॥
राधाष्टम्यन्नकूटं च द्वादशी वामनस्य च ॥२९॥
चतुर्दशी नृसिंहस्य तथानन्तचतुर्दशी ॥
एषु कालेषु कृष्णस्य महापूजां समाचरेत् ॥३०॥

इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीव्यासोग्रसेनसंवादे
राजससेवावर्णनं नाम सप्तमोऽध्यायः ॥७॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP