ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - सप्तपञ्चाशत्तमोऽध्यायः

दुर्गोपाख्याने दुर्गादिनामव्युत्पत्त्यादिकथनम् -


नारद उवाच
सर्वाख्यानं श्रुतं ब्रह्मन्नतीव परमाद्‌भुतम् ।
अधुना श्रोतुमिच्छामि दुर्गोपाख्यानमुत्तमम् ॥ १ ॥
दुर्गा नारायणीशाना विष्णुमाया शिवा सती ।
नित्या सत्या भगवती शर्वाणी सर्वमङ्‌गला ॥ २ ॥
अम्बिका वैष्णवी गौरी पार्वती च सनातनी ।
नामानि कौथुमोक्तानि सर्वेषां शुभदानि च ॥ ३ ॥
अर्थं षोडशनाम्नां च सर्वेषामीप्सितं वरम् ।
ब्रूहि वेदविदां श्रेष्ठ वेदोक्तं सर्वसंमतम् ॥ ४ ॥
केन वा पूजिता साऽऽदौ द्वितीये केन वा पुरा ।
तृतीये वा चतुर्थे वा केनसर्वत्र पूजिता ॥ ५ ॥
नारायण उवाच
अर्थं षोडशनाम्नां च विष्णुर्वेदे चकार सः ।
ज्ञात्वा पुनः पृच्छसि त्वं कथयामि यथागमम् ॥ ६ ॥
दुर्गो दैत्ये महाविघ्ने भवबन्धे च कर्मणि ।
शोके दुःखे च नरके यमदण्डे च जन्मनि ॥ ७ ॥
महाभयेऽतिरोगे चाप्याशब्दो हन्तृवाचकः ।
एतान्हन्त्येव या देवी सा दुर्गा परिकीर्तिता ॥ ८ ॥
यशसा तेजसा रूपैर्नारायणसमा गुणैः ।
शक्तिर्नारायणस्येयं तेन नारायणो स्मृता ॥ ९ ॥
ईशानः सर्वसिद्ध्यर्थं चाशब्दो दातृवाचकः ।
सर्वसिद्धिप्रदात्री या साऽपीशाना प्रकीर्तिता ॥ १० ॥
सृष्टामाया पुरा सृष्टौ विष्णुना परमात्मना ।
मोहितं मायया विश्वं विष्णुमाया प्रकीर्तिता ॥ ११ ॥
शिवे कल्याणरूपा च शिवदा च शिवप्रिया ।
प्रिये दातरि चाऽऽशब्दो शिवातेन प्रकीर्तिता ॥ १२ ॥
सद्‌बुद्ध्यधिष्ठातृदेवी विद्यमाना युगे युगे ।
पतिव्रता सुशीला च सा सती परिकीर्तिता ॥ १३ ॥
यथा नित्यो हि भगवान्नित्या भगवती तथा ।
स्वमायया तिरोभूता तत्रेशे प्राकृते लये ॥ १४ ॥
आब्रह्मस्तम्बपर्यन्तं सर्वं मिथ्यैव कृत्रिमम् ।
दुर्गा सत्यस्वरूपा सा प्रकृतिर्भगवान्यथा ॥ १५ ॥
सिद्धैश्वर्यादिकं सर्वं यस्यामस्ति युगे युगे ।
सिद्धादिके भगो ज्ञेयस्तेन सा भगवती स्मृता ॥ १६ ॥
सर्वान्मोक्षं प्रापयति जन्ममृत्युजरादिकम् ।
चराचरांश्च विश्वस्थाञ्छर्वाणी तेन कीर्तिता ॥ १७ ॥
मङ्‌गलं मोक्षवचनं चाऽऽशब्दो दातृवाचकः ।
सर्वान्भोक्षान्या ददाति सैव स्यात्सर्वमङ्‌गला ॥ १८ ॥
हर्षे संपदि कल्याणे मङ्‌गलं परिकीर्तितम् ।
तान्ददाति च सर्वेभ्यस्तेन सा सर्वमङ्‌गला ॥ १९ ॥
अम्बेति मातृवचनो वन्दने पूजने सदा ।
पूजिता वन्दिता माता जगतांतेन साऽम्बिका ॥ २० ॥
विष्णुभक्ता विष्णुरूपा विष्णोः शक्तिस्वरूपिणी ।
सृष्टौ च विष्णुना सृष्टा वैष्णवी तेन कीर्तिता ॥ २१ ॥
गौरः पीते च निलिप्ते परे ब्रह्मणि निर्मले ।
तस्याऽऽत्मनः शक्तिरियं गौरी तेन प्रकीर्तिता ॥ २२ ॥
गुरुः शंभुश्च सर्वेषां तस्य शक्तिः प्रिया सती ।
गुरुःकृष्णश्च तन्माया गौरी तेन प्रकीर्तिता ॥ २३ ॥
तिथिभेदे पर्वभेदे कल्पभेदेऽन्यभेदके ।
ख्यातौ तेषु च विख्याता पार्वती तेन कीर्तिता ॥ २४ ॥
महोत्सवविशेषे च पर्वन्निति सुकीर्तिता ।
तस्याधिदेवी या सा च पार्वती परिकीर्तिता ॥ २५ ॥
पर्वतस्य सुता देवी साऽऽविर्भूता च पर्वते ।
पर्वताधिष्ठातृदेवी पार्वती तेन कीर्तिता ॥ २६ ॥
सर्वकाले सना प्रोक्तो विस्तृते च तनीति च ।
सर्वत्र सर्वकाले च विद्यमाना सनातनी ॥ २७ ॥
अर्थः षोडशनाम्नां च कीर्तितश्च महामुने ।
यथागमं त्वं वेदोक्तोपाख्यानं च निशामय ॥ २८ ॥
प्रथमे पूजिता सा च कृष्णेन परमात्मना ।
वृन्दावने च सृष्ट्यादौ गोलोके रासमण्डले ॥ २९ ॥
मधुकैटभभीतेन ब्रह्मणा सा द्वितीयतः ।
त्रिपुरप्रेरितेनैव तृतीये त्रिपुरारिणा ॥ ३० ॥
भ्रष्टश्रिया महेन्द्रेण शापाद्‌दुर्वाससः पुरा ।
चतुर्थे पूजिता देवी भक्त्या भगवती सती ॥ ३१ ॥
तदा मुनीन्द्रैः सिद्धेन्द्रैर्देवैश्च मुनिपुंगवैः ।
पूजिता सर्वविश्वेषु समभूत्सर्वतः सदा ॥ ३२ ॥
तेजःसु सर्वदेवानां साऽऽविर्भूता पुरा मुने ।
सर्वे देवा ददुस्तस्यै शस्त्राण्याभरणानि च ॥ ३३ ॥
दुर्गादयश्च दैत्याश्च निहिता दुर्गया तथा ।
दत्तं स्वराज्यं देवेभ्यो वरं च यदभीप्सितम् ॥ ३४ ॥
कल्पान्तरे पूजिता सा सूरथेन महात्मना ।
राज्ञा च मेधशिष्येण मृन्मय्यां च सरित्तटे ॥ ३५ ॥
मेषादिभिश्च महिषैः कृष्णसारैश्च गण्डकैः ।
छागैरिक्षुसुकूष्माण्डैः पक्षिभिर्बलिभिर्मुने ॥ ३६ ॥
वेदोक्तांश्चैव दत्त्वैवमुपचारांस्तु षोडश ।
ध्यात्वा च कवचं धृत्वा संपूज्य च विधानतः ॥ ३७ ॥
राजा कृत्वा परीहारं वरं प्राप यथेप्सितम् ।
मुक्तिं संप्राय वैश्यश्च संपूज्य च सरित्तटे ॥ ३८ ॥
तुष्टाव राजा वैश्यश्च साश्रुनेत्रः कृताञ्जलिः ।
ससर्ज मृन्मयीं तां वै गभीरे निर्मले जले ॥ ३९ ॥
मृन्मयीं तामदृ‍ष्ट्‍वा च जलधौतां नराधिपः ।
रुरोद च तदा वैश्यस्ततः स्थानान्तरं ययौ ॥ ४० ॥
त्यक्त्वा देहं च वैश्यस्तु पुष्करे दुष्करं तपः ।
कृत्वा जगाम गोलोकं दुर्गादेवीवरेण सः ॥ ४१ ॥
राजा ययौ स्वराज्यं च पूज्यो निष्कण्टकं बली ।
भोगं च बुभुजे भूपः षष्टिवर्षसहस्रकम् ॥ ४२ ॥
भार्या स्वराज्यं संन्यस्य पुत्रे वै कालयोगतः ।
मनुर्बभूव सावर्णिस्तप्त्वा वै पुष्करे तपः ॥ ४३ ॥
इत्येवं कथितं वत्स समासेन यथागमम् ।
दुर्गाख्यानं मुनिश्रेष्ठ किं भूयः श्रोतुमिच्छसि ॥ ४४ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे मनसोपाख्याने
दुर्गोपाख्याने दुर्गादिनामव्युत्पत्त्यादिकथनं
नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥


GO TOP