ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - विंशोऽध्यायः

गणपतेर्गजास्ययोजनाहेतुकथनम् -


नारद उवाच
हरेरंशसमुत्पन्नो हरितुल्यो भवान्धिया ।
तेजसा विक्रमेणैव मत्प्रश्न श्रोतुमर्हसि ॥ १ ॥
विघ्ननिघ्नस्य यद्विघ्नं श्रुतं तत्परमाद्‌भुतम् ।
तद्विघ्नकारणं चैव विश्वकारणवक्त्रतः ॥ २ ॥
अधुना श्रोतुमिच्छामि स्वात्मसंदेहभञ्जनम् ।
त्रैलोक्यनाथतनये गजास्ययोजनार्थकम् ॥ ३ ॥
स्थितेष्वन्येषु बहुषु जन्तुष्वज्जभुवः पते ।
सुप्राणिनां सुरूपेषु नानारूपेषु रूपिणाम् ॥ ४ ॥
नारायण उवाच
गजास्ययोजनायाश्व कारणं शृणु नारद ।
गोप्यं सर्वपुराणेषु वेदेषु च सुदुर्लभम् ॥ ५ ॥
तारणं सर्वदुःखानां कारणं सर्वसंपदाम् ।
हारणं विपदां चैव रहस्यं पापमोचनम् ॥ ६ ॥
महालक्ष्म्याश्च चरितं सर्वमङ्‌गलमःङ्‌गलम् ।
सुखदं मोक्षदं चैव चतुर्वर्गफलप्रदम् ॥ ७ ॥
शृणु तात प्रवक्ष्येऽहमितिहासं पुरातनम् ।
रहस्यं पाद्मकल्पस्य पुरा तातमुखाच्छ्रुतम् ॥ ८ ॥
एकदैव महेन्द्रश्च पुष्पभद्रा नदीं ययौ ।
महासपन्मदोन्मत्तः कामी राजश्रियाऽन्वितः ॥ ९ ॥
परततीरेऽतिरहःस्थाने पुष्पोद्याने मनोहरे ।
अतीव दुर्गमेऽरण्ये सर्वजन्तुविवर्जिते ॥ १० ॥
भ्रमरध्वनिसंयुक्ते पुंस्कोकिलरुतश्रवे ।
सुगंधिपुष्पसंश्लिष्टवायुना सुरभीकृते ॥ ११ ॥
ददर्श रम्भां तत्रैव चन्द्रलोकात्समागताम् ।
सुरतश्रमविश्रान्तिकामुकीं कामकामुकीम् ॥ २२ ॥
इच्छन्तींमीप्सिता क्रीडां गच्छन्तीं मदनाश्रमम् ।
एकाकिनीमुन्मनस्कां मन्मथोद्‌गतमानसाम् ॥ १३ ॥
सुश्रोणीं सुदतीं श्यामां बिम्बाधरसरोरुहाम् ।
बृहन्नितम्बभारार्तां मत्तवारणगामिनीम् ॥ १४ ॥
सस्मितास्यशरच्चन्द्रां सुकटाक्षं च बिभ्रतीम् ।
बिभ्यतीं कबरीं रम्यां मालतीमाल्यशोभिताम् ॥ १५ ॥
वह्निशुद्धांशुकधरां रत्‍नभूषणभूषिताम् ।
कस्तूरीबिन्दुना सार्धं सिन्दूरं बिह्रतीं मुदा ॥ १६ ॥
नीलोत्पलदलश्यामकज्जलोज्ज्वललोचनाम् ।
मणिकुण्डलयुग्माढ्यगण्डस्थलविराजिताम् ॥ १७ ॥
अत्युन्नतं सुकठिन पत्रराजिविराजितम् ।
सुखदं रसिकानां स्तनयुग्मं न बिभ्रतीम् ॥ १८ ॥
सर्वसौभाग्यवेषाढ्यां सुभगां सुरतोसुत्काम् ।
प्राणाधिकां च देवानां स्वच्छां स्वच्छन्दगामिनीम् ॥ १९ ॥
वरामप्सरसां रम्यामतीव स्थिरयौवनाम् ।
गुणरूपवतीं शान्तां मुनिमानसमोहिनीम् ॥ २० ॥
दृष्टा तामतिवेषाढ्यां तत्कटाक्षेण पीडितः ।
इन्द्रोऽतीन्द्रियचापल्यात्प्रवक्तुमुपचक्रमे ॥ २१ ॥
इन्द्र उवाच
क्व गच्छसि वरारोहे क्व गताऽसि मनोहरे ।
मया दृष्टा हि सुचिरात्कल्याणि सुभगेऽधुना ॥ २२ ॥
तवान्वेषणकर्ताऽहं श्रुत्वा वाचिकवक्त्रतः ।
त्वय्यासक्तमनाश्चास्मि नान्या वै गणयामि च ॥ २३ ॥
सुवासितजलार्थी य किमिच्छेत्पङ्‌किलं जलम् ।
पङ्‍कं नेच्छेच्चन्दनार्थी पङ्‍कजार्थी न चोत्पलम् ॥ २४ ॥
सुधार्थी न सुरामिच्छेद्‌दुग्धार्थी नाऽऽविलं जलम् ।
सुगन्धिपुष्पशायी यो ह्यस्त्रतल्प न चेच्छति ॥ २५ ॥
स्वर्गी च नरकं नेच्छेत्सुभोगी दुष्टभोजनम् ।
पण्डितैः सह संवासी नेच्छेत्स्त्रीसंनिधिं नरः ।
विहाय रत्‍नाभरणं कोऽपीच्छेल्लोहभूषणम् ॥ २६ ॥
त्वां नाऽऽश्लिष्य महाविज्ञांको मूढो गन्तुमिच्छति ।
विहाय गङ्‌गां को विज्ञो नदीमन्यां च वाञ्छति ॥ २७ ॥
इन्द्रियैश्चेन्द्रियरतिं वर्धयन्ती पदे पदे ।
वरं प्रार्थयितारश्च प्राणिनश्च सुखार्थिनः ॥ २८ ॥
इत्येवमुक्त्वा मघवानवरुह्य गजेश्वरात् ।
कामयुवतश्च पुरतस्तस्थौ तस्याश्च नारद ॥ २९ ॥
धुत्वा तद्वचनं रम्भा महाशृङ्‌गारलोलुपा ।
जहासाऽऽनम्रवदना पुलकाञ्चितविग्रहा ॥ ३० ॥
स्मेराननकटाक्षेण स्तनोर्वोर्दर्शनेन च ।
नर्मोक्तिगर्भवाक्येन चाहरत्तस्य चेतनाम् ॥ ३१ ॥
मितं सारं सुमधुरं सुस्निग्धं कोमलं प्रियम् ।
पुरुषायत्तबीजं च प्रवक्तुमुपचक्रमे ॥ ३२ ॥
रम्भोवाच
यास्यामि वाञ्छितं यत्र प्रश्नेन तव किं फलम् ।
नाहं संतोषजननी धूर्तानां दुष्टमित्रता ॥ ३३ ॥
यथा मधुकरो लोभात्सर्वपुष्पासवं लभेत् ।
स्वादु यत्रातिरिक्तं स तत्र तिष्ठति संततम् ॥ ३४ ॥
तथैव कामुकी लोके भ्रमेद्‌भ्रमरवत्सदा ।
चाञ्चल्यात्स हि कास्वेव वायुवद्‍रसमाहरेत् ॥ ३५ ॥
सुपुमानङ्‍गवत्स्त्रीणां यथा शाखाश्च शाखिषु ।
कामुकी काकवल्लोलः फलं भुक्त्वा प्रयाति च ॥ ३६ ॥
स्वकार्यमुऽद्धरेयावत्तावद्‍वासप्रयोनम् ।
स्थितिः कार्यानुरोधेन यथा काष्ठे हुताशनः ॥ ३७ ॥
यावत्तडागे तोयानि तावद्यादांसि तेषु च ।
शोषारम्भे च तोयानि यान्ति स्थानान्तरं पुनः ॥ ३ ८ ॥
त्वं देवानामीश्वरोऽसि कामिनीनां च वाञ्छितः ।
पुमांसं रसिकं शश्वद्वाञ्छन्ति रसिकाः सुखात् ॥ ३९ ॥
युवानं रसिकं शान्तं सुवेषं सुन्दरं प्रियम् ।
गुणिनं धनिनं स्वच्छं कान्तमिच्छति कामिनी ॥ ४० ॥
दुःशीलं रोगिणं वृद्धं रतिशक्तिवियोजितम् ।
अदातारमविज्ञं च नैव वाञ्छन्ति योषितः ॥ ४ १ ॥
का मूढा न च वाञ्छन्ति त्वामेव गुणसागरम् ।
तवाऽऽज्ञाकारिणीं दासीं गृहाणात्र यथा सुखम् ॥ ४२ ॥
इत्युक्त्वा सस्मिता सा च तं पपौ वक्रचक्षुषा ।
कामाग्निदग्धा विगलल्लज्जा तस्थौ समीपतः ॥ ४३ ॥
ज्ञात्वा भावं स्मरातायाः स्मरशास्त्रविशारदः ।
गृहीत्वा तां पुष्पतल्पे विजहार तया सह ॥ ४४ ॥
चुचुम्ब रहसि प्रौढा नग्नां च सुभगां वराम् ।
पक्वबिम्बाधरौष्ठीं च सुदत्या चुम्बितस्तया ॥ ४५ ॥
नानाप्रकारशृङ्‍गारान्विपरीतादिकान्मुने ।
चकार कामी तत्रैव शृङ्‌गारो मूर्तिमानिव ॥ ४६ ॥
तौ कामाहितदित्तौ नो बुबुधाते दिवानिशम् ।
अन्योन्यगतचित्तौ च कामार्तौ ज्ञानवर्जितौ ॥ ४७ ॥
स च कृत्वा स्थले क्रीडां तया सह सुरेश्वरः ।
ययौ जलविहारार्थं पुष्पभद्रानदीजलम् ॥ ४८ ॥
स चकार जलक्रीडां तया सह मुदा क्षणम् ।
जलात्स्थले स्थलात्तोये विजहार पुन पुनः ॥ ४९ ॥
एतस्मिन्नन्तरे तेन वर्त्मना मुनिपुंगवः ।
सशिष्यो याति दुर्वासा वैकुण्ठाच्छंकरालयम् ॥ ५० ॥
तं च दृष्ट्‍वा मुनीन्द्रं च देवेन्द्रः स्तब्धमानसः ।
ननामाऽऽगत्य सहसा ददौ तस्मै सचाऽऽशिषः ॥ ५१ ॥
पारिजातप्रसूनं यद्दत्तं नारायणेन वै ।
तच्च दत्तं महेन्द्राय मुनीन्द्रेण महात्मना ॥ ५२ ॥
दत्त्वा पुष्पं महाभागस्तमुवाच कृपानिधिः ।
माहात्म्यं तस्य यत्किंचिदपूर्वं मुनिसत्तमः ॥ ५३ ॥
दुर्वासा उवाच
सर्वविघ्नहरं पुष्पं नारायणनिवेदितम् ।
मूर्ध्नीदं यस्य देवेन्द्र जयस्तस्यैव सर्वतः ॥ ५४ ॥
पुरः पूजा च सर्वेषां देवानामग्रणीर्भवेत् ।
तच्छायेव महालक्ष्मीर्न जहाति कदाऽपि तम् ॥ ५५ ॥
ज्ञानेन तेजसा बुद्ध्या विक्रमेण बलेन च ।
सर्वदेवाधिकः श्रीमान्हरितुल्यपराक्रमः ॥ ५६ ॥
भक्त्या मूर्ध्नि न गृह्णाति योऽहंकारेण पामरः ।
नैवेद्यं च हरेरेव स भ्रष्टश्रीः स्वजातिभिः ॥ ५७ ॥
इत्युक्त्वा शंकरांशश्च ह्यगमच्छंकरालयम् ।
तत्स रम्भान्तिके तिष्ठञ्चिक्षेप गजमस्तके ॥ ५८ ॥
तेन भष्टश्रियं दृष्ट्‍वा सा जगाम सुरालयम् ।
पुंश्चली योग्यमिच्छन्ती नापरं चञ्चलाऽधमा ॥ ५९ ॥
देवराजं परित्यज्य गजराजो महाबली ।
प्रविवेश महारण्यं तं निक्षिप्य स्वतेजसा ॥ ६० ॥
तत्रैव करिणीं प्राप्य मत्तः संबुभुजे बलात् ।
साऽतो बभूव वशगा योषिज्जातिः सुखार्थिनी ॥ ६ १ ॥
तयोर्बभूवापत्यानां निवहस्तत्र कानने ।
हरिस्तन्मस्तकं छित्त्वा योजयामास बालके ॥ ६२ ॥
इत्येवं कथितं वत्स किं भूयः श्रोतुमिच्छसि ।
गजास्ययोजनायाश्च कारणं पापनाशनम् ॥ ६३ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे नारदनारायणसंवादे
गणपतेर्गजास्ययोजनाहेतुकथनं नाम विंशोऽध्यायः ॥ २० ॥


GO TOP