श्रीगर्गसंहिता

विश्वजित्खण्डः - एकविंशोऽध्यायः

कौरव-सम्मेलनम् -


श्रीनारद उवाच -
दुर्योधने गते तत्र हाहाकारो महानभूत् ॥
तदा देवव्रतो भीष्मो गांगेयः प्रययौ त्वरम् ॥१॥
यदूनां पश्यतां तेषां धनुष्टङ्कारयन्मुहुः ॥
भस्मीकर्तुं यदुबलं वनं वह्निरिव ज्वलन् ॥२॥
सर्वधर्मभृतां श्रेष्ठो महाभागवतः कविः ॥
वीरयूथाग्रणीर्येन रामोऽपि युधि तोषितः ॥३॥
शिरस्त्री मुकुटी गौरः सितश्मश्रुः पितामहः ॥
यथा षोडशवर्षीयो युद्धान्तं विचरन्बलात् ॥४॥
बाणैर्निपातयामासानिरुद्धस्य बलं महत् ॥
करिणश्छिन्नशिरसो हयास्ते भिन्नकंधराः ॥५॥
खड्गहस्ता भिन्नबाणैः पत्तयोऽपि द्विधाभवन् ॥
रथाश्चूर्णीकृता येन हतसूताश्वनायकाः ॥६॥
अधोमुखा ऊर्ध्वमुखाश्छिन्नपादा नृपात्मजाः ॥
खड्गहस्तधनुर्हस्ताः पतिताश्छिन्नबाहवः ॥७॥
केचिद्वै छिन्नकवचा निपेतुर्भूमिमण्डले ॥
अश्वैर्वीरैर्रथैर्नागैः पतितैः स्वर्णभूषितैः ॥८॥
युद्धमण्डलमारेजे वनं वृक्षैर्हतैर्यथा ॥
शस्त्रदंता बाणकेशा ध्वजवस्त्रा करिस्तना ॥९॥
रथांगकुशला राजन्महामारीव भूर्बभौ ॥
क्षतजस्रावसंभूता रथाश्वनरवाहिनी ॥१०॥
आपगाभून्महादुर्गा नरैर्वैतरणी यथा ॥
कूष्माण्डोन्मादवेताला नदन्तो भैरवं स्वनम् ॥११॥
हरमालार्थमागत्य जगृहुर्नृशिरांसि च ॥
रथेनातिपताकेनानिरुद्धो धन्विनां वरः ॥१२॥
स्वबलं पतितं दृष्ट्वा प्रागाद्‌भीष्मं मृधे महान् ॥
प्रलयाब्धिमहावर्तभीमसंघर्षनादिनीम् ॥१३॥
धनुर्ज्यां तस्य चिच्छेद बाणेनैकेन कार्ष्णिजः ॥
तुण्डया तीक्ष्णया राजन् गरुडः सर्पिणीं यथा ॥१४॥
भीष्मोऽन्यद्धनुरादाय सज्जं कृत्वा तदात्मवान् ॥
सर्वेषां पश्यतां तत्र ब्रह्मास्त्रं संदधे मृधे ॥१५॥
ततः प्रादुष्कृतं तेजः प्रचण्डं वीक्ष्य माधवः ॥
स्वबलस्यापि रक्षार्थं ब्रह्मास्त्रं संदधे स्वयम् ॥१६॥
द्वादशादित्यसंकाशे युयुधाते परस्परम् ॥
त्रींल्लोकान्दहती द्वीपेऽनिरुद्धस्तं जहार ह ॥१७॥
गांगेयस्यापि कोदण्डं तडिद्वर्णं यदूत्तमः ॥
चिच्छेद सायकैः सूर्यो नीहारमीव रश्मिभिः ॥१८॥
भीष्मो गृहीत्वाथ गदां लक्षभारमयीं दृढाम् ॥
प्राहिणोदनिरुद्धाय सिंहनादं तदाकरोत् ॥१९॥
गृहीत्वा वामहस्तेन गरुत्मानिव पन्नगीम् ॥
प्रद्युम्नो भगवान्साक्षात्प्राहिणोत्स्वगदां हृदि ॥२०॥
गदाप्रहारव्यथितो मूर्च्छितः पतितो रथात् ॥
बभौ सूर्यो यथाऽऽकाशाद्‌गांगेयो मृधमण्डले ॥२१॥
कृपाचार्योऽपि तत्रैवानिरुद्धाय महात्मने ॥
शक्तिं चिक्षेप सहसा रुषा प्रस्फुरिताधरः ॥२२॥
दीप्तिमान्कृष्णपुत्रस्तु पथि चिच्छेद तां नृप ॥
खड्गेन शितधारेण कुवाक्येनेव मित्रताम् ॥२३॥
द्रोणाचार्यो महाबाहुर्भानूपरि रुषान्वितः ॥
चिक्षेप पार्वतं चास्त्रं धनुष्टङ्कारयन्मुहुः ॥२४॥
पतंतः पर्वता व्योम्नश्चूर्णयंतो द्विषद्‌बलम् ॥
तेषां पातेन राजेन्द्र हाहाकारो महानभूत् ॥२५॥
तदा हरेः सुतो भानुर्वायव्यास्त्रं समादधे ॥
तद्वातेनाद्रयः सर्वे उड्डीता ह्यभवन् रणात् ॥२६॥
बाह्लीकस्तु तदा क्रुद्धो वह्न्यस्त्रं संदधे ततः ॥
भस्मीभूतं बलं जातं वह्निनेव महद्वनम् ॥२७॥
पार्जन्यमाददे तत्र साम्बो जांबवतीसुतः ॥
तेन शांतिं गतो वह्निर्ज्ञानेनेव त्वहंकृतिः ॥२८॥
कर्णस्ततो मधुं हित्वा साम्बोपरि रुषान्वितः ॥
जघान बाणविंशत्या जगर्ज घनवद्‌बली ॥२९॥
तद्‌बाणैः सरथः सांबो बभ्राम घटिकाद्वयम् ॥
क्रोशं पुनः प्रपतितः किंचिद्व्याकुलमानसः ॥३०॥
पुनर्गदां समादाय रथं त्यक्त्वा समेत्य सः ॥
तताड गदया कर्णं सांबो जांबवीसुतः ॥३१॥
गदाप्रहारव्यथितः पतितो धरणीतले ॥
मूर्च्छां प्राप रणे राजन्कर्णो वीरो महाबलः ॥३२॥
साम्बोऽपि स्वधनुर्नीत्वा रथमारुह्य वेगतः ॥
शलं जघान विंशत्या सोमदत्तं च पंचभिः ॥३३॥
द्रौणिं च दशभिर्बाणैर्धौम्यं षोडशभिस्तथा ॥
लक्ष्मणं दशभिस्तत्र शकुनिं पञ्चभिस्तथा ॥३४॥
दुःशासनं च विंशत्या विंशत्या संजयं पृथक् ॥
भूरिं बाणशतै राजन्यज्ञकेतुं शतैः शितैः ॥३५॥
बाणैर्जघान समरे जगर्ज घनवद्‍बली ॥
दशभिर्दशभिर्नेतॄनेकैकेन गजान् हयान् ॥३६॥
पञ्चभिः पञ्चभिर्वीरान् बाणैः सांबस्तताड ह ॥
वीक्ष्य जांबवतीसूनोः सांबस्य करलाघवम् ॥३७॥
स्वे परे सैनिकाः सर्वे विस्मयं परमं गताः ॥
तदा भीष्मः समुत्थाय गृहीत्वा धनुरुत्तमम् ॥३८॥
चिच्छेद दशभिर्बाणैः सांबकोदण्डमुत्तमम् ॥
भीष्मो महाबलो वीरो द्रोणाचार्यश्च सायकैः ॥३९॥
कर्णः सद्यो यदुबलं जघ्नुर्ज्ञानं यथा गुणाः ॥
दुर्योधनः पुनर्योद्धुं रथमारुह्य मानदः ॥४०॥
अक्षौहिणीभिर्दशभिर्नादयन्नाययौ मृधे ॥४१॥
देवौ पुरणौ पुरुषौ तदावि-
     र्बभूवतुर्मैथिल रामकृष्णौ ॥
सुपर्णतालध्वजशालियानौ
     प्रद्योतयन्तौ परितौ हि शस्तौ ॥४२॥
तदा जयारावसमाकुलाः सुरा
     गंधर्वमुख्याश्च जगुर्मनोहरम् ॥
सुरनका दुंदुभयो विनेदुः
     श्रीलाजपुष्पैर्ववृषुः सुरस्त्रियः ॥४३॥
तदैव नेमुर्यदवः परेश्वरौ
     दुर्योधनाद्याः कुरवस्तु सर्वतः ॥
निघाय शस्त्राणि ददुर्बलिं परं
     सर्वे प्रसन्नाः कृतहस्तसंपुटाः ॥४४॥
प्रद्युम्नमुख्यान् स्वसुतान् मदोद्धतान्
     निर्भर्त्स्य वाग्भिः परमेश्वरो हरिः ॥
प्रणम्य देवव्रतमुख्यकौरवान्
     समेत्य दुर्योधनमूचतुः परौ ॥४५॥
श्रीरामकृष्णावूचतुः -
राजन् यदेभिः किल बालबुद्धिभि-
     स्तत्क्षम्यतां मा भव दुर्मनाः स्वतः ॥
यदा तु किंचित्परुषं प्रकीर्तितं
     प्रकीर्ततां नौ भवतां नृपेश्वर ॥४६॥
माभूत्कुरूणां भुवि यादवानां
     कदापि किंचित्कलिरेव राजन् ॥
सम्बन्धिनो ज्ञातय एव सर्वे
     निचौलवस्त्रांतरवत्प्रियार्थाः ॥४७॥
श्रीनारद उवाच -
पूजितौ कुरुभिः शश्वद्‌रामकृष्णौ सुरेश्वरौ ॥
प्रद्युम्नाद्यैः सयदुभी रेजतुर्मैथिलेश्वर ॥४८॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
श्रीरामकृष्णागमनं नामैकविंशोऽध्यायः ॥२१॥


GO TOP