श्रीगर्गसंहिता

विश्वजित्खण्डः - दशमोऽध्यायः

यादवगणानां करूषदेशगमनम् -


श्रीनारद उवाच -
मनुतीर्थे ततः स्नात्वा प्रद्युम्नो यदुभिः सह ॥
प्रययौ कौंकणान्देशान्दुंदुभीन्नादयन्मुहुः ॥१॥
कौंकणस्थोऽथ मेधावी गदायुद्धविशारदः ॥
एकाकी मल्लयुद्धेन परीक्षन्नाययौ बलम् ॥२॥
प्रद्युम्नं सबलं प्राह शृणु मे यादवेश्वर ॥
गदायुद्धं देहि मह्यं मद्‌बलं नाशय प्रभो ॥३॥
प्रद्युम्न उवाच -
एकतो ह्येकतो वीरा बलवंतो महीतले ॥
मानं मा कुरु हे मल्ल विष्णुमायातिदुर्गमा ॥४॥
वयं तु बहवो वीरास्त्वमेकाकी समागतः ॥
अधमोऽयं महामल्ल दृश्यते याहि सांप्रतम् ॥५॥
मल्ल उवाच -
यदा युद्धं न कुरुत भवंतो बलशालिनः ॥
मत्पादोऽधोऽत्र निर्यांतु तदा यास्यामि सांप्रतम् ॥६॥
श्रीनारद उवाच -
एवं वदति मल्ले वै सर्वे यादवपुंगवाः ॥
बभूवुः क्रोधसंयुक्ताः पश्यतस्तस्य मैथिल ॥७॥
गदो गदां समादाय बलदेवानुजो बली ॥
तस्थौ सोऽपि गदां नीत्वा सर्वेषां पश्यतां नृप ॥८॥
गदां वरिष्ठां चिक्षेप गदाय स महाबलः ॥
गदोपरि गदां नीत्वा स्वगदां प्राक्षिपद्‍गदः ॥९॥
गदस्य गदया सोऽपि ताडितः पतितो भुवि ॥
मृधेच्छां न चकाराशु ह्युद्‌वमन् रुधिरं मुखात् ॥१०॥
कोंकणस्थोऽथ मेधावी नत्वा प्राह हरेः सुतम् ॥
परीक्षार्थं च भवतामेतत्कार्यं मया कृतम् ॥११॥
त्वमेव भगवान्साक्षात्कुतोऽहं प्राकृतो जनः ॥
क्षमस्व मेऽपराधं भो त्वामहं शरणं गतः ॥१२॥
श्रीनारद उवाच -
इत्युक्त्वाथ बलिं दत्वा नमस्कृत्य हरेः सुतम् ॥
कोंकणस्थः पुरीं प्रागान्मेधावी क्षत्रियोत्तमः ॥१३॥
कुटकाधिपतिं मौलिं मृगयायां विनिर्गतम् ॥
जग्राह स महाबाहुः सांबो जांबवतीसुतः ॥१४॥
कार्ष्णिस्तस्माद्‌बलिं नीत्वा दंडकाख्यं वनं ययौ ॥
मुनीनामाश्रमान्पश्यन्स्वसैन्यपरिवारितः ॥१५॥
निर्विंध्यां च पयोष्णीं च तापीं स्नात्वा हरेः सुतः ॥
शूर्पारकं महाक्षेत्रमार्यां द्वैपायनीं ततः ॥१६॥
ऋष्यमूकं ततः पश्यन्प्रवर्षणगिरिं गतः ॥
पर्जन्यो भगवान्साक्षान्नित्यदा यत्र वर्षति ॥१७॥
गोकर्णाख्यं शिवक्षेत्रं दृष्ट्वा कार्ष्णिः स्वसैन्यकैः ॥
त्रिगर्तान्केरलान् देशान् ययौ जेतुं महाबलः ॥१८॥
अम्बष्ठः केरलाधीशः श्रुत्वा वार्तां तु मन्मुखात् ॥
ददौ तस्मै बलिं शीघ्रं प्रद्युम्नाय महात्मने ॥१९॥
कृष्णां वेणीं तदोत्तीर्य तैलंगान् विषयान् ययौ ॥
सैन्यपादरजोवृंदैरंधीकुर्वन्नभःस्थलम् ॥२०॥
तैलंगस्याधिपो राजा विशालाक्षः प्रकीर्तितः ॥
पुरस्योपवने रेमे सुंदरीगणसंवृतः ॥२१॥
मृदंगाद्यैश्च वादित्रैर्मधुरध्वनिसंकुलैः ॥
परैरप्सरसां रागैर्गीयमानो द्युराडिव ॥२२॥
तं प्राह सुंदरी रामा राज्ञी मंदारमालिनी ॥
रजोव्याप्तं नभो वीक्ष्य शुष्यद्‌बिंबाधरा परा ॥२३॥
मंदारमालिन्युवाच -
राजन्न जानासि सदा विहारा-
     दहर्निशं कामविशाललोलः ॥
अहं न जानामि कदापि दुःखं
     मुखालकालिभ्रमरास्तवेषा ॥२४॥
द्वारावतीशाध्वरनागवल्ली-
     चयं समुत्थाप्य दिशो जयार्थम् ॥
विजित्य सर्वान्नृप चेदिपान्स
     समागतोऽसौ यदुराजराजः ॥२५॥
धुंकारशब्दं नृणु दुंदुभीनां
     चित्कारफूत्कारयुतं द्विपानाम् ॥
कोदंडटंकारमयं पराणां
     कल्पांतसारस्वतनादकारम् ॥२६॥
त्वरं बलिं प्रेषय शंबरारये
     प्रधावतीः पश्य नरेन्द्र सुंदरीः ॥
च्यूतप्रसूनाः श्रमवारिवर्षणी-
     र्वनप्रवेशास्फुटकेशमंडनाः ॥२७॥
पत्‍नीवाक्यं ततः श्रुत्वा विशालाक्षोऽतिहर्षितः ॥
प्रद्युम्नसम्मुखे सोऽपि बलिं नीत्वा समाययौ ॥२८॥
तेन सम्पूजितः साक्षात्प्रद्युम्नो धन्विनां वरः ॥
स्नात्वा पंपासरस्तीर्थे महाराष्ट्रं ततो ययौ ॥२९॥
महाराष्ट्राधिपो राजा विमलो नाम वैष्णवः ॥
भक्त्या परमया कार्ष्णिं पूजयामास सर्वतः ॥३०॥
तथा हि कर्णाटपतिः सहस्रजि-
     त्स्वतः समानीय बलिं महात्मने ॥
सम्पूजयामास शुभार्थहेतवे
     श्रीशंबरारिं जगतः प्रभुं परम् ॥३१॥
प्रद्युम्नो भगवान्साक्षाद्यादवैः सह मैथिल ॥
करूषान् विषयान्प्रागाज्जेतुं योगीव देहजान् ॥३२॥
महारंगपुरे तत्र वृद्धशर्मा महामतिः ॥
भर्ताथ श्रुतदेवाया वसुदेवस्वसुर्नृप ॥३३॥
तस्य पुत्रो दंतवक्त्रः कृष्णशत्रुः प्रकीर्तितः ॥
शिशुपाल इव क्रुद्धो योद्धुं चक्रे मनः स्वयम् ॥३४॥
मात्रा पित्रा वारितोऽपि दैत्यो दैत्याननुव्रतः ॥
यादवान् घातयिष्यामि कोऽयमित्थं चकार ह ॥३५॥
आदाय स गदां गुर्वीं लक्षभारविनिर्मिताम् ॥
एकाकी प्रययौ योद्धुं प्रद्युम्नबलसम्मुखे ॥३६॥
दंतवक्त्रः कृष्णवर्णं कज्जलाद्रिसमप्रभम् ॥
ललज्जिह्वं घोररूपं तालवृक्षदशोच्छ्रितम् ॥३७॥
किरीटकुण्डलधरं हेमवर्णविभूषितम् ॥
किंकिणीजालसंयुक्तं चलच्चरणनूपुरम् ॥३८।।
कंपयन्तं भुवं वेगात्पातयन्तं गिरीन्द्रुमान् ॥
घातयंतं स्वगदया कृतांतमिव दुर्जनान् ॥३९॥
तं दृष्ट्वा यादवाः सर्वे भयं प्रापुर्मृधांगणे ॥
आगते दंतवक्त्रे च महान्कोलाहलो ह्यभूत् ॥४०॥
प्रद्युम्नः प्रेषयामास तस्योपरि महद्‌बलम् ॥
अष्टादशाक्षौहिणीनां धनुष्टंकारयन् मुहुः ॥४१॥
बाणैः परश्वधैः राजञ्छतघ्नीभीर्भृशुंडिभिः ॥
तं तेडुर्यादवाः सर्वे सर्वतोऽद्रिं यथा गजाः ॥४२॥
दंतवक्रः स्वगदया करींद्रानुत्कटान्बहून् ॥
पातयामास राजेंद्र भिन्नकुंभस्थलान् मृधे ॥४३॥
कांश्चित्पादेषु चोन्नीय किंकिणीजालनादितान् ॥
सशृङ्खलान्सनीडांस्ताँल्लोलघंटारणत्स्वनान् ॥४४॥
वातस्तूलमिवाकाशे चिक्षेप शतयोजनम् ॥
शूंडादंडेषु कांश्चिद्वै गृहीत्वा दैत्यपुंगवः ॥४५॥
भ्रामयित्वा गजान्दिक्षु नदतः प्राक्षिपद्‌रुषा ॥
कांश्चिद्‌गजान्वंशयोश्च कक्षयोरुभयोरपि ॥४६॥
पद्‍भ्यामाक्रम्य शुशुभे दैत्यः कालाग्निरुद्रवत् ॥
रथान्ससूतान्साश्वांश्च सध्वजान्समहारथान् ॥
चिक्षेप गगने वीरः पद्मानीव प्रभञ्जनः ॥४७॥
तुरगांश्च पदातीश्च प्राक्षिपद्‌गगने बलात् ॥
अधोमुखा ऊर्ध्वमुखा राजपुत्रा महाबलाः ॥४८॥
सशत्रा रत्‍नकेयुरसंयुक्तास्तारका इव ॥
आकाशात्प्रपतंतस्ते वमंतो रुधिरं मुखात् ॥४९॥
बलं विलोडयामास गदया दैत्यपुंगवः ॥
दंष्ट्रया प्रलयाब्धिं श्रीवराह इव मैथिल ॥५०॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
कोंकणकुटकत्रिगर्तकेरलतैलंगमहाराष्ट्रकर्णाटविजये कारूषदेशगमनं नाम दशमोऽध्यायः ॥१०॥


GO TOP