श्रीमद्‌देवीभागवत महापुराण
नवमः स्कन्धः
पञ्चत्रिंशोऽध्यायः


नानाकर्मविपाकफलकथनम्

धर्मराज उवाच
देवसेवां विना साध्वि न भवेत्कर्मकृन्तनम् ।
शुद्धकर्म शुद्धबीजं नरकश्च कुकर्मणा ॥ १ ॥
पुंश्चल्यन्नं च यो भुङ्क्ते योऽस्यां गच्छेत्पतिव्रते ।
स द्विजः कालसूत्रं च मृतो याति सुदुर्गमम् ॥ २ ॥
शतवर्षं कालसूत्रे स्थिरीभूतो भवेद्‌ ध्रुवम् ।
तत्र जन्मनि रोगी च ततः शुद्धो भवेद्‌ द्विजः ॥ ३ ॥
पतिव्रता चैकपतौ द्वितीये कुलटा स्मृता ।
तृतीये धर्षिणी ज्ञेया चतुर्थे पुंश्चलीत्यपि ॥ ४ ॥
वेश्या च पञ्चमे षष्ठे पुङ्‌गी च सप्तमेऽष्टमे ।
तत ऊर्ध्वं महावेश्या सास्पृश्या सर्वजातिषु ॥ ५ ॥
यो द्विजः कुलटां गच्छेद्धर्षिणीं पुंश्चलीमपि ।
पुङ्‌गीं वेश्यां महावेश्यां मत्स्योदे याति निश्चितम् ॥ ६ ॥
शताब्दं कुलटागामी धृष्टागामी चतुर्गुणम् ।
षड्गुणं पुंश्चलीगामी वेश्यागामी गुणाष्टकम् ॥ ७ ॥
पुङ्‌गीगामी दशगुणं वसेत्तत्र न संशयः ।
महावेश्याकामुकश्च ततो दशगुणं वसेत् ॥ ८ ॥
तत्रैव यातनां भुङ्‌क्ते यमदूतेन ताडितः ।
तित्तिरिः कुलटागामी धृष्टागामी च वायसः ॥ ९ ॥
कोकिलः पुंश्चलीगामी वेश्यागामी वृकः स्मृतः ।
पुङ्‌गीगामी सूकरश्च सप्तजन्मनि भारते ॥ १० ॥
महावेश्याप्रगामी च जायते शाल्मलीतरुः ।
यो भुङ्‌क्ते ज्ञानहीनश्च ग्रहणे चन्द्रसूर्ययोः ॥ ११ ॥
अरुन्तुदं स यात्येवाप्यन्नमानाब्दमेव च ।
ततो भवेन्मानवश्चाप्युदरे रोगपीडितः ॥ १२ ॥
गुल्मयुक्तश्च काणश्च दन्तहीनस्ततः शुचिः ।
वाक्प्रदत्तां स्वकन्यां च योऽन्यस्मै प्रददाति च ॥ १३ ॥
स वसेत्पांसुकुण्डे च तद्‍भोजी शतवत्सरम् ।
तद्द्रव्यहारी यः साध्वि पांसुवेष्टे शताब्दकम् ॥ १४ ॥
निवसेच्छरशय्यायां मम दूतेन ताडितः ।
भक्त्या न पूजयेद्विप्रः शिवलिङ्‌गं च पार्थिवम् ॥ १५ ॥
स याति शूलिनः पापाच्छूलप्रोतं सुदारुणम् ।
स्थित्वा शताब्दं तत्रैव श्वापदः सप्तजन्मसु ॥ १६ ॥
ततो भवेद्देवलश्च सप्तजन्म ततः शुचिः ।
करोति कुण्ठितं विप्रं यद्‌भिया कम्पते द्विजः ॥ १७ ॥
प्रकम्पने वसेत्सोऽपि विप्रलोमाब्दमेव च ।
प्रकोपवदना कोपात् स्वामिनं या च पश्यति ॥ १८ ॥
कटूक्तिं तं प्रवदति सोल्मुकं सम्प्रयाति हि ।
उल्कां ददाति तद्वक्त्रे सततं मम किङ्‌करः ॥ १९ ॥
दण्डेन ताडयेन्मूर्ध्नि तल्लोमाब्दप्रमाणकम् ।
ततो भवेन्मानवी च विधवा सप्तजन्मसु ॥ २० ॥
सा भुक्त्वा चैव वैधव्यं व्याधियुक्ता ततः शुचिः ।
या ब्राह्मणी शूद्रभोग्या चान्धकूपे प्रयाति सा ॥ २१ ॥
तप्तशौचोदके ध्वान्ते तदाहारी दिवानिशम् ।
निवसेदतिसन्तप्ता मम दूतेन ताडिता ॥ २२ ॥
शौचोदके निमग्ना सा यावदिन्द्राश्चतुर्दश ।
काकी जन्मसहस्राणि शतजन्मानि सूकरी ॥ २३ ॥
शृगाली शतजन्मानि शतजन्मानि कुक्कुटी ।
पारावती सप्तजन्म वानरी सप्तजन्मसु ॥ २४ ॥
ततो भवेत्सा चाण्डाली सर्वभोग्या च भारते ।
ततो भवेच्च रजकी यक्ष्मग्रस्ता च पुंश्चली ॥ २५ ॥
ततः कुष्ठयुता तैलकारी शुद्धा भवेत्ततः ।
निवसेद्वेधने वेश्या पुङ्‌गी च दण्डताडने ॥ २६ ॥
जलरन्ध्रे वसेद्वेश्या कुलटा देहचूर्णके ।
स्वैरिणी दलने चैव धृष्टा च शोषणे तथा ॥ २७ ॥
निवसेद्यातनायुक्ता मम दूतेन ताडिता ।
विण्मूत्रभक्षा सततं यावन्मन्वन्तरं सति ॥ २८ ॥
ततो भवेद्विट्कृमिश्च लक्षवर्षं ततः शुचिः ।
ब्राह्मणो ब्राह्मणीं गच्छेत्क्षत्रियां वापि क्षत्रियः ॥ २९ ॥
वैश्यो वैश्यां च शूद्रा वा शूद्रश्चापि व्रजेद्यदि ।
सवर्णपरदारैश्च कषायं यान्ति ते जनाः ॥ ३० ॥
भुक्त्वा कषायतप्तोदं निवसेद्वा शताब्दकम् ।
ततो विप्रो भवेच्छुद्धस्ततो वै क्षत्रियादयः ॥ ३१ ॥
योषितश्चापि शुद्ध्यन्तीत्येवमाह पितामहः ।
क्षत्रियो ब्राह्मणीं गच्छेद्वैश्यो वापि पतिव्रते ॥ ३२ ॥
मातृगामी भवेत्सोऽपि शूर्पे च नरके वसेत् ।
शूर्पाकारैश्च कृमिभिर्ब्राह्मण्या सह भक्षितः ॥ ३३ ॥
प्रतप्तमूत्रभोजी च मम दूतेन ताडितः ।
तत्रैव यातनां भुङ्क्ते यावदिन्द्राश्चतुर्दश ॥ ३४ ॥
सप्तजन्म वराहश्च छागलश्च ततः शुचिः ।
करे धृत्वा तु तुलसीं प्रतिज्ञां यो न पालयेत् ॥ ३५ ॥
मिथ्या वा शपथं कुर्यात्स च ज्वालामुखं व्रजेत् ।
गङ्‌गातोयं करे कृत्वा प्रतिज्ञां यो न पालयेत् ॥ ३६ ॥
शिलां वा देवप्रतिमां स च ज्वालामुखं व्रजेत् ।
दत्त्वा दक्षिणहस्तं च प्रतिज्ञां यो न पालयेत् ॥ ३७ ॥
स्थित्वा देवगृहे वापि स च ज्वालामुखं व्रजेत् ।
आस्पृश्य ब्राह्मणं गां च ज्वालावह्निं व्रजेद्‌ द्विजः ॥ ३८ ॥
न पालयेत्प्रतिज्ञां च स च ज्वालामुखं व्रजेत् ।
मित्रद्रोही कृतघ्नश्च यश्च विश्वासघातकः ॥ ३९ ॥
मिथ्यासाक्ष्यप्रदश्चैव स च ज्वालामुखं व्रजेत् ।
एते तत्र वसन्त्येव यावदिन्द्राश्चतुर्दश ॥ ४० ॥
तथाङ्‌गारप्रदग्धाश्च मम दूतेन ताडिताः ।
चाण्डालस्तुलसीं स्पृष्ट्वा सप्तजन्म ततः शुचिः ॥ ४१ ॥
म्लेच्छो गङ्‌गाजलस्पर्शी पञ्चजन्म ततः शुचिः ।
शिलास्पर्शी विट्कृमिश्च सप्तजन्मसु सुन्दरि ॥ ४२ ॥
अर्चास्पर्शी ब्रह्मकृमिः सप्तजन्म ततः शुचि ।
दक्षहस्तप्रदाता च सर्पश्च सप्तजन्मसु ॥ ४३ ॥
ततो भवेद्‌ ब्रह्महीनो मानवश्च ततः शुचिः ।
मिथ्यावादी देवगृहे देवलः सप्तजन्मसु ॥ ४४ ॥
विप्रादिस्पर्शकारी च व्याघ्रजातिर्भवेद्‌ ध्रुवम् ।
ततो भवेच्च मूकः स बधिरश्च त्रिजन्मनि ॥ ४५ ॥
भार्याहीनो बन्धुहीनो वंशहीनस्ततः शुचिः ।
मित्रद्रोही च नकुलः कृतघ्नश्चापि गण्डकः ॥ ४६ ॥
विश्वासघाती व्याघ्रश्च सप्तजन्मसु भारते ।
मिथ्यासाक्षी च वक्तव्ये मण्डूकः सप्तजन्मसु ॥ ४७ ॥
पूर्वान्सप्तापरान्सप्त पुरुषान्हन्ति चात्मनः ।
नित्यक्रियाविहीनश्च जडत्वेन युतो द्विजः ॥ ४८ ॥
यस्यानास्था वेदवाक्ये मन्दं हसति संततम् ।
व्रतोपवासहीनश्च सद्वाक्यपरनिन्दकः ॥ ४९ ॥
धूम्रान्धे च वसेत्सोऽपि शताब्दं धूम्रभक्षकः ।
जलजन्तुर्भवेत्सोऽपि शतजन्मक्रमेण च ॥ ५० ॥
ततो नानाप्रकारश्च मत्स्यजातिस्ततः शुचिः ।
यः करोत्युपहासं च देवब्राह्मणयोर्धने ॥ ५१ ॥
पातयित्वा स पुरुषान्दशपूर्वान्दशापरान् ।
सोऽयं याति च धूम्रान्धं धूम्रध्वान्तसमन्वितम् ॥ ५२ ॥
धूम्रक्लिष्टो धूम्रभोजी वसेत्तत्र चतुर्गुणम् ।
ततो मूषकजातिश्च सप्तजन्मसु भारते ॥ ५३ ॥
ततो नानाविधाः पक्षिजातयः कृमिजातिभिः ।
ततो नानाविधा वृक्षा पशवश्च ततो नरः ॥ ५४ ॥
विप्रो दैवज्ञजीवी च वैद्यजीवी चिकित्सकः ।
लाक्षालोहादिव्यापारी रसादिविक्रयी च यः ॥ ५५ ॥
स याति नागवेष्टं च नागैर्वेष्टितमेव च ।
वसेत्स लोममानाब्दं तत्रैव नागपाशितः ॥ ५६ ॥
ततो नानाविधाः पक्षिजातयश्च ततो नरः ।
ततो भवेत्स गणको वैद्यश्च सप्तजन्मसु ॥ ५७ ॥
गोपश्च कर्मकारश्च रङ्‌गकारस्ततः शुचिः ।
प्रसिद्धानि च कुण्डानि कथितानि पतिव्रते ॥ ५८ ॥
अन्यानि चाप्रसिद्धानि क्षुद्राणि सन्ति तत्र वै ।
सन्ति पातकिनस्तेषु स्वकर्मफलभोगिनः ।
भ्रमन्ति नानायोनिं च किं भूयः श्रोतुमिच्छसि ॥ ५९ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे
नानाकर्मविपाकफलकथनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥


नरककुंडांचे वर्णन -

[ Right click to 'save audio as' for downloading Audio ]

धर्मराज म्हणाला, "हे साध्वी, देवाची सेवा केल्यावर कर्मनाश होतो, वाईट कर्मामुळे नरक प्राप्त होतो. व्यभिचारिणीचे अन्न खाणारा व तिच्याशी गमन करणारा विप्र मृत्यूनंतर कालसूत्र नरकात पडतो. शंभर वर्षे तेथे राहतो. एकाच पतीशी एकनिष्ठ असते, ती पतिव्रता व दोन पुरुषांशी संबंध ठेवणारी कुलटा होय. तिघांशी संबंध ठेवल्यास धर्षिणी, चौघांशी संबंध केल्यास पुश्चली व पाच जणांशी संबंध केल्यास ती वेश्या होय. आठ जणांशी संबंधित राहिल्यास पुंगी व अनेक पुरुषांशी संबंध ठेवणारी ती महावेश्या असते.

सर्व जातीच्या पुरुषांशी व्यवहार केल्यास ती अस्पृश्य होय. पतिव्रता सोडून इतर स्त्रियांशी गमन करणारा पुरुष मत्स्योद कुंडात पडतो. कुलटेशी संबंध ठेवल्यास शंभर वर्षे, धष्टेशी चारशे वर्षे, पुश्चलीशी त्याच्या सहापट, वेश्यागामीस आठपट, पुंगीगामीस दसपट, महावेश्या गमनीस त्याच्या दसपट नरक भोगावा लागतो. तेथे त्याला यातना भोगाव्या लागतात.

कुलटागामी तित्तिरे पक्षी, धष्टागामी कावळा, पुश्चलीगामी कोकिल, वेश्यागमनी लांडगा, पुंगीगामी सात जन्म सूकर, महावेश्यागामी शाल्मलीवृक्ष होतो.

चंद्रसूर्य ग्रहणाचे वेळी भोजन करणारा अरूंतुद कुंडात पडतो. शेवटी उदररोगाने पीडित होतो. शब्द देऊनही जो दुसर्‍याला कन्या देतो, तो पांसुकुंडात शंभर वर्षे रहातो. शिवलिंग न पूजणारा शूल प्रेतामध्ये जातो. शंभर वर्षांनी सात जन्म पशू होतो. जो ब्राह्मणाला भिववितो तो प्रकंपनात पडतो. जी आपल्या स्वामीकडे क्रुद्ध नजरेने पहाते ती सोल्मुकात पडते. शूद्राने भोगलेली ब्राह्मण स्त्री अंधकूपात पडते. तेथे तप्त शौचाच्या उदकात ती पीडा भोगते. नंतर कावळी, डुकरीण, कुत्री, कोंबडी, पारव्याची मादी,
वानरी या जन्मातून फिरल्यावर ती सर्वांना भोग्य अशी चांडाळीण होते. नंतर परटीण, स्वैरिणी, कोडयुक्त तेलीण असे जन्म घेते.

वेध्या वेधनात पडते, पुंगी दंडताडनात पडते, स्वैरिणी दलनात, धष्टा शोषात पडते. आपापल्या वर्णांप्रमाणे पण परस्त्रीशी गमन केल्यास काषायकुंडात पडतो. अशारीतीने हे भोग भोगल्याने शेवटी ते शुद्ध होतात. जे क्षत्रिय, वैश्य अथवा ब्राह्मण स्त्रीशी गमन केल्यास तो मातृगामी म्हणून शूर्परनरकात पडतो. हातात तुलशी घेऊन केलेली प्रतिज्ञा मोडणारा ज्वालामुखात पडतो. गंगोदक, शालग्रामशील, देवाची मूर्ती हातात घेऊन केलेली प्रतिज्ञा न पाळणारा; उजव्या हातात हात देऊन वचनभंग करणारा, देवघरात बसून दिलेले वचन मोडणारा हे सर्व ज्वालामुखात पडतात.

मित्रद्रोही सात जन्म मुंगुस होतो. कृतघ्न पुरुष गेंडा होतो. विश्वासघातकी व्याघ्र होतो. खोटी साक्ष देणारा बेडूक होतो. वेदावर विश्वास नसणारा, व्रते-उपवास न करणारा, परनिंदा करणारा असा धूम्रांधामध्ये राहतो. जो देव ब्राह्मणांच्या धनाची निंदा करतो, त्याचे पूर्वज नरकात पडतात. तोही धूम्रांधात पडतो. तेथून नंतर तो मूषक जन्माला जातो.

दुसर्‍याचे दैव सांगून उपजीविका करणारा, वैद्यकीय जगणारा, लाक्ष, लोह यांचा व्यापारी, रसांची विक्री करणारा असा ब्राह्मण नागवेष्टामध्ये जातो. नंतर विविध पक्षांच्या योनीत जन्म घेतो. नंतर तो ज्योतिषी, वैद्य यांच्या जन्माला जाऊन पुढे तो गोप, रंगारी, कारागीर होतो. हे पतिव्रते, मी तुला भयंकर कुंडांची माहिती सांगितली. आपल्या कर्मफलाप्रमाणे विविध योनी फिरणार्‍या पातक्यांसाठी आणखी काय ऐकायचे आहे ?


अध्याय पस्तिसावा समाप्त

GO TOP