श्रीमद्‌भागवत महापुराण

दशमः स्कंधः - द्वितीयोऽध्यायः

भगवतो देवकीगर्भेऽनुप्रवेशस्तत्र ब्रह्मादिदेवकृतं तदीयं स्तवनं देवकीसान्त्वनंच -

[ Right click to 'save audio as' for downloading Audio ]

शुक उवाच -
( अनुष्टुप् )
प्रलम्बबकचाणूरतृणावर्तमहाशनैः ।
मुष्टिकारिष्टद्विविदपूतनाकेशीधेनुकैः ॥ १ ॥
अन्यैश्चासुरभूपालैर्बाणभौमादिभिर्युतः ।
यदूनां कदनं चक्रे बली मागधसंश्रयः ॥ २ ॥
ते पीडिता निविविशुः कुरुपञ्चालकेकयान् ।
शाल्वान् विदर्भान् निषधान् विदेहान् कोसलानपि ॥ ३ ॥
एके तमनुरुन्धाना ज्ञातयः पर्युपासते ।
हतेषु षट्सु बालेषु देवक्या औग्रसेनिना ॥ ४ ॥
सप्तमो वैष्णवं धाम यमनन्तं प्रचक्षते ।
गर्भो बभूव देवक्या हर्षशोकविवर्धनः ॥ ५ ॥
भगवानपि विश्वात्मा विदित्वा कंसजं भयम् ।
यदूनां निजनाथानां योगमायां समादिशत् ॥ ६ ॥
गच्छ देवि व्रजं भद्रे गोपगोभिरलङ्‍कृतम् ।
रोहिणी वसुदेवस्य भार्याऽऽस्ते नन्दगोकुले ।
अन्याश्च कंससंविग्ना विवरेषु वसन्ति हि ॥ ७ ॥
देवक्या जठरे गर्भं शेषाख्यं धाम मामकम् ।
तत् संनिकृष्य रोहिण्या उदरे सन्निवेशय ॥ ८ ॥
अथाहमंशभागेन देवक्याः पुत्रतां शुभे ।
प्राप्स्यामि त्वं यशोदायां नन्दपत्‍न्यां भविष्यसि ॥ ९ ॥
अर्चिष्यन्ति मनुष्यास्त्वां सर्वकामवरेश्वरीम् ।
धूपोपहारबलिभिः सर्वकामवरप्रदाम् ॥ १० ॥
नामधेयानि कुर्वन्ति स्थानानि च नरा भुवि ।
दुर्गेति भद्रकालीति विजया वैष्णवीति च ॥ ११ ॥
कुमुदा चण्डिका कृष्णा माधवी कन्यकेति च ।
माया नारायणीशानी शारदेत्यम्बिकेति च ॥ १२ ॥
गर्भसंकर्षणात् तं वै प्राहुः संकर्षणं भुवि ।
रामेति लोकरमणाद् बलं बलवदुच्छ्रयात् ॥ १३ ॥
सन्दिष्टैवं भगवता तथेत्योमिति तद्वचः ।
प्रतिगृह्य परिक्रम्य गां गता तत् तथाकरोत् ॥ १४ ॥
गर्भे प्रणीते देवक्या रोहिणीं योगनिद्रया ।
अहो विस्रंसितो गर्भ इति पौरा विचुक्रुशुः ॥ १५ ॥
भगवानपि विश्वात्मा भक्तानामभयङ्‍करः ।
आविवेशांशभागेन मन आनकदुन्दुभेः ॥ १६ ॥
स बिभ्रत् पौरुषं धाम भ्राजमानो यथा रविः ।
दुरासदोऽतिदुर्धर्षो भूतानां सम्बभूव ह ॥ १७ ॥
( उपेंद्रवज्रा )
ततो जगन्मङ्‌गलमच्युतांशं
     समाहितं शूरसुतेन देवी ।
दधार सर्वात्मकमात्मभूतं
     काष्ठा यथाऽऽनन्दकरं मनस्तः ॥ १८ ॥
( इंद्रवज्रा )
सा देवकी सर्वजगन्निवास-
     निवासभूता नितरां न रेजे ।
भोजेन्द्रगेहेऽग्निशिखेव रुद्धा
     सरस्वती ज्ञानखले यथा सती ॥ १९ ॥
( मिश्र )
तां वीक्ष्य कंसः प्रभयाजितान्तरां
     विरोचयन्तीं भवनं शुचिस्मिताम् ।
आहैष मे प्राणहरो हरिर्गुहां
     ध्रुवं श्रितो यन्न पुरेयमीदृशी ॥ २० ॥
किमद्य तस्मिन् करणीयमाशु मे
     यदर्थतन्त्रो न विहन्ति विक्रमम् ।
स्त्रियाः स्वसुर्गुरुमत्या वधोऽयं
     यशः श्रियं हन्त्यनुकालमायुः ॥ २१ ॥
( इंद्रवज्रा )
स एष जीवन् खलु सम्परेतो
     वर्तेत योऽत्यन्तनृशंसितेन ।
देहे मृते तं मनुजाः शपन्ति
     गन्ता तमोऽन्धं तनुमानिनो ध्रुवम् ॥ २२ ॥
( अनुष्टुप् )
इति घोरतमात् भावात् सन्निवृत्तः स्वयं प्रभुः ।
आस्ते प्रतीक्षंस्तज्जन्म हरेर्वैरानुबन्धकृत् ॥ २३ ॥
आसीनः संविशंस्तिष्ठन् भुञ्जानः पर्यटन् महीम् ।
चिन्तयानो हृषीकेशमपश्यत् तन्मयं जगत् ॥ २४ ॥
ब्रह्मा भवश्च तत्रैत्य मुनिभिर्नारदादिभिः ।
देवैः सानुचरैः साकं गीर्भिर्वृषणमैडयन् ॥ २५ ॥
( इंद्रवज्रा )
सत्यव्रतं सत्यपरं त्रिसत्यं
     सत्यस्य योनिं निहितं च सत्ये ।
सत्यस्य सत्यमृतसत्यनेत्रं
     सत्यात्मकं त्वां शरणं प्रपन्नाः ॥ २६ ॥
एकायनोऽसौ द्विफलस्त्रिमूल-
     श्चतूरसः पञ्चविधः षडात्मा ।
सप्तत्वगष्टविटपो नवाक्षो
     दशच्छदी द्विखगो ह्यादिवृक्षः ॥ २७ ॥
त्वमेक एवास्य सतः प्रसूति-
     स्त्वं सन्निधानं त्वमनुग्रहश्च ।
त्वन्मायया संवृतचेतसस्त्वां
     पश्यन्ति नाना न विपश्चितो ये ॥ २८ ॥
बिभर्षि रूपाण्यवबोध आत्मा
     क्षेमाय लोकस्य चराचरस्य ।
सत्त्वोपपन्नानि सुखावहानि
     सतामभद्राणि मुहुः खलानाम् ॥ २९ ॥
त्वय्यम्बुजाक्षाखिलसत्त्वधाम्नि
     समाधिनाऽऽवेशितचेतसैके ।
त्वत्पादपोतेन महत्कृतेन
     कुर्वन्ति गोवत्सपदं भवाब्धिम् ॥ ३० ॥
( मिश्र )
स्वयं समुत्तीर्य सुदुस्तरं द्युमन्
     भवार्णवं भीममदभ्रसौहृदाः ।
भवत्पदाम्भोरुहनावमत्र ते
     निधाय याताः सदनुग्रहो भवान् ॥ ३१ ॥
येऽन्येऽरविन्दाक्ष विमुक्तमानिन-
     स्त्वय्यस्तभावादविशुद्धबुद्धयः ।
आरुह्य कृच्छ्रेण परं पदं ततः
     पतन्त्यधोऽनादृतयुष्मदङ्‌घ्र्यः ॥ ३२ ॥
तथा न ते माधव तावकाः क्वचिद्
     भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदाः ।
त्वयाभिगुप्ता विचरन्ति निर्भया
     विनायकानीकपमूर्धसु प्रभो ॥ ३३ ॥
सत्त्वं विशुद्धं श्रयते भवान् स्थितौ
     शरीरिणां श्रेय उपायनं वपुः ।
वेदक्रियायोगतपःसमाधिभि-
     स्तवार्हणं येन जनः समीहते ॥ ३४ ॥
सत्त्वं न चेद्धातरिदं निजं भवेद्
     विज्ञानमज्ञानभिदापमार्जनम् ।
गुणप्रकाशैरनुमीयते भवान्
     प्रकाशते यस्य च येन वा गुणः ॥ ३५ ॥
न नामरूपे गुणजन्मकर्मभि-
     र्निरूपितव्ये तव तस्य साक्षिणः ।
मनोवचोभ्यामनुमेयवर्त्मनो
     देव क्रियायां प्रतियन्त्यथापि हि ॥ ३६ ॥
शृण्वन् गृणन् संस्मरयंश्च चिन्तयन्
     नामानि रूपाणि च मङ्‌गलानि ते ।
क्रियासु यस्त्वच्चरणारविन्दयो-
     राविष्टचेता न भवाय कल्पते ॥ ३७ ॥
दिष्ट्या हरेऽस्या भवतः पदो भुवो
     भारोऽपनीतस्तव जन्मनेशितुः ।
दिष्ट्याङ्‌कितां त्वत्पदकैः सुशोभनै-
     र्द्रक्ष्याम गां द्यां च तवानुकम्पिताम् ॥ ३८ ॥
न तेऽभवस्येश भवस्य कारणं
     विना विनोदं बत तर्कयामहे ।
भवो निरोधः स्थितिरप्यविद्यया
     कृता यतस्त्वय्यभयाश्रयात्मनि ॥ ३९ ॥
( वसंततिलका )
मत्स्याश्वकच्छपनृसिंहवराहहंस-
     राजन्यविप्रविबुधेषु कृतावतारः ।
त्वं पासि नस्त्रिभुवनं च यथाधुनेश
     भारं भुवो हर यदूत्तम वन्दनं ते ॥ ४० ॥
( इंद्रवंशा )
दिष्ट्याम्ब ते कुक्षिगतः परः पुमा-
     नंशेन साक्षाद्‍भगवान् भवाय नः ।
मा भूद् भयं भोजपतेर्मुमूर्षो-
     र्गोप्ता यदूनां भविता तवात्मजः ॥ ४१ ॥
शुक उवाच -
( अनुष्टुप् )
इत्यभिष्टूय पुरुषं यद्‌रूपमनिदं यथा ।
ब्रह्मेशानौ पुरोधाय देवाः प्रतिययुर्दिवम् ॥ ४२ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे
पूर्वार्धे गर्भगतविष्णोर्ब्रह्मादिकृतस्तुतिर्नाम द्वितीयोध्याऽयः ॥ २ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP