श्रीमद्‌भागवत महापुराण

पञ्चमः स्कन्धः - पञ्चविंशोऽध्यायः

भूविवरविध्युपवर्णनम् -

[ Right click to 'save audio as' for downloading Audio ]

श्रीशुक उवाच
तस्य मूलदेशे त्रिंशद्योजनसहस्रान्तरआस्ते या
वै कला भगवतस्तामसी समाख्याताऽनन्त इति
सात्वतीया द्रष्ट्टदृश्ययोःसङ्कर्षणमहमित्यभिमान-
लक्षणं यं सङ्कर्षणमित्याचक्षते ॥ १ ॥
यस्येदं क्षितिमण्डले भगवतोऽनन्तमूर्तेः
सहस्रशिरस एकस्मिन्नेव शीर्षणि ध्रियमाणं
सिद्धार्थ इव लक्ष्यते ॥ २ ॥
यस्य ह वा इदं कालेनोपसंजिहीर्षतोऽमर्ष-
विरचितरुचिरभ्रमद्‌भुवोरन्तरेण साङ्कर्षणो नाम रुद्र
एकादशव्यूहस्त्र्यक्षस्त्रिशिखं शूलमुत्तम्भयन्नुदतिष्ठत् ॥ ३ ॥
यस्याङ्घ्रिकमलयुगलारुणविशदनखमणि-
षण्डमण्डलेष्वहिपतयः सह सात्वतर्षभैरेकान्त-
भक्तियोगेनावनमन्तः स्ववदनानि परिस्फुरत्-
कुण्डलप्रभामण्डितगण्डस्थलान्यतिमनोहराणि
प्रमुदितमनसः खलु विलोकयन्ति ॥ ४ ॥
यस्यैव हि नागराजकुमार्य आशिष
आशासानाश्चार्वङ्गवलयविलसितविशदविपुल-
धवलसुभगरुचिरभुजरजतस्तम्भेष्वगुरुचन्दन-
कुङ्कुमपङ्कानुलेपेनावलिम्पमानास्तदभिमर्शनो-
न्मथितहृदयमकरध्वजावेशरुचिरललितस्मिता-
स्तदनुरागमदमुदितमदविघूर्णितारुणकरुणावलोक-
नयनवदनारविन्दं सव्रीडं किलविलोकयन्ति ॥ ५ ॥
स एव भगवाननन्तोऽनन्तगुणार्णव आदिदेव
उपसंहृतामर्षरोषवेगो लोकानां स्वस्तय आस्ते ॥ ६ ॥
ध्यायमानः सुरासुरोरगसिद्धगन्धर्वविद्याधर-
मुनिगणैरनवरतमदमुदितविकृतविह्वललोचनः
सुललितमुखरिकामृतेनाप्यायमानः स्वपार्षदविबुध-
यूथपतीनपरिम्लानरागनवतुलसिकामोदमध्वासवेन
माद्यन्मधुकरत्रातमधुरगीतश्रियं वैजयन्तीं स्वां
वनमालां नीलवासा एककुण्डलो हलककुदि
कृतसुभगसुन्दरभुजो भगवान्माहेन्द्रो वारणेन्द्र इव
काञ्चनीं कक्षामुदारलीलो बिभर्ति ॥ ७ ॥
य एष एवमनुश्रुतो ध्यायमानो मुमुक्षूणामनादि-
कालकर्मवासनाग्रथितमविद्यामयं हृदयग्नन्थिं
सत्त्वरजस्तमोमयमन्तर्हृदयं गत आशु निर्भिनत्ति
तस्यानुभावान् भगवान् स्वायम्भुवो नारदः सह
तुम्बुरुणा सभायां ब्रह्मणः संश्लोकयामास ॥ ८ ॥
उत्पत्तिस्थितिलयहेतवोऽस्य कल्पाः
     सत्त्वाद्याः प्रकृतिगुणायदीक्षयाऽऽसन् ।
यद्‌रूपं ध्रुवमकृतं यदेकमात्मन्
     नानाधात्कथमु ह वेद तस्य वर्त्म ॥ ९ ॥
मूर्तिं नः पुरुकृपया बभार सत्त्वं
     संशुद्धं सदसदिदं विभाति यत्र ।
यल्लीलां मृगपतिराददेऽनवद्या -
     मादातुं स्वजनमनांस्युदारवीर्यः ॥ १० ॥
यन्नाम श्रुतमनुकीर्तयेदकस्मा -
     दार्तो वा यदि पतितः प्रलम्भनाद्वा ।
हन्त्यंहः सपदि नृणामशेषमन्यं
     कं शेषाद्‌भगवत आश्रयेन्मुमुक्षुः ॥ ११ ॥
मूर्धन्यर्पितमणुवत्सहस्रमूर्धो
     भूगोलं सगिरिसरित्समुद्रसत्त्वम् ।
आनन्त्यादनिमितविक्रमस्य भूम्नः
     को वीर्याण्यधिगणयेत्सहस्रजिह्वः ॥ १२ ॥
एवम्प्रभावो भगवाननन्तो
     दुरन्तवीर्योरुगुणानुभावः ।
मूले रसायाः स्थित आत्मतन्त्रो
     यो लीलया क्ष्मां स्थितये बिभर्ति ॥ १३ ॥
एता ह्येवेह नृभिरुपगन्तव्या गतयो
यथाकर्मविनिर्मिता यथोपदेशमनुवर्णिताः
कामान् कामयमानैः ॥ १४ ॥
एतावतीर्हि राजन् पुंसः प्रवृत्तिलक्षणस्य धर्मस्य
विपाकगतय उच्चावचा विसदृशा यथाप्रन्नं
व्याचख्ये किमन्यत्कथयाम इति ॥ १५ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भूविवरविध्युपवर्णनं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥


हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP