ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - द्वादशोऽध्यायः

गङ्गोपाख्यानम् -


नारद उवाच
लक्ष्मीः सरस्वती गङ्गा तुलसी लोकपावनी ।
एता नारायणस्यैव चतस्रश्च प्रिया इति ॥ १ ॥
गङ्गा जगाम वैकुण्ठमिदमेव श्रुतं मया ।
कथं सा तस्य पत्‍नी च बभूव ब्रूहि केशव ॥ २ ॥
श्रीनारायण उवाच
गङ्गा जगाम वैकुण्ठं तत्पश्चाच्च गतो विधिः ।
गत्वोवाच तया सार्धं प्रणम्यजगदीश्वरम ॥ ३ ॥
ब्रह्मोवाच
राधाकृष्णाङ्गसंभूता या देवी द्रवरूपिणी ।
तदधिष्ठातृदेवीयं रूपेणाप्रतिमो भुवि ॥ ४ ॥
नवयौवनसंपन्ना सुशीला सुन्दरी वरा ।
शुद्धसत्त्वस्वरूपा च क्रोधाहंकारवर्जिता ॥ ५ ॥
यदङ्‌गसंभवा नान्यं वृणोतीयं च तं विना ।
तत्रापि मानिनी राधा महातेजस्विनी वरा ॥ ६ ॥
समुद्यता पातुमिमां भीतेयं बुद्धिपूर्वकम् ।
विवेश चरणाम्भोजे कृष्णस्य परमात्मनः ॥ ७ ॥
सर्वं विशुष्कं गोलोकं दृष्ट्‍वाऽहमगमं तदा ।
गोलोकं यत्र कृष्णश्च सर्ववृत्तान्तलब्धये ॥ ८ ॥
सर्वान्तरात्मा सर्वं नो ज्ञात्वाऽभिप्रायमेव च ।
बहिश्चकार गङ्गा च पादाङ्गुष्ठनखाग्रतः ॥ ९ ॥
दत्त्वाऽस्यै राधिकामन्त्रं पूरयित्वा च गोलकम् ।
संप्रणम्य च राधेशं गृहीत्वाऽत्राऽगमं विभो ॥ १० ॥
गान्धर्वेण विवाहेन गृहाणेमां सुरीश्वरीम् ।
सुरेश्वरस्त्वं रसिको रसिका रसभावनः ॥ ११ ॥
त्वं रत्‍नं पुंसु देवेश स्त्रीरत्‍नं स्त्रीष्वियं सती ।
विदग्धाया विदग्धेन संगमो गुणवान्भवेत् ॥ १२ ॥
उपस्थितां च यः कन्यां न गृह्णाति मदेन च ।
तं विहाय महालक्ष्मी रुष्टा याति न संशयः ॥ १३ ॥
यो भवेत्पण्डितः सोऽपि प्रकृतिं नावमन्यते ।
सर्वे प्राकृतिकाः पुंसः कामिन्यः प्रकृतेः कलाः ॥ १४ ॥
त्वमेवभगवानाद्यो निर्गुणः प्रकृतेः परः ।
अर्धाङ्गो द्विभुजः कृष्णोप्यर्धाङ्गेन चतुर्भुजः ॥ १५ ॥
कृष्णवामाङ्गसंभूता परमा राधिका पुरा ।
दक्षिणाङ्गात्स्वयं सा च वामाङ्गात्कमला यथा ॥ १६ ॥
तेन त्वां सा वृणोत्येव यतस्त्वद्‌देहसंभवा ।
स्त्रीपुंसौ वै तथैकाङ्‌गौ यथा प्रकृतिपूरुषौ ॥ १७ ॥
इत्येवमुक्त्वा धाता च तां समर्प्य जगाम सः ।
गान्धर्वेण विवाहेन तां जग्राह हरिः स्वयम् ॥ १८ ॥
शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् ।
रेमे रमापतिस्तत्र गङ्गया सहितो मुदा ॥ १९ ॥
गां पृथ्वीं च गता यस्मात्स्वस्थानं पुनरागता ।
निर्गता विष्णुपादाच्च गङ्गा विष्णुपदी स्मृता ॥ २० ॥
मूर्छां संप्राप सा देवी नवसंगममात्रतः ।
रसिका सुखसंभोगाद्‌रसिकेश्वरसंयुता ॥ २१ ॥
तद्‌दृष्ट्‍वा दुःखितावाणी सापत्‍न्येर्ष्याविवर्जिता ।
नित्यमीर्ष्यति तां वाणी न च गङ्‍गा सरस्वतीम् ॥ २२ ॥
गङ्गया सहितस्यैव तिस्रो भार्या रमापतेः ।
सार्धं तुलस्या पश्चाच्च चतस्रो ह्यभवन्मुने ॥ २३ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे गङ्गोपाख्यानं नाम द्वादशोऽध्यायः ॥ १२ ॥


GO TOP