श्रीमद्‌भागवत महापुराण

पञ्चमः स्कन्धः - अष्टादशोऽध्यायः

भुवनकोशवर्णनम् -

[ Right click to 'save audio as' for downloading Audio ]

श्रीशुक उवाच
तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुलपतयः
पुरुषा भद्राश्ववर्षे साक्षाद्‌भगवतो वासुदेवस्य प्रियां
तनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना
संनिधाप्येदमभिगणन्त उपधावन्ति ॥ १ ॥
भद्रश्रवस ऊचुः
ॐ नमो भगवते धर्मायात्मविशो धनाय
नम इति ॥ २ ॥
अहो विचित्रं भगवद्विचेष्टितं
     घ्नन्तं जनोऽयं हि मिषन्न पश्यति ।
ध्यायन्नसद्यर्हि विकर्म सेवितुं
     निर्हृत्य पुत्रं पितरं जिजीविषति ॥ ३ ॥
वदन्ति विशं कवयः स्म नश्वरं
     पश्यन्ति चाध्यात्मविदो विपश्चितः ।
तथापि मुह्यन्ति तवाज मायया
     सुविस्मितं कृत्यमजं नतोऽस्मि तम् ॥ ४ ॥
विश्वोद्‌भवस्थाननिरोधकर्म ते
     ह्यकर्तुरङ्गीकृतमप्यपावृतः ।
युक्तं न चित्रं त्वयि कार्यकारणे
     सर्वात्मनि व्यतिरिक्ते च वस्तुतः ॥ ५ ॥
वेदान् युगान्ते तमसा तिरस्कृतान्
     रसातलाद्यो नृतुरङ्गविग्नहः ।
प्रत्याददे वै कवयेऽभियाचते
     तस्मै नमस्तेऽवितथेहिताय इति ॥ ६ ॥
हरिवर्षे चापि भगवान्नरहरिरूपेणास्ते ।
तद्‌रूपग्रहणनिमित्तमुत्तरत्राभिधास्ये । तद्दयितं रूपं
महापुरुषगुणभाजनो महाभागवतो दैत्यदानव -
कुलतीर्थीकरणशीलाचरितः प्रह्लादोऽव्यवधाना -
नन्यभक्तियोगेन सह तद्वर्षपुरुषैरुपास्ते इदं
चोदाहरति ॥ ७ ॥
ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे
आविराविर्भव वज्रनख वज्रदंष्ट्र कर्माशयान् रन्धय
रन्धय तमो ग्रस ग्रस ॐ स्वाहा ।
अभयमभयमात्मनि भूयिष्ठा ॐ क्षौम् ॥ ८ ॥
स्वस्त्यस्तु विश्वस्य खलः प्रसीदतां
     ध्यायन्तु भूतानि शिवं मिथो धिया ।
मनश्च भद्रं भजतादधोक्षजे
     आवेश्यतां नो मतिरप्यहैतुकी ॥ ९ ॥
माऽगारदारात्मजवित्तबन्धुषु
     सङ्गो यदि स्याद्‌भगवत्प्रियेषु नः ।
यः प्राणवृत्या परितुष्ट आत्मवान्
     सिद्ध्यत्यदूरान्न तथेन्द्रियप्रियः ॥ १० ॥
यत्सङ्गलब्धं निजवीर्यवैभवं
     तीर्थं मुहुः संस्पृशतां हि मानसम् ।
हरत्यजोऽन्तः श्रुतिभिर्गतोऽङ्गजं
     को वै न सेवेत मुकुन्दविक्रमम् ॥ ११ ॥
यस्यास्ति भक्तिर्भगवत्यकिञ्चना
     सर्वैगुणैस्तत्र समासते सुराः ।
हरावभक्तस्य कुतो महद्‌गुणा
     मनोरथेनासति धावतो बहिः ॥ १२ ॥
हरिर्हिसाक्षाद्‌भगवान् शरीरिणा-
     मात्मा झषाणामिव तोयमीप्सितम् ।
हित्वा महांस्तं यदि सज्जते गृहे
     तदा महत्त्वं वयसा दम्पतीनाम् ॥ १ ३ ॥
तस्माद्रजोरागविषादमन्यु-
     मानस्पृहाभयदैन्याधिमूलम् ।
हित्वा गृहं संसृतिचक्रवालं
     नृसिंहपादं भजताकुतोभयमिति ॥ १४ ॥
केतुमालेऽपि भगवान् कामदेवस्वरूपेण
लक्ष्म्याः प्रियचिकिर्षया प्रजापतेर्दुहितॄणां पुत्राणां
तद्वर्षपतीनां पुरुषायुषाहोरात्रपरिसंख्यानानांयासां
गर्भामहापुरुषमहास्त्रतेजसोद्वेजितमनसां विध्वस्ता
व्यसवः संवत्सरान्ते विनिपतन्ति ॥ १५ ॥
अतीव सुललितगतिविलासविलसित-
रुचिरहासलेशावलोकलीलया किश्चिदुत्तम्भित-
सुन्दरभ्रूमण्डलसुभगवदनारविन्दश्रिया रमां
रमयन्निन्द्रियाणि रमयते ॥ १६ ॥
तद्‌भगवतो मायामयं रूपं परमसमाधियोगेन
रमा देवी संवत्सरस्य रात्रिषु प्रजापतेर्दुहितृभि-
रुपेताहःसु च तद्‌भर्तृभिरुपास्ते इदं चोदाहरति ॥ १७ ॥
ॐ ह्रां ह्रीं ह्रूं ॐ नमो भगवते हृषीकेशाय
सर्वगुणविशेषैर्विलक्षितात्मने आकूतीनां चित्तीनां
चेतसां विशेषाणां चाधिपतये षोडशकलाय -
च्छन्दोमयायान्नमयायामृतमयाय सर्वमयाय सहसे
ओजसे बलाय कान्ताय कामाय नमस्ते उभयत्र
भूयात् ॥ १८ ॥
स्त्रियो व्रतैस्त्वा हृषिकेश्वरं स्वतो
     ह्याराध्य लोके पतिमाशासतेऽन्यम् ।
तासां न ते वै परिपान्त्यपत्यं
     प्रियं धनायूंषि यतो ऽस्वतन्त्राः ॥ १९ ॥
स वै पतिः स्यादकुतोभयः स्वयं
     समन्ततः पाति भयातुरं जनम् ।
स एक एवेतरथा मिथो भयं
     नैवात्मलाभादधि मन्यते परम् ॥ २० ॥
या तस्य ते पादसरोरुहार्हणं
     निकामयेत्साखिलकामलम्पटा ।
तदेव रासीप्सितमीप्सितोऽर्चितो
     यद्‌भग्नयाञ्चा भगवन् प्रतप्यते ॥ २१ ॥
मत्प्राप्तयेऽजेशसुरासुरादय -
     स्तप्यन्त उग्रं तप ऐन्द्रियेधियः ।
ऋते भवत्पादपरायणान्न मां
     विन्दन्त्यहं त्वद्धृदया यतोऽजित ॥ २२ ॥
स त्वं ममाप्यच्युत शीक्तो वन्दितं
     कराम्बुजं यत्त्वदधायि सात्वताम् ।
बिभर्षि मां लक्ष्म वरेण्य मायया
     क ईश्वरस्येहितमूहितुं विभुरिति ॥ २३ ॥
रम्यकेचभगवतः प्रियतमं मात्स्यमवताररूपं
तद्वर्षपुरुषस्य मनोः प्राक्प्रदर्शितं स इदानीमपि
महता भक्तियोगेनाराधयतीदं चोदाहरति ॥ २४ ॥
ॐ नमो भगवते मुख्यतमाय नमः सत्त्वाय
प्राणायौजसे सहसे बलाय महामत्स्याय नम इति ॥ २५ ॥
अन्तर्बहिक्षाखिललोकपालकै-
     रदृष्टरूपो विचरस्युरुस्वनः ।
स ईश्वरस्त्वं य इदं वशेऽनय-
     न्नाम्ना यथादारुमयीं नरःस्त्रियम् ॥ २६ ॥
यं लोकपालाः किल मत्सरज्वरा
     हित्वा यतन्तोऽपि पृथक् समेत्य च ।
पातुं न शेकुर्द्विपदश्चतुष्पदः
     सरीसृपं स्थाणु यदत्र दृश्यते ॥ २७ ॥
भवान् युगान्तार्णव ऊर्मिमालिनि
     क्षोणीमिमामोषधिवीरुधां निधिम् ।
मया सहोरु क्रमतेऽज ओजसा
     तस्मै जगत्प्राणगणात्मने नम इति ॥ २८ ॥
हिरण्मयेऽपि भगवान्निवसति कूर्मतनुं
बिभ्राणस्तस्य तत्प्रियतमां तनुमर्यमा सह
वर्षपुरुषैः पितृगणाधिपतिरुपधावति
मन्त्रमिमं चानुजपति ॥ २९ ॥
ॐ नमो भगवते अकूपाराय सर्वसत्त्वगुण-
विशेषणायानुपलक्षितस्थानाय नमो वर्ष्मणे
नमो भूम्ने नमो नमोऽवस्थानाय नमस्ते ॥ ३० ॥
यद्‌रूपमेतन्निजमाययार्पित-
     मर्थस्वरूपं बहुरूपरूपितम् ।
संख्या न यस्यास्त्ययथोपलम्भनात्
     तस्मै नमस्तेऽव्यपदेशरूपिणे ॥ ३१ ॥
जरायुजं स्वेदजमण्डजोद्‌भिदं
     चराचरं देवर्षिपितृभूतमैन्द्रियम् ।
द्यौः खं क्षितिः शैलसरित्समुद्र-
     द्वीपग्नहर्क्षेत्यभिधेय एकः ॥ ३२ ॥
यस्मिन्नसंख्येयविशेषनाम-
     रूपाकृतौकविभिः कल्पितेयम् ।
संख्या यया तत्त्वदृशापनीयते
     तस्मैनमःसांख्यनिदर्शनायतेइति ॥ ३३ ॥
उत्तरेषु च कुरुषु भगवान् यज्ञपुरुषः कृत-
वराहरूप आस्ते तं तु देवी हैषा भूः सह कुरुभि-
रस्खलितभक्तियोगेनोपधावति इमां च परमामु-
पनिषदमावर्तयति ॥ ३४ ॥
ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे
महाध्वरावयवाय महापुरुषायनमः कर्मशुक्त्वाय
त्रियुगाय नमस्ते ॥ ३५ ॥
यस्य स्वरूपं कवयो विपश्चितो
     गुणेषु दारुष्विव जातवेदसम् ।
मथ्नन्ति मथ्ना मनसा दिदृक्षवो
     गूढं क्रियार्थैर्नम ईरितात्मने ॥ ३६ ॥
द्रव्यक्रियाहेत्वयनेशकर्तृभि-
     र्मायागुणैर्वस्तुनिरीक्षितात्मने ।
अन्वीक्षयाङ्गातिशयात्मबुद्धिभि-
     र्निरस्तमायाकृतये नमो नमः ॥ ३७ ॥
करोति विश्वस्थितिसंयमोदयं
     यस्येप्सितं नेप्सितमीक्षितुर्गुणैः ।
माया यथाऽयो भ्रमते तदाश्रयं
     ग्राव्णो नमस्ते गुणकर्मसाक्षिणे ॥ ३८ ॥
प्रमथ्य दैत्यं प्रतिवारणं मृधे
     यो मां रसाया जगदादिसूकरः ।
कृत्वाग्रदंष्ट्रे निरगादुदन्वतः
     क्रीडन्निवेभः प्रणतास्मि तं विभुमिति ॥ ३९ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भुवनकोशवर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥


हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP