श्रीमद्‌भागवत महापुराण

दशमः स्कंधः - एकत्रिंशोऽध्यायः

गोपीगीतं - विरहार्त गोपीनां भगवदुपस्थानाय प्रार्थनम् -

[ Right click to 'save audio as' for downloading Audio ]

गोप्य ऊचुः -
( शुद्धकामदा )
जयति तेऽधिकं जन्मना व्रजः
     श्रयत इन्दिरा शश्वदत्र हि ।
दयित दृश्यतां दिक्षु तावका-
     स्त्वयि धृतासवस्त्वां विचिन्वते ॥ १ ॥
शरदुदाशये साधुजातसत्-
     सरसिजोदरश्रीमुषा दृशा ।
सुरतनाथ तेऽशुल्कदासिका
     वरद निघ्नतो नेह किं वधः ॥ २ ॥
विषजलाप्ययाद् व्यालराक्षसाद्
     वर्षमारुताद् वैद्युतानलात् ।
वृषमयात्मजाद् विश्वतभया-
     दृषभ ते वयं रक्षिता मुहुः ॥ ३ ॥
न खलु गोपीकानन्दनो भवा-
     नखिलदेहिनामन्तरात्मदृक् ।
विखनसार्थितो विश्वगुप्तये
     सख उदेयिवान् सात्वतां कुले ॥ ४ ॥
विरचिताभयं वृष्णिधूर्य ते
     चरणमीयुषां संसृतेर्भयात् ।
करसरोरुहं कान्त कामदं
     शिरसि धेहि नः श्रीकरग्रहम् ॥ ५ ॥
व्रजजनार्तिहन् वीर योषितां
     निजजनस्मयध्वंसनस्मित ।
भज सखे भवत् किङ्‌करीः स्म नो
     जलरुहाननं चारु दर्शय ॥ ६ ॥
प्रणतदेहिनां पापकर्शनं
     तृणचरानुगं श्रीनिकेतनम् ।
फणिफणार्पितं ते पदाम्बुजं
     कृणु कुचेषु नः कृन्धि हृच्छयम् ॥ ७ ॥
मधुरया गिरा वल्गुवाक्यया
     बुधमनोज्ञया पुष्करेक्षण ।
विधिकरीरिमा वीर मुह्यती-
     रधरसीधुनाप्याययस्व नः ॥ ८ ॥
तव कथामृतं तप्तजीवनं
     कविभिरीडितं कल्मषापहम् ।
श्रवणमङ्‌गलं श्रीमदाततं
     भुवि गृणन्ति ये भूरिदा जनाः ॥ ९ ॥
प्रहसितं प्रिय प्रेमवीक्षणं
     विहरणं च ते ध्यानमङ्‌गलम् ।
रहसि संविदो या हृदिस्पृशः
     कुहक नो मनः क्षोभयन्ति हि ॥ १० ॥
चलसि यद् व्रजाच्चारयन् पशून्
     नलिनसुन्दरं नाथ ते पदम् ।
शिलतृणाङ्‌कुरैः सीदतीति नः
     कलिलतां मनः कान्त गच्छति ॥ ११ ॥
दिनपरिक्षये नीलकुन्तलै-
     र्वनरुहाननं बिभ्रदावृतम् ।
घनरजस्वलं दर्शयन् मुहु-
     र्मनसि नः स्मरं वीर यच्छसि ॥ १२ ॥
प्रणतकामदं पद्मजार्चितं
     धरणिमण्डनं ध्येयमापदि ।
चरणपङ्‌कजं शन्तमं च ते
     रमण नः स्तनेष्वर्पयाधिहन् ॥ १३ ॥
सुरतवर्धनं शोकनाशनं
     स्वरितवेणुना सुष्ठु चुम्बितम् ।
इतररागविस्मारणं नृणां
     वितर वीर नस्तेऽधरामृतम् ॥ १४ ॥
अटति यद् भवानह्नि काननं
     त्रुटिर्युगायते त्वामपश्यताम् ।
कुटिलकुन्तलं श्रीमुखं च ते
     जड उदीक्षतां पक्ष्मकृद् दृशाम् ॥ १५ ॥
पतिसुतान्वयभ्रातृबान्धवा-
     नतिविलङ्‌घ्य तेऽन्त्यच्युतागताः ।
गतिविदस्तवोद्‍गीतमोहिताः
     कितव योषितः कस्त्यजेन्निशि ॥ १६ ॥
रहसि संविदं हृच्छयोदयं
     प्रहसिताननं प्रेमवीक्षणम् ।
बृहदुरः श्रियो वीक्ष्य धाम ते
     मुहुरतिस्पृहा मुह्यते मनः ॥ १७ ॥
व्रजवनौकसां व्यक्तिरङ्‌ग ते
     वृजिनहन्त्र्यलं विश्वमङ्‌गलम् ।
त्यज मनाक् च नस्त्वत्स्पृहात्मनां
     स्वजनहृद्रुजां यन्निषूदनम् ॥ १८ ॥
( वसंततिलका )
यत्ते सुजातचरणाम्बुरुहं स्तनेषु
     भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेनाटवीमटसि तद् व्यथते न किंस्वित्
     कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥ १९ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP