ब्रह्मवैवर्तपुराणम् 
द्वितीयं प्रकृतिखण्डम्  -  एकविंशोऽध्यायः  
तुलस्युपाख्यानम्  -   
नारद उवाच 
नारायणश्च भगवान्वीर्याधानं चकार ह ।  
तुलस्यां केन रूपेण तन्मे व्याख्यातुमर्हसि ॥ १ ॥  
श्रीनारायण उवाच 
नारायणश्च भगवान्देवानां साधनेन च ।  
शङ्खचूडस्य रूपेण रेमे तद्रामया सह ॥ २ ॥  
शङ्खचूडस्य कवचं गृहीत्वा मायया हरिः ।  
पुनर्विधाय तद्रूपं जगाम तुलसीगृहम् ॥ ३ ॥  
दुन्दुभिं वादयामास तुलसीद्वारसंनिधौ ।  
जयशब्दरवद्वारा बोधयामास सुन्दरीम् ॥ ४ ॥  
तच्छ्रुत्वा सा च साध्वी च परमानन्दसंयुता ।  
राजमार्गगवाक्षेण ददर्श परमादरात् ॥ ५ ॥  
ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मङ्गलम् ।  
बन्दिभ्यो भिक्षुकेभ्यश्च वाचिकेभ्यो धनं ददौ ॥ ६ ॥  
अवरुह्य रथाद्देवो देव्याश्च भवनं ययौ ।  
अमूल्यरत्नसंक्लृप्तं सुन्दरं सुमनोहरम् ॥ ७ ॥  
 दृष्ट्वा च पुरतः कान्तं शान्तं कान्ता मुदाऽन्विता ।  
तत्पादं क्षालयामास ननाम च रुरोद च ॥ ८ ॥  
रत्नसिंहासने रम्ये वासयामास कामुकी ।  
ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम् ॥ ९ ॥  
अद्य मे सफलं जन्म ह्यद्य मे सफलाः क्रियाः ।  
रणागतं च प्राणेशं पश्यन्त्याश्च पुनर्गृहे ॥ १० ॥  
सस्मिता सकटाक्षं च सकामा पुलकाञ्चिता ।  
प्रपच्छ रणवृत्तान्तं कान्तं मधुरया गिरा ॥ ११ ॥  
तुलस्युवाच 
असंख्यविश्वसंहर्त्रा सार्धमाजौ तव प्रभो ।  
कथं बभूव विजयस्तन्मे ब्रूहि कृपानिधे ॥ १२ ॥  
तुलसीवचनं श्रुत्वा प्रहस्य कमलापतिः ।  
शङ्खचूडस्य रूपेण तामुवाचानृतं वचः ॥ १३ ॥  
श्रीहरिरुवाच 
आवयोः समरं कान्ते पूर्णमब्दं बभूव ह ।  
नाशो बभूव सर्वेषां दानवानां च कामिनि ॥ १४ ॥  
प्रीतिं च कारयामास ब्रह्मा च स्वयमावयोः ।  
देवानामधिकारश्च प्रदत्तो धातुराज्ञया ॥ १५ ॥  
मयाऽऽगतं स्वभवनं शिवलोकं शिवो गतः ।  
इत्युक्त्वा जगतां नाथः शयनं च चकार ह ॥ १६ ॥  
रेमे रमापतिस्तत्र रामया सह नारद ।  
सा साध्वी सुखसंभोगादाकर्षणव्यतिक्रमात् ॥  
सर्वं वितर्कयामास कस्त्वमेवेत्युवाच ह ॥ १७ ॥  
तुलस्युवाच 
को वा त्वं वद मायेश भुक्ताऽहं मायया त्वया ।  
दूरीकृतं मत्सतीत्वमथवा त्वां शपामहे ॥ १८ ॥  
तुलसीवचनं श्रुत्वा हरिः शापभयेन च ।  
दधार लीलया ब्रह्मन्स्वां मूर्तिं सुमनोहराम् ॥ १९ ॥  
ददर्श पुरतो देवी देवदेवं सनातनम् ।  
नवीननीरदश्यामं शरत्पङ्कजलोचनम् ॥ २० ॥  
कोटिकन्दर्पलीलाभं रत्नभूषणभूषितम् ।  
ईषद्धास्यं प्रसन्नास्यं शोभितं पीतवाससा ॥ २१ ॥  
तं  दृष्ट्वा कामिनी कामान्मूर्च्छां संप्राप लीलया ।  
पुनश्च चेतनां प्राप्य पुनः सा तमुवाचह ॥ २२ ॥  
तुलस्युवाच 
हे नाथ ते दया नास्ति पाषाणसदृशस्य च ।  
छलेन धर्मभङ्गेन मम स्वामी त्वया हतः ॥ २३ ॥  
पाषाणसदृशस्त्वं च दयाहीनो यतः प्रभो ।  
तस्मात्पाषाणरूपस्त्वं भुवि देव भवाधुना ॥ २४ ॥  
ये वदन्ति दयासिन्धु त्वां ते भ्रान्ता न संशयः ।  
भक्तो विनाऽपराधेन परार्थे च कथं हतः ॥ २५ ॥  
सर्वात्मा त्वं च सर्वज्ञो न जानासि परव्यथाम् ।  
अतस्त्वमेकजनुषि स्वमेव विस्मरिष्यसि ॥ २६ ॥  
इत्युक्त्वा च महासाध्वी निपत्य चरणे हरेः ।  
भृशं रुरोद शोकार्ता विललाप मुहुर्मुहुः ॥ २७ ॥  
तस्याश्च करुणां दृष्ट्वा करुणामयसागरः ।  
नयेन तां बोधयितुमुवाच कमलापतिः ॥ २८ ॥  
श्रीभगवानुवाच 
तपस्त्वया कृतं साध्वि मदर्थे भारते चिरम् ।  
त्वदर्थे शङ्खचूडश्च चकार सुचिरं तपः ॥ २९ ॥  
कृत्वा त्वां कामिनीं कामी विजहार च तत्फलात् ।  
अधुना दातुमुचितं तवैव तपसः फलम् ॥ ३० ॥  
इदं शरीरं त्यक्त्वा च दिव्यं देहं विधाय च ।  
रासे मे रमया सार्धं त्वं रमासदृशी भव ॥ ३१ ॥  
इयं तनुर्नदीरूपा गण्डकीति च विश्रुता ।  
पूता सुपुण्यदा नॄणां पुण्या भवतु भारते ॥ ३२ ॥  
तव केशसमूहाश्च पुण्यवृक्षा भवन्त्विति ।  
तुलसीकेशसंभूता तुलसीति च विश्रुता ॥ ३३ ॥  
त्रिलोकेषु च पुष्पानां पत्राणां देवपूजने ।  
प्रधानरूपा तुलसी भविष्यति वरानने ॥ ३४ ॥  
स्वर्गे मर्त्ये च पाताले वैकुण्ठे मम संनिधौ ।  
भवन्तु तुलसीवृक्षा वराः पुष्पेषु सुन्दरि ॥ ३५ ॥  
गोलोके विरजातीरे रासे वृन्दावने भुवि ।  
भाण्डीरे चम्पकवने रम्ये चन्दनकानने ॥ ३६ ॥  
माधवीकेतकीकुन्दमल्लिकामालतीवने ।  
भवन्तु तरवस्तत्र पुष्पस्थानेषु पुण्यदाः ॥ ३७ ॥  
तुलसीतरुमूले च पुण्यदेशे सुपुण्यदे ।  
अधिष्ठानं तु तीर्थानां सर्वेषां च भविष्यति ॥ ३८ ॥  
तत्रैव सर्वदेवानां समधिष्ठानमेव च ।  
तुलसीपत्रपतनं प्रायो यश्च वरानने ॥ ३९ ॥  
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।  
तुलसीपत्रतोयेन योऽभिषेकं समाचरेत् ॥ ४० ॥  
सुधाघटसहस्रेण सा तुष्टिर्न भवेत्समा ।  
या च तुष्टिर्भवेन्नृणां तुलसीपत्रदानतः ॥ ४१ ॥  
गवामयुतदानेन यत्फलं लभते नरः ।  
तुलसीपत्रदानेन तत्फलं कार्तिके सति ॥ ४२ ॥  
तुलसीपत्रतोयं च मृत्युकाले च यो लभेत् ।  
स मुच्यते सर्वपापाद्विष्णुलोकं स गच्छति ॥ ४३ ॥  
नित्यं यस्तुलसीतोयं भुङ्क्ते भक्त्या च यो नरः ।  
स एव जीवन्मुक्तश्च गङ्गास्नानफलं लभेत् ॥ ४४ ॥  
नित्यं यस्तुलसीं दत्त्वा पूजयेन्मां च मानवः ।  
लक्षाश्वमेधजं पुण्यं लभते नात्र संशयः ॥ ४५ ॥  
तुलसीं स्वकरे धृत्वा देहे धृत्वा च मानवः ।  
प्राणांस्त्यजति तीर्थेषु विष्णुलोकं स गच्छति ॥ ४६ ॥  
तुलसीकाष्ठनिर्माणमालां गृह्णाति यो नरः ।  
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ॥ ४७ ॥  
तुलसीं स्वकरे धृत्वा स्वीकारं यो न रक्षति ।  
स याति कालसूत्रं च यावच्चन्द्रदिवाकरौ ॥ ४८ ॥  
करोति मिथ्या शपथं तुलस्या यो हि मानवः ।  
स याति कुम्भीपाकं च यावदिन्द्राश्चतुर्दश ॥ ४९ ॥  
तुलसीतोयकणिकां मृत्युकाले च यो लभेत् ।  
रत्नयानं समारुह्य वैकुण्ठं स प्रयाति च ॥ ५० ॥  
पूर्णिमायाममायां च द्वादश्यां रविसंक्रमे ।  
तैलाभ्यङ्गे चास्नाते च मध्याह्ने निशि संध्ययोः ॥ ५१ ॥  
आशौचेऽशुचिकाले वा रात्रिवासान्विते नराः ।  
तुलसीं ये च छिन्दन्ति ते छिन्दन्ति हरेः शिरः ॥ ५२ ॥  
त्रिरात्रं तुलसीपत्रं शुद्धं पर्युषितं सति ।  
श्राद्धे व्रते वा दाने वा प्रतिष्ठायां सुरार्चने ॥ ५३ ॥  
भूगतं तोयपतितं यद्दत्तं विष्णवे सति ।  
शुद्धं तु तुलसीपत्रं क्षालनादन्यकर्मणि ॥ ५४ ॥  
वृक्षाधिष्ठात्री देवी या गोलोके च निरामये ।  
कृष्णेन सार्धं रहसि नित्यं क्रीडां करिष्यति ॥ ५५ ॥  
नद्यधिष्ठातृदेवी या भारते च सुपुण्यदा ।  
लवणोदस्य पत्नी च मदंशस्य भविष्यति ॥ ५६ ॥  
त्वं च स्वयं महासाध्वि वैकुण्ठे मम संनिधौ ।  
रमासमा च रासे च भविष्यसि न संशयः ॥ ५७ ॥  
अहं च शैलरूपेण गण्डकीतीरसंनिधौ ।  
अधिष्ठानं करिष्यामि भारते तव शापतः ॥ ५८ ॥  
वज्रकीटाश्च कृमयो वज्रदंष्ट्राश्च तत्र वै ।  
तच्छिलाकुहरे चक्रं करिष्यन्ति मदीयकम् ॥ ५९ ॥  
एकद्वारे चतुश्चक्रं वनमालाविभूषितम् ।  
नवीननीरदश्यामं लक्ष्मीनारायणाभिधम् ॥ ६० ॥  
एकद्वारे चतुश्चक्रं नवीननीरदोपमम् ।  
लक्ष्मीजनार्दन ज्ञेयं रहितं वनमालया ॥ ६१ ॥  
द्वारद्वये चतुश्चक्रं गोष्पदेन समन्वितम् ।  
रघुनाथाभिधं ज्ञेयं रहितं वनमालया ॥ ६२ ॥  
अतिक्षुद्रं द्विचक्रं च नवीनजलदप्रभम् ।  
दधिवामनाभिधं ज्ञेयं गृहिणां च सुखप्रदम् ॥ ६३ ॥  
अतिक्षुद्रं द्विचक्रं च वनमालाविभूषितम् ।  
विज्ञेयं श्रीधरं देवं श्रीप्रदं गृहिणां सदा ॥ ६४ ॥  
स्थूलं च वर्तुलाकारं रहितं वनमालया ।  
द्विचक्रं स्फुटमत्यन्तं ज्ञेयं दामोदराभिधम् ॥ ६५ ॥  
मध्यमं वर्तुलाकारं द्विचक्रं बाणविक्षतम् ।  
रणरामाभिधं ज्ञेयं शरतूणसमन्वितम् ॥ ६६ ॥  
मध्यमं सप्तचक्रं च च्छत्रतूणसमन्वितम् ।  
राजराजेश्वरं ज्ञेयं राजसंपत्प्रदं नृणाम् ॥ ६७ ॥  
द्विसप्तचक्रं स्थूलं च नवीनजलदप्रभम् ।  
अनन्ताख्यं च विज्ञेयं चतुर्वर्गफलप्रदम् ॥ ६८ ॥  
चक्राकारं द्विचक्रं च सश्रीकं जलदप्रभम् ।  
सगोपदं मध्यमं च विज्ञेयं मधुसूदनम् ॥ ६९ ॥  
सुदर्शनं चैकचक्रं गुप्तचक्रं गदाधरम् ।  
द्विचक्रं हयवक्त्राभं हयग्रीवं प्रकीर्तितम् ॥ ७० ॥  
अतीव विस्तृतास्यं च द्विचक्रं विकटं सति ।  
नरसिंहाभिधं ज्ञेयं सद्यो वैराग्यदं नृणाम् ॥ ७१ ॥  
द्विचक्रं विस्तृतास्यं च वनमालासमन्वितम् ।  
लक्ष्मीनृसिंहं विज्ञेयं गृहिणां सुखदं सदा ॥ ७२ ॥  
द्वारदेशे द्विचक्रं च सश्रीकं च समं स्फुटम् ।  
वासुदेवं च विज्ञेयं सर्वकामफलप्रदम् ॥ ७३ ॥  
प्रद्युम्नं सूक्ष्मचक्रं च नवीननीरदप्रभम् ।  
सुषिरे छिद्रबहुलं गृहिणा च सुखप्रदम् ॥ ७४ ॥  
द्वे चक्रे चैकलग्ने च पृष्ठे यत्र तु पुष्कलम् ।  
संकर्षणं तु विज्ञेयं सुखदं गृहिणां सदा ॥ ७५ ॥  
अनिरुद्धं तु पीताभं वर्तुलं चातिशोभनम् ।  
सुखप्रदं गृहस्थानां प्रवदन्ति मनीषिणः ॥ ७६ ॥  
शालग्रामशिला यत्र तत्र संनिहितो हरिः ।  
तत्रैव लक्ष्मीर्वसति सर्वतीर्थसमन्विता ॥ ७७ ॥  
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।  
तानि सर्वाणि नश्यन्ति शालग्रामशिलार्चनात् ॥ ७८ ॥  
छत्राकारे भवेद्राज्यं वर्तुले च महाश्रियः ।  
दुःखं च शकटाकारे शूलाग्रे मरणं ध्रुवम् ॥ ७९ ॥  
विकृतास्ये च दारिद्र्यं पिङ्गले हानिरेव च ।  
लग्नचक्रे भवेद्व्याधिर्विदीर्णे मरणं ध्रुवम् ॥ ८० ॥  
व्रतं दानं प्रतिष्ठां च श्राद्धं च देवपूजनम् ।  
शालग्रामशिलायाश्चैवाधिष्ठानात्प्रशस्तकम् ॥ ८१ ॥  
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।  
शालग्रामशिलातोयैर्योऽभिषेकं समाचरेत् ॥ ८२ ॥  
सर्वदानेषु यत्पुण्यं प्रादक्षिष्ये भुवो यथा ।  
सर्वयज्ञेषु तीर्थेषु व्रतेष्वनशनेषु च ॥ ८३ ॥  
तस्य स्पर्शं च वाञ्छन्ति तीर्थानि निखिलानि च ।  
जीवन्मुक्तो महापूतो भवेदेव न संशयः ॥ ८४ ॥  
पाठे चतुर्णां वेदानां तपसां करणे सति ।  
तत्पुण्यं लभते नूनं शालग्रामशिलार्चनात् ॥ ८५ ॥  
शालग्रामशिलातोयं नित्यं भुङ्क्ते च यो नरः ।  
सुरेप्सितं प्रसादं च जन्ममृत्युजराहरम् ॥ ८६ ॥  
तस्य स्पर्शं च वाञ्छन्ति तीर्थानि निखिलानि च ।  
जीवन्मुक्तो महापूतोऽप्यन्ते याति हरेः पदम् ॥ ८७ ॥  
तत्रैव हरिणा सार्धमसंख्यं प्राकृतं लयम् ।  
पश्यत्येव हि दास्ये च निर्मुक्तो दास्यकर्मणि ॥ ८८ ॥  
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।  
तं च  दृष्ट्वा भिया यान्ति वैनतेयमिवोरगाः ॥ ८९ ॥  
तत्पादपद्मरजसा सद्यः पूता वसुंधरा ।  
पुंसां लक्षं तत्पितॄणां निस्तारस्तस्य जन्मनः ॥ ९० ॥  
शालग्रामशिलातोयं मृत्युकाले च यो लभेत् ।  
सर्वपापाद्विनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ९१ ॥  
निर्वाणमुक्तिं लभते कर्मभोगाद्विमुच्यते ।  
विष्णुपादे प्रलीनश्च भविष्यति न संशयः ॥ ९२ ॥  
शालग्रामशिलां धृत्वा मिथ्यावादं वदेत्तु यः ।  
स याति कूर्मदंष्ट्रं च यावद्वै ब्रह्मणो वयः ॥ ९३ ॥  
शालग्रामशिलां स्पृष्टा स्वीकार यो न पालयेत् ।  
स प्रयात्यसिपत्रं च लक्षमन्वन्तराधिकम् ॥ ९४ ॥  
तुलसीपत्रविच्छेदं शालग्रामे करोति यः ।  
तस्य जन्मान्तरे काले स्त्रीविच्छेदो भविष्यति ॥ ९५ ॥  
तुलसीपत्रविच्छेदं शङ्खे यो हि करोति च ।  
भार्याहीनो भवेत्सोऽपि रोगी च सप्तजन्मसु ॥ ९६ ॥  
शालग्रामं च तुलसीं शङ्खमेकत्र एव च ।  
यो रक्षति महाज्ञानी स भवेच्छ्रीहरिप्रियः ॥ ९७ ॥  
सकृदेव हि यो यस्यां वीर्याधानं करोति यः ।  
तद्विच्छेदे तस्य दुःखं भवेदेव परस्परम् ॥ ९८ ॥  
त्वं प्रिया शङ्खचूडस्य चैकमन्वन्तरावधि ।  
शङ्खेन सार्धं त्वद्भेदः केवलं दुःखदस्तव ॥ ९९ ॥  
इत्युक्त्वा श्रीहरिस्तां च विरराम च नारद ।  
सा च देहं परित्यज्य दिव्यरूपं दधार ह ॥ १ ०० ॥  
यथा श्रीश्च तथा सा चाप्युवास हरिवक्षसि ।  
प्रजगाम तया सार्धं वैकुण्ठं कमलापतिः ॥ १०१ ॥  
लक्ष्मी सरस्वती गङ्गा तुलसी चापि नारद ।  
हरेः प्रियाश्चतस्रश्च बभूवुरीश्वरस्य च ॥ १०२ ॥  
सद्यस्तद्देहजाता च बभूव गण्डकी नदी ।  
हरेरंशेन शैलश्च तत्तीरे पुण्यदो नृणाम् ॥ १०३ ॥  
कुर्वन्ति तत्र कीटाश्च शिलां बहुविधां मुने ।  
जले पतन्ति या याश्च जलदाभाश्च निश्चितम् ॥ १०४ ॥  
स्थलस्थाः पिङ्गला ज्ञेयाश्चोपतापाद्धरेरिति ।  
इत्येवं कथितं सर्वं किं भूयः श्रोतुमिच्छसि ॥ १०५ ॥  
इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे  
नारदनारायणसंवादे तुलस्युपाख्याने एकविशोऽध्यायः ॥ २१ ॥  
  
GO TOP 
 
  
 |