श्रीमद्‌भागवत महापुराण

एकादशः स्कन्धः - नवमोऽध्यायः

मार्कण्डेयकर्तृकं भगवन् मायानिर्मित महाप्रलय लीलादर्शनम् -

[ Right click to 'save audio as' for downloading Audio ]

सूत उवाच –
(अनुष्टुप्)
संस्तुतो भगवानित्थं मार्कण्डेयेन धीमता ।
नारायणो नरसखः प्रीत आह भृगूद्वहम् ॥ १ ॥
श्रीभगवानुवाच -
भो भो ब्रह्मर्षिवर्योऽसि सिद्ध आत्मसमाधिना ।
मयि भक्त्यानपायिन्या तपःस्वाध्यायसंयमैः ॥ २ ॥
वयं ते परितुष्टाः स्म त्वद्‌बृहद्‌व्रतचर्यया ।
वरं प्रतीच्छ भद्रं ते वरदेशादभीप्सितम् ॥ ३ ॥
ऋषिरुवाच -
जितं ते देवदेवेश प्रपन्नार्तिहराच्युत ।
वरेणैतावतालं नो यद्‌ भवान् समदृश्यत ॥ ४ ॥
गृहीत्वाजादयो यस्य श्रीमत्पादाब्जदर्शनम् ।
मनसा योगपक्वेन स भवान् मेऽक्षगोचरः ॥ ५ ॥
अथाप्यम्बुजपत्राक्ष पुण्यश्लोकशिखामणे ।
द्रक्ष्ये मायां यया लोकः सपालो वेद सद्‌भिदाम् ॥ ६ ॥
सूत उवाच -
इतीडितोऽर्चितः कामं ऋषिणा भगवान् मुने ।
तथेति स स्मयन् प्रागाद् बदर्याश्रममीश्वरः ॥ ७ ॥
तमेव चिन्तयन्नर्थमृषिः स्वाश्रम एव सः ।
वसन्नग्न्यर्कसोमाम्बुभूवायुवियदात्मसु ॥ ८ ॥
ध्यायन् सर्वत्र च हरिं भावद्रव्यैरपूजयत् ।
क्वचित् पूजां विसस्मार प्रेमप्रसरसम्प्लुतः ॥ ९ ॥
तस्यैकदा भृगुश्रेष्ठ पुष्पभद्रातटे मुनेः ।
उपासीनस्य सन्ध्यायां ब्रह्मन् वायुरभून्महान् ॥ १० ॥
(मिश्र-११)
तं चण्डशब्दं समुदीरयन्तं
     बलाहका अन्वभवन् करालाः ।
अक्षस्थविष्ठा मुमुचुस्तडिद्‌भिः
     स्वनन्त उच्चैरभिवर्षधाराः ॥ ११ ॥
ततो व्यदृश्यन्त चतुःसमुद्राः
     समन्ततः क्ष्मातलमाग्रसन्तः ।
समीरवेगोर्मिभिरुग्रनक्र
     महाभयावर्तगभीरघोषाः ॥ १२ ॥
(मिश्र-१२)
अन्तर्बहिश्चाद्‌भिरतिद्युभिः खरैः
     शतह्रदाभिरुपतापितं जगत् ।
चतुर्विधं वीक्ष्य सहात्मना मुनि-
     र्जलाप्लुतां क्ष्मां विमनाः समत्रसत् ॥ १३ ॥
तस्यैवमुद्वीक्षत ऊर्मिभीषणः
     प्रभञ्जनाघूर्णितवार्महार्णवः ।
आपूर्यमाणो वरषद्‌भिरम्बुदैः
     क्ष्मामप्यधाद् द्वीपवर्षाद्रिभिः समम् ॥ १४ ॥
सक्ष्मान्तरिक्षं सदिवं सभागणं
     त्रैलोक्यमासीत् सह दिग्भिराप्लुतम् ।
स एक एवोर्वरितो महामुनि-
     र्बभ्राम विक्षिप्य जटा जडान्धवत् ॥ १५ ॥
क्षुत्तृट्परीतो मकरैस्तिमिङ्‌गिलै-
     रुपद्रुतो वीचिनभस्वताहतः ।
तमस्यपारे पतितो भ्रमन् दिशो
     न वेद खं गां च परिश्रमेषितः ॥ १६ ॥
(अनुष्टुप्)
क्वचिद् गतो महावर्ते तरलैस्ताडितः क्वचित् ।
यादोभिर्भक्ष्यते क्वापि स्वयमन्योन्यघातिभिः ॥ १७ ॥
क्वचिच्छोकं क्वचिन्मोहं क्वचिद् दुखं सुखं भयम् ।
क्वचित् मृत्युमवाप्नोति व्याध्यादिभिरुतार्दितः ॥ १८ ॥
अयुतायतवर्षाणां सहस्राणि शतानि च ।
व्यतीयुर्भ्रमतस्तस्मिन् विष्णुमायावृतात्मनः ॥ १९ ॥
स कदाचिद्‌ भ्रमंस्तस्मिन् पृथिव्याः ककुदि द्विजः ।
न्यग्रोधपोतं ददृशे फलपल्लव शोभितम् ॥ २० ॥
प्राग्‌उत्तरस्यां शाखायां तस्यापि ददृशे शिशुम् ।
शयानं पर्णपुटके ग्रसन्तं प्रभया तमः ॥ २१ ॥
महामरकतश्यामं श्रीमद्‌वदनपङ्‌कजम् ।
कम्बुग्रीवं महोरस्कं सुनासं सुन्दरभ्रुवम् ॥ २२ ॥
श्वासैजदलकाभातं कम्बुश्रीकर्णदाडिमम् ।
विद्रुमाधरभासेषच्छोणायितसुधास्मितम् ॥ २३ ॥
पद्मगर्भारुणापाङ्‌गं हृद्यहासावलोकनम् ।
श्वासैजद्‌बलिसंविग्ननिम्ननाभिदलोदरम् ॥ २४ ॥
चार्वङ्‌गुलिभ्यां पाणिभ्यामुन्नीय चरणाम्बुजम् ।
मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मितः ॥ २५ ॥
(मिश्र-१२)
तद्दर्शनाद् वीतपरिश्रमो मुदा
     प्रोत्फुल्लहृत्पद्मविलोचनाम्बुजः ।
प्रहृष्टरोमाद्‌भुतभावशङ्‌कितः
     प्रष्टुं पुरस्तं प्रससार बालकम् ॥ २६ ॥
तावच्छिशोर्वै श्वसितेन भार्गवः
     सोऽन्तः शरीरं मशको यथाविशत् ।
तत्राप्यदो न्यस्तमचष्ट कृत्स्नशो
     यथा पुरामुह्यदतीव विस्मितः ॥ २७ ॥
खं रोदसी भगणानद्रिसागरान्
     द्वीपान् सवर्षान् ककुभः सुरासुरान् ।
वनानि देशान् सरितः पुराकरान्
     खेटान् व्रजानाश्रमवर्णवृत्तयः ॥ २८ ॥
महान्ति भूतान्यथ भौतिकान्यसौ
     कालं च नानायुग कल्पकल्पनम् ।
यत्किञ्चिदन्यद् व्यवहारकारणं
     ददर्श विश्वं सदिवावभासितम् ॥ २९ ॥
(मिश्र ११-१२)
हिमालयं पुष्पवहां च तां नदीं
     निजाश्रमं तत्र ऋषीनपश्यत् ।
विश्वं विपश्यञ्छ्‍वसिताच्छिशोर्वै
     बहिर्निरस्तो न्यपतल्लयाब्धौ ॥ ३० ॥
(मिश्र-११)
तस्मिन् पृथिव्याः ककुदि प्ररूढं
     वटं च तत्पर्णपुटे शयानम् ।
तोकं च तत्प्रेमसुधास्मितेन
     निरीक्षितोऽपाङ्‌गनिरीक्षणेन ॥ ३१ ॥
(अनुष्टुप्)
अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि ।
अभ्ययादतिसङ्‌क्लिष्टः परिष्वक्तुमधोक्षजम् ॥ ३२ ॥
तावत्स भगवान् साक्षात् योगाधीशो गुहाशयः ।
अन्तर्दधे ऋषेः सद्यो यथेहानीशनिर्मिता ॥ ३३ ॥
तमन्वथ वटो ब्रह्मन् सलिलं लोकसम्प्लवः ।
तिरोधायि क्षणादस्य स्वाश्रमे पूर्ववन् स्थितः ॥ ३४ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां द्वादशस्कन्धे मायादर्शनं नाम नवमोऽध्यायः ॥ ९ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP