श्रीमद्‌देवीभागवत महापुराण
नवमः स्कन्धः
त्रिंशोऽध्यायः


यमेन कर्मविपाककथनम्

सावित्र्युवाच
प्रयान्ति स्वर्गमन्यं च येनैव कर्मणा यम ।
मानवाः पुण्यवन्तश्च तन्मे व्याख्यातुमर्हसि ॥ १ ॥
धर्मराज उवाच
अन्नदानं च विप्राय यः करोति च भारते ।
अन्नप्रमाणवर्षं च शिवलोके महीयते ॥ २ ॥
अन्नदानं महादानमन्येभ्योऽपि करोति यः ।
अन्नदानप्रमाणं च शिवलोके महीयते ॥ ३ ॥
अन्नदानात्परं दानं न भूतं न भविष्यति ।
नात्र पात्रपरीक्षा स्यान्न कालनियमः क्वचित् ॥ ४ ॥
देवेभ्यो ब्राह्मणेभ्यो वा ददाति चासनं यदि ।
महीयते विष्णुलोके वर्षाणामयुतं सति ॥ ५ ॥
यो ददाति च विप्राय दिव्यां धेनुं पयस्विनीम् ।
तल्लोममानवर्षं च विष्णुलोके महीयते ॥ ६ ॥
चतुर्गुणं पुण्यदिने तीर्थे शतगुणं फलम् ।
दानं नारायणक्षेत्रं फलं कोटिगुणं भवेत् ॥ ७ ॥
गां यो ददाति विप्राय भारते भक्तिपूर्वकम् ।
वर्षाणामयुतं चैव चन्द्रलोके महीयते ॥ ८ ॥
यश्चोभयमुखीदानं करोति ब्राह्मणाय च ।
तल्लोममानवर्षं च विष्णुलोके महीयते ॥ ९ ॥
यो ददाति ब्राह्मणाय श्वेतच्छत्रं मनोहरम् ।
वर्षाणामयुतं सोऽपि मोदते वरुणालये ॥ १० ॥
विप्राय पीडिताङ्‌गाय वस्त्रयुग्मं ददाति च ।
महीयते वायुलोके वर्षाणामयुतं सति ॥ ११ ॥
यो ददाति ब्राह्मणाय शालग्रामं सवस्त्रकम् ।
महीयते स वैकुण्ठे यावच्चन्द्रदिवाकरौ ॥ १२ ॥
यो ददाति ब्राह्मणाय दिव्यां शय्यां मनोहराम् ।
महीयते चन्द्रलोके यावच्चन्द्रदिवाकरौ ॥ १३ ॥
यो ददाति प्रदीपं च देवेभ्यो ब्राह्मणाय च ।
यावन्मन्वन्तरं सोऽपि वह्निलोके महीयते ॥ १४ ॥
करोति गजदानं च यदि विप्राय भारते ।
यावदिन्द्रो नरस्तावदिन्द्रस्यार्धासने वसेत् ॥ १५ ॥
भारते योऽश्वदानं च करोति ब्राह्मणाय च ।
मोदते वारुणे लोके यावदिन्द्राश्चतुर्दश ॥ १६ ॥
प्रकृष्टां शिबिकां यो हि ददाति ब्राह्मणाय च ।
मोदते वारुणे लोके यावदिन्द्राश्चतुर्दश ॥ १७ ॥
प्रकृष्टां वाटिका यो हि ददाति ब्राह्मणाय च ।
महीयते वायुलोके यावन्मन्वन्तरं सति ॥ १८ ॥
यो ददाति च विप्राय व्यजनं श्वेतचामरम् ।
महीयते वायुलोके वर्षाणामयुतं ध्रुवम् ॥ १९ ॥
धान्यं रत्‍नं यो ददाति चिरञ्जीवी भवेत्सुधीः ।
दाता ग्रहीता तौ द्वौ च ध्रुवं वैकुण्ठगामिनौ ॥ २० ॥
सततं श्रीहरेर्नाम भारते यो जपेन्नरः ।
स एव चिरजीवी च ततो मृत्युः पलायते ॥ २१ ॥
यो नरो भारते वर्षे दोलनं कारयेत्सुधीः ।
पूर्णिमारजनीशेषे जीवन्मुक्तो भवेन्नरः ॥ २२ ॥
इहलोके सुखं भुक्त्वा यात्यन्ते विष्णुमन्दिरम् ।
निश्चितं निवसेत्तत्र शतमन्वन्तरावधि ॥ २३ ॥
फलमुत्तरफल्गुन्यां ततोऽपि द्विगुणं भवेत् ।
कल्पान्तजीवी स भवेदित्याह कमलोद्‍भवः ॥ २४ ॥
तिलदानं ब्राह्मणाय यः करोति च भारते ।
तिलप्रमाणवर्षं च मोदते शिवमन्दिरे ॥ २५ ॥
ततः सुयोनिं सम्प्राप्य चिरञ्जीवी भवेत्सुखी ।
ताम्रपात्रस्य दानेन द्विगुणं च फलं लभेत् ॥ २६ ॥
सालंकृतां च भोग्यां च सवस्त्रां सुन्दरीं प्रियाम् ।
यो ददाति ब्राह्मणाय भारते च पतिव्रताम् ॥ २७ ॥
महीयते चन्द्रलोके यावदिन्द्राश्चतुर्दश ।
तत्र स्वर्वेश्यया सार्धं मोदते च दिवानिशम् ॥ २८ ॥
ततो गन्धर्वलोके च वर्षाणामयुतं ध्रुवम् ।
दिवानिशं कौतुकेन चोर्वश्या सह मोदते ॥ २९ ॥
ततो जन्मसहस्रं च प्राप्नोति सुन्दरीं प्रियाम् ।
सतीं सौभाग्ययुक्तां च कोमलां प्रियवादिनीम् ॥ ३० ॥
प्रददाति फलं चारु ब्राह्मणाय च यो नरः ।
फलप्रमाणवर्षं च शक्रलोके महीयते ॥ ३१ ॥
पुनः सुयोनिं सम्प्राप्य लभते सुतमुत्तमम् ।
सफलानां च वृक्षाणां सहस्रं च प्रशंसितम् ॥ ३२ ॥
केवलं फलदानं वा ब्राह्मणाय ददाति च ।
सुचिरं स्वर्गवासं च कृत्वा याति च भारते ॥ ३३ ॥
नानाद्रव्यसमायुक्तं नानासस्यसमन्वितम् ।
ददाति यश्च विप्राय भारते विपुलं गृहम् ॥ ३४ ॥
सुरलोके वसेत्सोऽपि यावन्मन्वन्तरं शतम् ।
ततः सुयोनिं सम्प्राप्य स महाधनवान्भवेत् ॥ ३५ ॥
यो नरः सस्यसंयुक्तां भूमिं च रुचिरां सति ।
ददाति भक्त्या विप्राय पुण्यक्षेत्रे च भारते ॥ ३६ ॥
महीयते च वैकुण्ठे मन्वन्तरशतं ध्रुवम् ।
पुनः सुयोनिं सम्प्राप्य महांश्च भूमिपो भवेत् ॥ ३७ ॥
तं न त्यजति भूमिश्च जन्मनां शतकं परम् ।
श्रीमांश्च धनवांश्चैव पुत्रवांश्च प्रजेश्वरः ॥ ३८ ॥
यो व्रजं च प्रकृष्टं च ग्रामं दद्याद्‌ द्विजाय च ।
लक्षमन्वन्तरं चैव वैकुण्ठे स महीयते ॥ ३९ ॥
पुनः सुयोनिं सम्प्राप्य ग्रामलक्षसमन्वितम् ।
न जहाति च तं पृथ्वी जन्मनां लक्षमेव च ॥ ४० ॥
सुप्रजं च प्रकृष्टं च पक्वसस्यसमन्वितम् ।
नानापुष्करिणीवृक्षफलवल्लीसमन्वितम् ॥ ४१ ॥
नगरं यश्च विप्राय ददाति भारते भुवि ।
महीयते स कैलासे दशलक्षेन्द्रकालकम् ॥ ४२ ॥
पुनः सुयोनिं सम्प्राप्य राजेन्द्रो भारते भवेत् ।
नगराणां च नियुतं स लभेन्नात्र संशयः ॥ ४३ ॥
धरा तं न जहात्येव जन्मनामयुतं ध्रुवम् ।
परमैश्वर्यनियुतो भवेदेव महीतले ॥ ४४ ॥
नगराणां च शतकं देशं यो हि द्विजातये ।
सुप्रकृष्टं मध्यकृष्टं प्रजायुक्तं ददाति च ॥ ४५ ॥
वापीतडागसंयुक्तं नानावृक्षसमन्वितम् ।
महीयते स वैकुण्ठे कोटिमन्वन्तरावधि ॥ ४६ ॥
पुनः सुयोनिं सम्प्राप्य जम्बुद्वीपपतिर्भवेत् ।
परमैश्वर्यसंयुक्तो यथा शक्रस्तथा भुवि ॥ ४७ ॥
मही तं न जहात्येव जन्मनां कोटिमेव च ।
कल्पान्तजीवी स भवेद्‌राजराजेश्वरो महान् ॥ ४८ ॥
स्वाधिकारं समग्रं च यो ददाति द्विजातये ।
चतुर्गुणं फलं चान्ते भवेत्तस्य न संशयः ॥ ४९ ॥
जम्बुद्वीपं यो ददाति ब्राह्मणाय तपस्विने ।
फलं शतगुणं चान्ते भवेत्तस्य न संशयः ॥ ५० ॥
जम्बुद्वीपमहीदातुः सर्वतीर्थानि सेवितुः ।
सर्वेषां तपसां कर्तुः सर्वेषां वासकारिणः ॥ ५१ ॥
सर्वदानप्रदातुश्च सर्वसिद्धेश्वरस्य च ।
अस्त्येव पुनरावृत्तिर्न भक्तस्य महेशितुः ॥ ५२ ॥
असंख्यब्रह्मणां पातं पश्यन्ति भुवनेशितुः ।
निवसन्ति मणिद्वीपे श्रीदेव्याः परमे पदे ॥ ५३ ॥
देवीमन्त्रोपासकाश्च विहाय मानवीं तनुम् ।
विभूतिं दिव्यरूपं च जन्ममृत्युजराहरम् ॥ ५४ ॥
लब्ध्वा देव्याश्च सारूप्यं देवीसेवां च कुर्वते ।
पश्यन्ति ते मणिद्वीपे सखण्डं लोकसंक्षयम् ॥ ५५ ॥
नश्यन्ति देवाः सिद्धाश्च विश्वानि निखिलानि च ।
देवीभक्ता न नश्यन्ति जन्ममृत्युजराहराः ॥ ५६ ॥
कार्तिके तुलसीदानं करोति हरये च यः ।
युगत्रयप्रमाणं च मोदते हरिमन्दिरे ॥ ५७ ॥
पुनः सुयोनिं सम्प्राप्य हरिभक्तिं लभेद्‌ ध्रुवम् ।
जितेन्द्रियाणां प्रवरः स भवेद्‍भारते भुवि ॥ ५८ ॥
मध्ये यः स्नाति गङ्‌गायामरुणोदयकालतः ।
युगषष्टिसहस्राणि मोदते हरिमन्दिरे ॥ ५९ ॥
पुनः सुयोनिं सम्प्राप्य विष्णुमन्त्रं लभेद्‌ ध्रुवम् ।
त्यक्त्वा च मानुषं देहं पुनर्याति हरेः पदम् ॥ ६० ॥
नास्ति तत्पुनरावृत्तिर्वैकुण्ठाच्च महीतले ।
करोति हरिदास्यं च तथा सारूप्यमेव च ॥ ६१ ॥
नित्यस्नायी च गङ्‌गायां स पूतः सूर्यवद्‌भुवि ।
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ॥ ६२ ॥
तस्यैव पादरजसा सद्यःपूता वसुन्धरा ।
मोदते स च वैकुण्ठे यावच्चन्द्रदिवाकरौ ॥ ६३ ॥
पुनः सुयोनिं सम्प्राप्य हरिभक्तिं लभेद्‌ ध्रुवम् ।
जीवन्मुक्तोऽतितेजस्वी तपस्विप्रवरो भवेत् ॥ ६४ ॥
स्वधर्मनिरतः शुद्धो विद्वांश्च स जितेन्द्रियः ।
मीनकर्कटयोर्मध्ये गाढं तपति भास्करः ॥ ६५ ॥
भारते यो ददात्येव जलमेव सुवासितम् ।
स मोदते च कैलासे यावदिन्द्राश्चतुर्दश ॥ ६६ ॥
पुनः सुयोनिं सम्प्राप्य रूपवांश्च सुखी भवेत् ।
शिवभक्तश्च तेजस्वी वेदवेदाङ्‌गपारगः ॥ ६७ ॥
वैशाखे सक्तुदानं च यः करोति द्विजातये ।
सक्तुरेणुप्रमाणाब्दं मोदते शिवमन्दिरे ॥ ६८ ॥
करोति भारते यो हि कृष्णजन्माष्टमीव्रतम् ।
शतजन्मकृतं पापं मुच्यते नात्र संशयः ॥ ६९ ॥
वैकुण्ठे मोदते सोऽपि यावदिन्द्राश्चतुर्दश ।
पुनः सुयोनिं सम्प्राप्य कृष्णे भक्तिंलभेद्‌ ध्रुवम् ॥ ७० ॥
इहैव भारते वर्षे शिवरात्रिं करोति यः ।
मोदते शिवलोके स सप्तमन्वन्तरावधि ॥ ७१ ॥
शिवाय शिवरात्रौ च बिल्वपत्रं ददाति यः ।
पत्रमानयुगं तत्र मोदते शिवमन्दिरे ॥ ७२ ॥
पुनः सुयोनिं सम्प्राप्य शिवभक्तिं लभेद्‌ध्रुवम् ।
विद्यावान्पुत्रवाञ्छ्रीमान् प्रजावान्भूमिमान्भवेत् ॥ ७३ ॥
चैत्रमासेऽथवा माघे शङ्‌करं योऽर्चयेद्‌व्रती ।
करोति नर्तनं भक्त्या वेत्रपाणिर्दिवानिशम् ॥ ७४ ॥
मासं वाप्यर्धमासं वा दश सप्त दिनानि च ।
दिनमानयुगं सोऽपि शिवलोके महीयते ॥ ७५ ॥
श्रीरामनवमीं यो हि करोति भारते पुमान् ।
सप्तमन्वन्तरं यावन्मोदते विष्णुमन्दिरे ॥ ७६ ॥
पुनः सुयोनिं सम्प्राप्य रामभक्तिं लभेद्‌ध्रुवम् ।
जितेन्द्रियाणां प्रवरो महांश्च धनवान्भवेत् ॥ ७७ ॥
शारदीयां महापूजां प्रकृतेर्यः करोति च ।
महिषैश्छागलैर्मेषैः खड्गैर्भेकादिभिः सति ॥ ७८ ॥
नैवेद्यैरुपहारैश्च धूपदीपादिभिस्तथा ।
नृत्यगीतादिभिर्वाद्यैर्नानाकौतुकमङ्‌गलम् ॥ ७९ ॥
शिवलोके वसेत्सोऽपि सप्तमन्वन्तरावधि ।
पुनः सुयोनिं सम्प्राप्य नरो बुद्धिं च निर्मलाम् ॥ ८० ॥
अतुलां श्रियमाप्नोति पुत्रपौत्रविवर्धनीम् ।
महाप्रभावयुक्तश्च गजवाजिसमन्वितः ॥ ८१ ॥
राजराजेश्वरः सोऽपि भवेदेव न संशयः ।
ततः शुक्लाष्टमीं प्राप्य महालक्ष्मीं च योऽर्चयेत् ॥ ८२ ॥
नित्यं भक्त्या पक्षमेकं पुण्यक्षेत्रे च भारते ।
दत्त्वा तस्यै प्रकृष्टानि चोपचाराणि षोडश ॥ ८३ ॥
गोलोके च वसेत्सोऽपि यावदिन्द्राश्चतुर्दश ।
पुनः सुयोनिं सम्प्राप्य राजराजेश्वरो भवेत् ॥ ८४ ॥
कार्तिकीपूर्णिमायां च कृत्वा तु रासमण्डलम् ।
गोपानां शतकं कृत्वा गोपीनां शतकं तथा ॥ ८५ ॥
शिलायां प्रतिमायां च श्रीकृष्णं राधया सह ।
भारते पूजयेद्‍भक्त्या चोपचाराणि षोडश ॥ ८६ ॥
गोलोके वसते सोऽपि यावद्वै ब्रह्मणो वयः ।
भारतं पुनरागत्य कृष्णे भक्तिं लभेद्‌दृढाम् ॥ ८७ ॥
क्रमेण सुदृढां भक्तिं लब्ध्वा मन्त्रं हरेरहो ।
देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति सः ॥ ८८ ॥
ततः कृष्णस्य सारूप्यं पार्षदप्रवरो भवेत् ।
पुनस्तत्पतनं नास्ति जरामृत्युहरो भवेत् ॥ ८९ ॥
शुक्लां वाप्यथवा कृष्णां करोत्येकादशीं च यः ।
वैकुण्ठे मोदते सोऽपि यावद्वै ब्रह्मणो वयः ॥ ९० ॥
भारते पुनरागत्य कृष्णभक्तिं लभेद्‌ध्रुवम् ।
क्रमेण भक्तिं सुदृढां करोत्येकां हरेरहो ॥ ९१ ॥
देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति सः ।
ततः कृष्णस्य सारूप्यं सम्प्राप्य पार्षदो भवेत् ॥ ९२ ॥
पुनस्तत्पतनं नास्ति जरामृत्युहरो भवेत् ।
भाद्रे च शुक्लद्वादश्यां यः शक्रं पूजयेन्नरः ॥ ९३ ॥
षष्टिवर्षसहस्राणि शक्रलोके महीयते ।
रविवारे च संक्रान्त्यां सप्तम्यां शुक्लपक्षके ॥ ९४ ॥
सम्पूज्यार्कं हविष्यान्नं यः करोति च भारते ।
महीयते सोऽर्कलोके यावदिन्द्राश्चतुर्दश ॥ ९५ ॥
भारतं पुनरागत्य चारोगी श्रीयुतो भवेत् ।
ज्येष्ठकृष्णचतुर्दश्यां सावित्रीं यो हि पूजयेत् ॥ ९६ ॥
महीयते ब्रह्मलोके सप्तमन्वन्तरावधि ।
पुनर्महीं समागत्य श्रीमानतुलविक्रमः ॥ ९७ ॥
चिरजीवी भवेत्सोऽपि ज्ञानवान्सम्पदा युतः ।
माघस्य शुक्लपञ्चम्यां पूजयेद्यः सरस्वतीम् ॥ ९८ ॥
संयतो भक्तितो दत्त्वा चोपचाराणि षोडश ।
महीयते मणिद्वीपे यावद्ब्रह्म दिवानिशम् ॥ ९९ ॥
सम्प्राप्य च पुनर्जन्म स भवेत्कविपण्डितः ।
गां सुवर्णादिकं यो हि ब्राह्मणाय ददाति च ॥ १०० ॥
नित्यं जीवनपर्यन्तं भक्तियुक्तश्च भारते ।
गवां लोमप्रमाणाब्दं द्विगुणं विष्णुमन्दिरे ॥ १०१ ॥
मोदते हरिणा सार्धं क्रीडाकौतुकमङ्‌गलैः ।
तदन्ते पुनरागत्य राजराजेश्वरो भवेत् ॥ १०२ ॥
श्रीमांश्च पुत्रवान्विद्वाञ्ज्ञानवान्सर्वतः सुखी ।
भोजयेद्योऽपि मिष्टान्नं ब्राह्मणेभ्यश्च भारते ॥ १०३ ॥
विप्रलोमप्रमाणाब्दं मोदते विष्णुमन्दिरे ।
ततः पुनरिहागत्य सुखी च धनवान्भवेत् ॥ १०४ ॥
विद्वान्सुचिरजीवी च श्रीमानतुलविक्रमः ।
यो वक्ति वा ददात्येव हरेर्नामानि भारते ॥ १०५ ॥
युगं नाम प्रमाणं च विष्णुलोके महीयते ।
ततः पुनरिहागत्य स सुखी धनवान्भवेत् ॥ १०६ ॥
यदि नारायणक्षेत्रे फलं कोटिगुणं भवेत् ।
नाम्ना कोटिं हरेर्यो हि क्षेत्रे नारायणे जपेत् ॥ १०७ ॥
सर्वपापविनिर्मुक्तो जीवन्मुक्तो भवेद्‌ध्रुवम् ।
न लभेत्स पुनर्जन्म वैकुण्ठे स महीयते ॥ १०८ ॥
लभेद्विष्णोश्च सारूप्यं न तस्य पतनं भवेत् ।
विष्णुभक्तिं लभेत्सोऽपि विष्णुसारूप्यमाप्नुयात् ॥ १०९ ॥
शिवं यः पूजयेन्नित्यं कृत्वा लिङ्‌गं च पार्थिवम् ।
यावज्जीवनपर्यन्तं स याति शिवमन्दिरम् ॥ ११० ॥
मृदो रेणुप्रमाणाब्दं शिवलोके महीयते ।
ततः पुनरिहागत्य राजेन्द्रो भारते भवेत् ॥ १११ ॥
शिलां च पूजयेन्नित्यं शिलातोयं च भक्षति ।
महीयते च वैकुण्ठे यावद्वै ब्रह्मणः शतम् ॥ ११२ ॥
ततो लब्ध्वा पुनर्जन्म हरिभक्तिं च दुर्लभाम् ।
महीयते विष्णुलोके न तस्य पतनं भवेत् ॥ ११३ ॥
तपांसि चैव सर्वाणि व्रतानि निखिलानि च ।
कृत्वा तिष्ठति वैकुण्ठे यावदिन्द्राश्चतुर्दश ॥ ११४ ॥
ततो लब्ध्वा पुनर्जन्म राजेन्द्रो भारते भवेत् ।
ततो मुक्तो भवेत्पश्चात्पुनर्जन्म न विद्यते ॥ ११५ ॥
यः स्नात्वा सर्वतीर्थेषु भुवः कृत्वा प्रदक्षिणाम् ।
स तु निर्वाणतां याति न च जन्म भवेद्‌भुवि ॥ ११६ ॥
पुण्यक्षेत्रे भारते च योऽश्वमेधं करोति च ।
अश्वलोममिताब्दं च शक्रस्यार्धासनं भजेत् ॥ ११७ ॥
चतुर्गुणं राजसूये फलमाप्नोति मानवः ।
सर्वेभ्योऽपि मखेभ्यो हि परो देवीमखः स्मृतः ॥ ११८ ॥
विष्णुना च कृतः पूर्वं ब्रह्मणा च वरानने ।
शङ्‌करेण महेशेन त्रिपुरासुरनाशने ॥ ११९ ॥
शक्तियज्ञः प्रधानश्च सर्वयज्ञेषु सुन्दरि ।
नानेन सदृशो यज्ञस्त्रिषु लोकेषु विद्यते ॥ १२० ॥
दक्षेण च कृतः पूर्वं महान्संवादसंयुतः ।
बभूव कलहो यत्र दक्षशङ्‌करयोः सति ॥ १२१ ॥
शेपुश्च नन्दिनं विप्रा नन्दी विप्रांश्च कोपतः ।
यद्धेतोर्दक्षयज्ञं च बभञ्ज चन्द्रशेखरः ॥ १२२ ॥
चकार देवीयज्ञं स पुरा दक्षः प्रजापतिः ।
धर्मश्च कश्यपश्चैव शेषश्चापि च कर्दमः ॥ १२३ ॥
स्वायम्भुवो मनुश्चैव तत्पुत्रश्च प्रियव्रतः ।
शिवः सनत्कुमारश्च कपिलश्च ध्रुवस्तथा ॥ १२४ ॥
राजसूयसहस्राणां फलमाप्नोति निश्चितम् ।
देवीयज्ञात्परो यज्ञो नास्ति वेदे फलप्रदः ॥ १२५ ॥
वर्षाणां शतजीवी च जीवन्मुक्तो भवेद्‌ध्रुवम् ।
ज्ञानेन तेजसा चैव विष्णुतुल्यो भवेदिह ॥ १२६ ॥
देवानां च यथा विष्णुर्वैष्णवानां च नारद ।
शास्त्राणां च यथा वेदा वर्णानां ब्राह्मणो यथा ॥ १२७ ॥
तीर्थानां च यथा गङ्‌गा पवित्राणां शिवो यथा ।
एकादशी व्रतानां च पुष्पाणां तुलसी यथा ॥ १२८ ॥
नक्षत्राणां यथा चन्द्रः पक्षिणां गरुडो यथा ।
यथा स्त्रीणां च प्रकृती राधा वाणी वसुन्धरा ॥ १२९ ॥
शीघ्राणां चेन्द्रियाणां च चञ्चलानां मनो यथा ।
प्रजापतीनां ब्रह्मा च प्रजानां च प्रजापतिः ॥ १३० ॥
वृन्दावनं वनानां च वर्षाणां भारतं यथा ।
श्रीमतां च यथा श्रीश्च विदुषां च सरस्वती ॥ १३१ ॥
पतिव्रतानां दुर्गा च सौभाग्यानां च राधिका ।
देवीयज्ञस्तथा वत्से सर्वयज्ञेषु भामिनि ॥ १३२ ॥
अश्वमेधशतेनैव शक्रत्वं च लभेद्‌ध्रुवम् ।
सहस्रेण विष्णुपदं सम्प्राप्तः पृथुरेव च ॥ १३३ ॥
स्नानं च सर्वतीर्थानां सर्वयज्ञेषु दीक्षणम् ।
सर्वेषां च व्रतानां च तपसां फलमेव च ॥ १३४ ॥
पाठे चतुर्णां वेदानां प्रादक्षिण्यं भुवस्तथा ।
फलभूतमिदं सर्वं मुक्तिदं शक्तिसेवनम् ॥ १३५ ॥
पुराणेषु च वेदेषु चेतिहासेषु सर्वतः ।
निरूपितं सारभूतं देवीपादाम्बुजार्चनम् ॥ १३६ ॥
तद्वर्णनं च तद्ध्यानं तन्नामगुणकीर्तनम् ।
तत्स्तोत्रस्मरणं चैव वन्दनं जपमेव च ॥ १३७ ॥
तत्पादोदकनैवेद्यं भक्षणं नित्यमेव च ।
सर्वसम्मतमित्येवं सर्वेप्सितमिदं सति ॥ १३८ ॥
भज नित्यं परं ब्रह्म निर्गुणं प्रकृतिं पराम् ।
गृहाण स्वामिनं वत्से सुखं वस च मन्दिरे ॥ १३९ ॥
अयं ते कथितः कर्मविपाको मङ्‌गलो नृणाम् ।
सर्वेप्सितः सर्वमतस्तत्त्वज्ञानप्रदः परः ॥ १४० ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्या
संहितायां नवमस्कन्धे यमेन
कर्मविपाककथनं नाम त्रिंशोऽध्यायः ॥ ३० ॥


कर्माचा परिणाम -

[ Right click to 'save audio as' for downloading Audio ]

सावित्री म्हणाली, "हे यमराज प्राणी कोणत्या कर्माने स्वर्गास अथवा नरकात जातात, तसेच त्यांना पुण्य कसे मिळते ?"

धर्मराज म्हणाला, "भारतात अन्नदान करणार्‍यास अन्नातील प्रत्येक शिताइतकी वर्षे शिवलोक मिळतो. अन्नदान हे महादान आहे. अन्नदानापेक्षा श्रेष्ठ दान नाही. दानासाठी कोणत्याही कालाचा नियम नाही. देव व ब्राह्मण त्यांना आसन दिल्यास दहा हजार वर्षे विष्णुलोक प्राप्त होतो. दुभती गाय दान देणार्‍यास गाईच्या अंगावरील रोमाइतकी वर्षे विष्णुलोकी रहायला मिळते. पुण्यदिवशी हे दान दिल्यास चौपट फलप्राप्ती होते.

नारायणक्षेत्री दान दिल्यास कोटीपट फल व भारतातील ब्राह्मणास गोदान दिल्यास दहा हजार वर्षे चंद्रलोक मिळतो. गर्भिणी गाय दान दिल्यास तिच्या रोमाइतकी वर्षे विष्णुलोकी तो मान्य होतो. शुभ्रछत्र दान देणार्‍यास दहा हजार वर्षे वरुणलोक मिळतो. पीडित ब्राह्मणास दोन वस्त्रे दान दिल्यास त्याला दहा हजार वर्षे वायुलोकी मान्यता मिळते.

वस्त्रासह शालिग्राम ब्राह्मणास दिल्यास त्याला चंद्रसूर्य असेपर्यंत वैकुंठी पूज्यता लाभते. ब्राह्मणास दिव्य शय्या दान दिल्यास चंद्रलोकी मान्यता मिळते. देवाब्राह्मणास उत्तम दीप दान करतो, त्यास मन्वंतरभर अग्नीलोक मिळतो. ब्राह्मणास गजदान दिल्याने इंद्राच्या अर्ध्यासनावर बसतो. अश्वदानाने चवदा इंद्रपर्यंत वरुणलोकी सुख मिळते.

ब्राह्मणास शिबिकादान दिल्यास वायुलोक, पंखा व श्वेत चवरी दिल्यास दहा हजार वर्षे वायुलोक, तसेच धान्य, रत्ने देणारा बुद्धिमान व चिरंजीव होतो.

भारतात श्रीहरीचा जप केल्यास दीर्घायुष्य लाभते. जो पौर्णिमेच्या शेवटच्या प्रहरी देवांना बोलावतो तो जीवन्मुक्त होतो. उत्तरा फाल्गुनीच्या दिवशी हे व्रत केल्यास दुप्पट फल मिळते. तिलदानामुळे शिवमंदिरी आनंद मिळतो. ताम्रपात्राच्या दानाचे फल कपट मिळते.

अलंकारमंडित, सवस्त्र, सुंदर व भोग्य स्त्रीदान केल्यास चवदा इंद्र चंद्रलोकी मानता मिळते. स्वर्गातील वेश्येसह अहोरात्र सुख मिळते. त्यानंतर हजारो वर्षे गंधर्वलोकी ऊर्वशीसह सुख मिळते. हजार जन्मे सुंदर प्रियभाषिणी पत्नी मिळते.

ब्राह्मणास सुंदर फल दिल्यास त्याच्या प्रमाणाइतकी वर्षे इंद्रलोकी मान्यता मिळते. पुनः उत्तम योनीत जन्मास येऊन त्याला सुपुत्र प्राप्त होतो. फलासह वृक्षदान दिल्यास पुष्कळ वर्षे स्वर्गवास मिळतो.

विस्तृत व धान्यमय भूमी दान दिल्यास शंभर मन्वंतरे विष्णुलोकी मान्यता मिळते. त्याला सतत शंभर जन्म राज्यपद मिळते. गाईच्या गोठयासह ग्रामदान दिल्यास एक लाख मन्वंतरपर्यंत वैकुंठी पूज्यता मिळते. पुष्करणी, वृक्ष, फले, वेली यांनी युक्त असे नगर दान दिल्यास दहा लक्ष इंद्र होईतो भारतवर्षात राजा होतो. शंभर नगरे अथवा सुपीक जमीन, तळी विहिरी यांनी युक्त असे दान दिल्यास कोटी मन्वंतरे विष्णुलोकी मान्यता पावतो. नंतर तो जंबुद्वीपाचा अधिपती होतो. आपले सर्वाधिकार ब्राह्मणास दान देणार्‍यास चौपट फलप्राप्ती होते. तपस्वी ब्राह्मणाला जंबुद्वीप दान दिल्यास त्याला शतपट फल मिळते. पृथ्वी दान देणार्‍यास, तीर्थे सेवन करणार्‍यास, तपे करणार्‍यास, सर्व दान देणार्‍यास व ईश्वरास पुनर्जन्म मिळतो. फक्त महेश्वरीच्या भक्तास पुनः जन्म नसतो. देवीभक्ताला परमपद मिळते. ते ब्रह्मदेवांचेही लय पहातात.

देवीच्या मंत्राची उपासना करणारे मणिद्वीपात राहून कित्येक कल्पांचे लय पहातात. देव, सिद्ध, विश्वे नष्ट होतात पण देवीभक्तांना जन्म, मृत्यू, जरा प्राप्त होत नाहीत.

कार्तिकात हरीसाठी तुलसीदान करणार्‍यास तीन युगे हरिमंदिरात सुख मिळते. अरुणोदयाला गंगास्नान करणार्‍यास साठ हजार वर्षे हरिमंदिरी वास मिळतो. तो जन्ममृत्यूपासून मुक्त होऊन हरीशी सारूप्य पावतो.

गंगेत नित्याने स्नान करणारा भूलोकी सूर्याप्रमाणे तळपतो. त्याला नित्य अश्वमेधाचे पुण्य मिळते. त्याला उत्तम योनी जन्म प्राप्त होऊन हरीभक्ती प्राप्त होते. तो जीवन मुक्त होऊन श्रेष्ठ तपस्वी होतो. तो स्वधर्मतत्पर असतो.

मीन, कर्क राशीमध्ये सूर्य असताना जो सुवासिक जलदान करतो त्याला चवदा इंद्र होईपर्यंत सुख मिळते. नंतर उत्तम योनीत जन्माला येऊन तो सुस्वरूप, शिवभक्त, तेजस्वी वैदांगज्ञ होतो.

वैशाखात सातूचे दान करणार्‍यास सातूच्या परमाणूइतकी वर्षे शिवमंदिरी वास्तव्य मिळते. कृष्णजन्माष्टमी व्रत करणार्‍यास शंभर जन्मे पापमुक्ती मिळते. तसेच चवदा इंद्र होईपर्यंत वैकुंठपद मिळून उत्तम योनी जन्म मिळतो.

शिवरात्र व्रत करणार्‍यास सात मन्वंतर शिवलोक मिळतो. शिवरात्रीस शंकराला बिल्वपत्रे अर्पण करणार्‍यास त्या पत्राच्या प्रमाणाइतकी वर्षे शिवलोकी मान्यता
मिळते. जो चैत्रामध्ये अथवा माघामध्ये व्रतोक्त शंकराला पूजितो, व्रत घेऊन महिना, अर्धा महिना, दहा दिवस किंवा सात दिवसपर्यंत अथवा दोन दिवस अहोरात्र भक्तीने नर्तन करणार्‍यास शिवलोकी मान्यता मिळते.

भारतात रामनवमी करणारा सात मन्वंतरापर्यंत विष्णुलोकी राहतो. पुढे उत्तम योनी प्राप्त होऊन तो रामभक्त होतो. जो शरद ऋतूत पौर्णिमेला रेडे, बोकड, बकरा यांचे बली देऊन विविध उपचारांनी महापूजा करतो तो सात मन्वंतरे शिवलोकी राहतो. तो पुढे राज्यपद भोगतो. शुक्लाष्टमीस पंधरा दिवस महालक्ष्मीची सोळा उपचारांनी पूजा करतो त्याला चवदा इंद्रापर्यंत गोलोक प्राप्त होतो. कार्तिकी पौर्णिमेस शंभर गोप, शंभर गोपींनी युक्त प्रतिमेची पूजा करणार्‍यास ब्रह्मदेवाचा क्षय होईपर्यंत गोलोकी कृष्णाची दृढ भक्ती मिळते. तो कृष्णाचा श्रेष्ठ पार्षद होतो.

जो शुक्ल अथवा कृष्ण एकादशीचे व्रत करतो, तो ब्रह्मदेवाचा क्षय होईपर्यंत वैकुंठलोकी राहतो. अखेर त्याला श्रीकृष्णाचे सारुप्य लाभते. भाद्रपदात शुक्ल द्वादशीला इंद्राचे पूजन केल्यास त्याला हजार वर्षे शुक्रलोक मिळतो.

रविवारी, संक्रातीच्या दिवशी, शुक्ल सप्तमीस सूर्यपूजा करून हविष्यान्न अर्पण करणार्‍यास चवदा इंद्रपर्यंत सूर्यलोकी सुख मिळते.

जेष्ठ कृष्ण चतुर्दशीस सावित्रीची पूजा करणारा सात मन्वंतरापर्यंत ब्रह्मलोकी पूज्य होतो. मात्र शुक्ल पंचमीस जो सरस्वतीची पूजा करतो त्याला ब्रह्मदेवाची दिवस-रात्र संपेपर्यंत मणिद्वीपात वास मिळतो.

ब्राह्मणास गाय व सुवर्ण दान करतो त्याला गाईच्या रोमाइतके दुप्पट वर्षे विष्णुलोक प्राप्त होतो. नंतर भूलोकी राज्यपद प्राप्त होते. जो ब्राह्मणाला मिष्टान्न भोजन घालतो तो ब्राह्मणाच्या अंगावरील रोमाइतकी वर्षे विष्णुमंदिरी सुख भोगतो.

भारतवर्षात हरीचे नाव घेणार्‍यास त्याच्या नावाच्या प्रमाणाइतकी वर्षे विष्णुलोकी पूज्यता मिळते. नारायणक्षेत्रात एक कोटी जप केल्यास मुक्तता मिळते.

त्याला विष्णूचे सारुप्य प्राप्त होते. जो पार्थीवलिंग स्थापून शिवाची पूजा करतो तो शिवमंदिरी जातो. नंतर त्याला राजश्रेष्ठत्त्व प्राप्त होते.

शालिग्रामाचे पूजन करून शिलातीर्थ प्राशन करणार्‍यास शंभर ब्रह्मदेव होईपर्यंत वैकुंठी मान्यता मिळते. त्याला चिरंतन विष्णूलोक मिळतो. चवदा इंद्र तो वैकुंठात राहिल्यावर भारतवर्षात राजांमध्ये श्रेष्ठ होतो.

जो सर्व तीर्थस्नाने करून भूप्रदक्षिणा करतो त्याला पुनर्जन्म नाही. भारतातील पुण्यस्थली अश्वमेध यज्ञ केल्यास अश्वाच्या रोमाइतकी वर्षे इंद्राच्या अर्ध्या आसनाचे पद मिळते.

सर्वात देवीयज्ञ श्रेष्ठ होय. त्यामुळे राजसूय यज्ञाच्या चौपट फळ मिळते. देवीयज्ञ ब्रह्मदेव व विष्णू यांनी केला. शंकराने त्रिपुरासुराच्या नाशासाठी देवीयज्ञ केला. या सर्व यज्ञात शक्तीचा यज्ञ श्रेष्ठ होय. तिन्ही लोकात यासारखा यज्ञ नाही. पूर्वी दक्षानेही समारंभपूर्वक हा यज्ञ केला. त्यावेळी दक्ष व शंकर यांचा कलह होऊन ब्राह्मणांनी नंदीला शाप दिला. नंदीनेही क्रुद्ध होऊन ब्राह्मणास शाप दिला. त्यामुळे शंकराने दक्षाच्या यज्ञाचा विध्वंस केला. धर्म, कश्यप, शेष, कर्दम, स्वायंभुव मनूचा पुत्र, प्रियव्रत, शिव, सनत्कुमार, कपिल, ध्रुव यांनीही देवीयज्ञ केला होता. ह्या यज्ञकर्त्याला हजार राजसूय यज्ञाचे फल मिळते. देवीयज्ञापेक्षा जास्त फल देणारा दुसरा यज्ञ नाही. देवीयज्ञ करणारा शंभर वर्षे जगतो व जीवन मुक्त होतो. देवात विष्णू, वैकुंठात नारद, शास्त्रात वेद, वर्णात ब्राह्मण, तीर्थात गंगा, पवित्र पुरुषात शिव, व्रतात एकादशी, फुलात तुलसी, नक्षत्रात चंद्र, पक्षात गरुड; स्त्रियात प्रकृती राधा, सरस्वती पृथ्वी; इंद्रियात मन, प्रजापतीमध्ये ब्रह्मदेव, प्रजेमध्ये प्रजापती, वनात वृंदावन, वर्षात भारतवर्ष, श्रीमंतात लक्ष्मी, विद्वानात सरस्वती, पतिव्रतांमध्ये दुर्गा, सौभाग्यात राधिका तसेच सर्व यज्ञात देवीयज्ञ श्रेष्ठ आहे.

शंभर अश्वमेध केल्यास इंद्रपद मिळते. पृथूराजाने हजार अश्वमेध केल्यावर विष्णुपद मिळाले. सर्व तिर्थांचे स्नान, यज्ञांचे दीक्षाग्रहण, सर्व व्रतांचे तपांचे फल, वेदांचे पाठ व पृथ्वी प्रदक्षिणा याच्या बरोबरीचे मुक्तप्रद फल शक्तीची सेवा केल्याने मिळते.

पुराण, वेद व इतिहास यामध्ये सारभूत असे पदकमलाचे पूजन सांगितलेले आहे. त्या पदकमलाचे वर्णन, त्याचेच ध्यान व गुणसंकीर्तन, तिच्या नावाचे स्मरण, तिचे स्तोत्र, तिचे पदवंदन यामुळे इष्ट असे फल प्राप्त होते.

तिचे पदोदक नैवेद्य नित्य भक्षण केल्यास मनोरथ पूर्ण होतात. म्हणून हे सावित्री, निर्गुण, परब्रह्म प्रकृतीची तू सेवा कर. हे बाळे, आपल्या स्वामीला मंदिरात ने व सुखाने रहा. पुरुषांना मंगलदायक असे कर्मफल विषयक ज्ञान मी तुला सांगितले. हे इष्ट व सर्वोत्कृष्ट आहे."


अध्याय तिसावा समाप्त

GO TOP