श्रीमद्भागवत महापुराण    
सप्तमः स्कंधः - पञ्चदशोऽध्यायः   
गृहस्थानां कृते मोक्षधर्मनिरूपणं नारदस्य स्वप्राग्जन्मवृत्तान्तकथनं च -   
 
[ Right click to 'save audio as' for downloading Audio ] 
नारद उवाच -  
कर्मनिष्ठा द्विजाः केचित् तपोनिष्ठा नृपापरे ।  
स्वाध्यायेऽन्ये प्रवचने ये केचिज्ज्ञानयोगयोः ॥ १ ॥  
ज्ञाननिष्ठाय देयानि कव्यान्यानन्त्यमिच्छता ।  
दैवे च तदभावे स्याद् इतरेभ्यो यथार्हतः ॥ २ ॥  
द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा ।  
भोजयेत् सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरम् ॥ ३ ॥  
देशकालोचितश्रद्धाद्रव्यपात्रार्हणानि च ।  
सम्यग्भवन्ति नैतानि विस्तरात् स्वजनार्पणात् ॥ ४ ॥  
देशे काले च सम्प्राप्ते मुन्यन्नं हरिदैवतम् ।  
श्रद्धया विधिवत् पात्रे न्यस्तं कामधुगक्षयम् ॥ ५ ॥  
देवर्षिपितृभूतेभ्य आत्मने स्वजनाय च ।  
अन्नं संविभजन्पश्येत् सर्वं तत् पुरुषात्मकम् ॥ ६ ॥  
न दद्यादामिषं श्राद्धे न चाद्याद् धर्मतत्त्ववित् ।  
मुन्यन्नैः स्यात्परा प्रीतिः यथा न पशुहिंसया ॥ ७ ॥  
नैतादृशः परो धर्मो नृणां सद्धर्ममिच्छताम् ।  
न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य यः ॥ ८ ॥  
एके कर्ममयान् यज्ञान् ज्ञानिनो यज्ञवित्तमाः ।  
आत्मसंयमनेऽनीहा जुह्वति ज्ञानदीपिते ॥ ९ ॥  
द्रव्ययज्ञैर्यक्ष्यमाणं दृष्ट्वा भूतानि बिभ्यति ।  
एष माकरुणो हन्याद् अतज्ज्ञो ह्यसुतृब् ध्रुवम् ॥ १० ॥  
तस्माद् दैवोपपन्नेन मुन्यन्नेनापि धर्मवित् ।  
सन्तुष्टोऽहरहः कुर्यान्नित्यनैमित्तिकीः क्रियाः ॥ ११ ॥  
विधर्मः परधर्मश्च आभास उपमा छलः ।  
अधर्मशाखाः पञ्चेमा धर्मज्ञोऽधर्मवत् त्यजेत् ॥ १२ ॥  
धर्मबाधो विधर्मः स्यात् परधर्मोऽन्यचोदितः ।  
उपधर्मस्तु पाखण्डो दम्भो वा शब्दभिच्छलः ॥ १३ ॥  
यस्त्विच्छया कृतः पुम्भिराभासो ह्याश्रमात् पृथक् ।  
स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये ॥ १४ ॥  
धर्मार्थमपि नेहेत यात्रार्थं वाधनो धनम् ।  
अनीहानीहमानस्य महाहेरिव वृत्तिदा ॥ १५ ॥  
सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत् सुखम् ।  
कुतस्तत् कामलोभेन धावतोऽर्थेहया दिशः ॥ १६ ॥  
सदा सन्तुष्टमनसः सर्वाः शिवमया दिशः ।  
शर्कराकण्टकादिभ्यो यथोपानत्पदः शिवम् ॥ १७ ॥  
सन्तुष्टः केन वा राजन्न वर्तेतापि वारिणा ।  
औपस्थ्यजैह्व्यकार्पण्याद् गृहपालायते जनः ॥ १८ ॥  
असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यशः ।  
स्रवन्तीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते ॥ १९ ॥  
कामस्यान्तं हि क्षुत्तृड्भ्यां क्रोधस्यैतत्फलोदयात् ।  
जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुवः ॥ २० ॥  
पण्डिता बहवो राजन्बहुज्ञाः संशयच्छिदः ।  
सदसस्पतयोऽप्येके असन्तोषात् पतन्त्यधः ॥ २१ ॥  
असङ्कल्पाज्जयेत् कामं क्रोधं कामविवर्जनात् ।  
अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् ॥ २२ ॥  
आन्वीक्षिक्या शोकमोहौ दम्भं महदुपासया ।  
योगान्तरायान् मौनेन हिंसां कायाद्यनीहया ॥ २३ ॥  
कृपया भूतजं दुःखं दैवं जह्यात् समाधिना ।  
आत्मजं योगवीर्येण निद्रां सत्त्वनिषेवया ॥ २४ ॥  
रजस्तमश्च सत्त्वेन सत्त्वं चोपशमेन च ।  
एतत्सर्वं गुरौ भक्त्या पुरुषो ह्यञ्जसा जयेत् ॥ २५ ॥  
यस्य साक्षाद् भगवति ज्ञानदीपप्रदे गुरौ ।  
मर्त्यासद्धीः श्रुतं तस्य सर्वं कुञ्जरशौचवत् ॥ २६ ॥  
एष वै भगवान्साक्षात् प्रधानपुरुषेश्वरः ।  
योगेश्वरैर्विमृग्याङ्घ्रिर्लोको यं मन्यते नरम् ॥ २७ ॥  
षड्वर्गसंयमैकान्ताः सर्वा नियमचोदनाः ।  
तदन्ता यदि नो योगान् आवहेयुः श्रमावहाः ॥ २८ ॥  
यथा वार्तादयो ह्यर्था योगस्यार्थं न बिभ्रति ।  
अनर्थाय भवेयुः स्म पूर्तमिष्टं तथासतः ॥ २९ ॥  
यश्चित्तविजये यत्तः स्यान्निसङ्गोऽपरिग्रहः ।  
एको विविक्तशरणो भिक्षुर्भैक्ष्यमिताशनः ॥ ३० ॥  
देशे शुचौ समे राजन्संस्थाप्यासनमात्मनः ।  
स्थिरं समं सुखं तस्मिन्नासीतर्ज्वङ्गोमिति ॥ ३१ ॥  
प्राणापानौ सन्निरुन्ध्यात् पूरकुम्भकरेचकैः ।  
यावन् मनस्त्यजेत् कामान् स्वनासाग्रनिरीक्षणः ॥ ३२ ॥  
यतो यतो निःसरति मनः कामहतं भ्रमत् ।  
ततस्तत उपाहृत्य हृदि रुन्ध्याच्छनैर्बुधः ॥ ३३ ॥  
एवमभ्यस्यतश्चित्तं कालेनाल्पीयसा यतेः ।  
अनिशं तस्य निर्वाणं यात्यनिन्धनवह्निवत् ॥ ३४ ॥  
कामादिभिरनाविद्धं प्रशान्ताखिलवृत्ति यत् ।  
चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित् ॥ ३५ ॥  
यः प्रव्रज्य गृहात् पूर्वं त्रिवर्गावपनात् पुनः ।  
यदि सेवेत तान्भिक्षुः स वै वान्ताश्यपत्रपः ॥ ३६ ॥  
यैः स्वदेहः स्मृतोऽनात्मा मर्त्यो विट्कृमिभस्मसत् ।  
ते एनमात्मसात्कृत्वा श्लाघयन्ति ह्यसत्तमाः ॥ ३७ ॥  
गृहस्थस्य क्रियात्यागो व्रतत्यागो वटोरपि ।  
तपस्विनो ग्रामसेवा भिक्षोरिन्द्रियलोलता ॥ ३८ ॥  
आश्रमापसदा ह्येते खल्वाश्रमविडम्बकाः ।  
देवमायाविमूढांतानुपेक्षेतानुकम्पया ॥ ३९ ॥  
आत्मानं चेद् विजानीयात् परं ज्ञानधुताशयः ।  
किमिच्छन्कस्य वा हेतोर्देहं पुष्णाति लम्पटः ॥ ४० ॥  
आहुः शरीरं रथमिन्द्रियाणि  
      हयानभीषून् मन इन्द्रियेशम् ।  
वर्त्मानि मात्रा धिषणां च सूतं  
      सत्त्वं बृहद् बन्धुरमीशसृष्टम् ॥ ४१ ॥  
अक्षं दशप्राणमधर्मधर्मौ  
      चक्रेऽभिमानं रथिनं च जीवम् ।  
धनुर्हि तस्य प्रणवं पठन्ति  
      शरं तु जीवं परमेव लक्ष्यम् ॥ ४२ ॥  
रागो द्वेषश्च लोभश्च शोकमोहौ भयं मदः ।  
मानोऽवमानोऽसूया च माया हिंसा च मत्सरः ॥ ४३ ॥  
रजः प्रमादः क्षुन्निद्रा शत्रवस्त्वेवमादयः ।  
रजस्तमःप्रकृतयः सत्त्वप्रकृतयः क्वचित् ॥ ४४ ॥  
यावन्नृकायरथमात्मवशोपकल्पं  
      धत्ते गरिष्ठचरणार्चनया निशातम् ।  
ज्ञानासिमच्युतबलो दधदस्तशत्रुः  
      स्वानन्दतुष्ट उपशान्त इदं विजह्यात् ॥ ४५ ॥  
नोचेत् प्रमत्तमसदिन्द्रियवाजिसूता  
      नीत्वोत्पथं विषयदस्युषु निक्षिपन्ति ।  
ते दस्यवः सहयसूतममुं तमोऽन्धे  
      संसारकूप उरुमृत्युभये क्षिपन्ति ॥ ४६ ॥  
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।  
आवर्तते प्रवृत्तेन निवृत्तेनाश्नुतेऽमृतम् ॥ ४७ ॥  
हिंस्रं द्रव्यमयं काम्यमग्निहोत्राद्यशान्तिदम् ।  
दर्शश्च पूर्णमासश्च चातुर्मास्यं पशुः सुतः ॥ ४८ ॥  
एतदिष्टं प्रवृत्ताख्यं हुतं प्रहुतमेव च ।  
पूर्तं सुरालयारामकूपाजीव्यादिलक्षणम् ॥ ४९ ॥  
द्रव्यसूक्ष्मविपाकश्च धूमो रात्रिरपक्षयः ।  
अयनं दक्षिणं सोमो दर्श ओषधिवीरुधः ॥ ५० ॥  
अन्नं रेत इति क्ष्मेश पितृयानं पुनर्भवः ।  
एकैकश्येनानुपूर्वं भूत्वा भूत्वेह जायते ॥ ५१ ॥  
निषेकादिश्मशानान्तैः संस्कारैः संस्कृतो द्विजः ।  
इन्द्रियेषु क्रियायज्ञान् ज्ञानदीपेषु जुह्वति ॥ ५२ ॥  
इन्द्रियाणि मनस्यूर्मौ वाचि वैकारिकं मनः ।  
वाचं वर्णसमाम्नाये तमोङ्कारे स्वरे न्यसेत् ।  
ओङ्कारं बिन्दौ नादे तं तं तु प्राणे महत्यमुम् ॥ ५३ ॥  
अग्निः सूर्यो दिवा प्राह्णः शुक्लो राकोत्तरं स्वराट् ।  
विश्वोऽथ तैजसः प्राज्ञस्तुर्य आत्मा समन्वयात् ॥ ५४ ॥  
देवयानमिदं प्राहुर्भूत्वा भूत्वानुपूर्वशः ।  
आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते ॥ ५५ ॥  
ये एते पितृदेवानामयने वेदनिर्मिते ।  
शास्त्रेण चक्षुषा वेद जनस्थोऽपि न मुह्यति ॥ ५६ ॥  
आदौ अन्ते जनानां सद् बहिरन्तः परावरम् ।  
ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस्त्वयं स्वयम् ॥ ५७ ॥  
आबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृतः ।  
दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम् ॥ ५८ ॥  
क्षित्यादीनामिहार्थानां छाया न कतमापि हि ।  
न सङ्घातो विकारोऽपि न पृथङ्नान्वितो मृषा ॥ ५९ ॥  
धातवोऽवयवित्वाच्च तन्मात्रावयवैर्विना ।  
न स्युर्ह्यसत्यवयविन्यसन् अवयवोऽन्ततः ॥ ६० ॥  
स्यात् सादृश्यभ्रमस्तावद् विकल्पे सति वस्तुनः ।  
जाग्रत्स्वापौ यथा स्वप्ने तथा विधिनिषेधता ॥ ६१ ॥  
भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथात्मनः ।  
वर्तयन्स्वानुभूत्येह त्रीन्स्वप्नान्धुनुते मुनिः ॥ ६२ ॥  
कार्यकारणवस्त्वैक्य दर्शनं पटतन्तुवत् ।  
अवस्तुत्वाद् अकल्पस्य भावाद्वैतं तदुच्यते ॥ ६३ ॥  
यद् ब्रह्मणि परे साक्षात्सर्वकर्मसमर्पणम् ।  
मनोवाक्तनुभिः पार्थ क्रियाद्वैतं तदुच्यते ॥ ६४ ॥  
आत्मजायासुतादीनामन्येषां सर्वदेहिनाम् ।  
यत् स्वार्थकामयोरैक्यं द्रव्याद्वैतं तदुच्यते ॥ ६५ ॥  
यद् यस्य वानिषिद्धं स्याद् येन यत्र यतो नृप ।  
स तेनेहेत कर्माणि नरो नान्यैरनापदि ॥ ६६ ॥  
एतैरन्यैश्च वेदोक्तैः वर्तमानः स्वकर्मभिः ।  
गृहेऽप्यस्य गतिं यायाद् राजन् तद्भक्तिभाङ्नरः ॥ ६७ ॥  
यथा हि यूयं नृपदेव दुस्त्यजा-  
      दापद्गणादुत्तरतात्मनः प्रभोः ।  
यत्पादपङ्केरुहसेवया भवा-  
      नहार्षीन्निर्जितदिग्गजः क्रतून् ॥ ६८ ॥  
अहं पुराभवं कश्चिद् गन्धर्व उपबर्हणः ।  
नाम्नातीते महाकल्पे गन्धर्वाणां सुसम्मतः ॥ ६९ ॥  
रूपपेशलमाधुर्यसौगन्ध्यप्रियदर्शनः ।  
स्त्रीणां प्रियतमो नित्यं मत्तस्तु पुरुलम्पटः ॥ ७० ॥  
एकदा देवसत्रे तु गन्धर्वाप्सरसां गणाः ।  
उपहूता विश्वसृग्भिर्हरिगाथोपगायने ॥ ७१ ॥  
अहं च गायंस्तद्विद्वान् स्त्रीभिः परिवृतो गतः ।  
ज्ञात्वा विश्वसृजस्तन्मे हेलनं शेपुरोजसा ।  
याहि त्वं शूद्रतामाशु नष्टश्रीः कृतहेलनः ॥ ७२ ॥  
तावद्दास्यामहं जज्ञे तत्रापि ब्रह्मवादिनाम् ।  
शुश्रूषयानुषङ्गेण प्राप्तोऽहं ब्रह्मपुत्रताम् ॥ ७३ ॥  
धर्मस्ते गृहमेधीयो वर्णितः पापनाशनः ।  
गृहस्थो येन पदवीमञ्जसा न्यासिनामियात् ॥ ७४ ॥  
यूयं नृलोके बत भूरिभागा  
      लोकं पुनाना मुनयोऽभियन्ति ।  
येषां गृहानावसतीति साक्षाद्  
      गूढं परं ब्रह्म मनुष्यलिङ्गम् ॥ ७५ ॥  
स वा अयं ब्रह्म महद्विमृग्य  
      कैवल्यनिर्वाणसुखानुभूतिः ।  
प्रियः सुहृद् वः खलु मातुलेय  
      आत्मार्हणीयो विधिकृद् गुरुश्च ॥ ७६ ॥  
न यस्य साक्षाद् भवपद्मजादिभी  
      रूपं धिया वस्तुतयोपवर्णितम् ।  
मौनेन भक्त्योपशमेन पूजितः  
      प्रसीदतामेष स सात्वतां पतिः ॥ ७७ ॥  
शुक उवाच -  
इति देवर्षिणा प्रोक्तं निशम्य भरतर्षभः ।  
पूजयामास सुप्रीतः कृष्णं च प्रेमविह्वलः ॥ ७८ ॥  
कृष्णपार्थावुपामन्त्र्य पूजितः प्रययौ मुनिः ।  
श्रुत्वा कृष्णं परं ब्रह्म पार्थः परमविस्मितः ॥ ७९ ॥  
इति दाक्षायिणीनां ते पृथग्वंशा प्रकीर्तिताः ।  
देवासुरमनुष्याद्या लोका यत्र चराचराः ॥ ८० ॥  
 
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां  सप्तमस्कन्धे प्रह्रादानुचरिते युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नाम पञ्चदशोऽध्यायः ॥ १५ ॥     
इति सप्तमः स्कंध समाप्तः  
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ 
  
GO TOP 
  
 |