श्रीमद्‌भागवत महापुराण

पञ्चमः स्कन्धः - नवमोऽध्यायः

जडभरतचरितः -

[ Right click to 'save audio as' for downloading Audio ]

श्रीशुक उवाच
अथ कस्यचिद् द्विजवरस्याङ्गिरःप्रवरस्य
शमदमतपःस्वाध्यायाध्ययनत्यागसन्तोषतितिक्षा-
प्रश्रयविद्यानसूयात्मज्ञानानन्दयुक्तस्यात्मसदृश-
श्रुतशीलाचाररूपौदार्यगुणा नव सोदर्या अङ्गजा
बभूवुर्मिथुनं च यवीयस्यां भार्यायाम् ॥ १ ॥
यस्तु तत्र पुमांस्तं परमभागवतं राजर्षिप्रवरं
भरतमुत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं गतमाहुः ॥ २ ॥
तत्रापि स्वजनसङ्गाच्च भृशमुद्विजमानो भगवतः
कर्मबन्धविध्वंसन श्रवणस्मरणगुणविवरण-
चरणारविन्दयुगलं मनसा विदधदात्मनः प्रति-
घातमाशङ्कमानो भगवदनुग्रहेणानुस्मृत-
स्वपूर्वजन्मावलिरात्मानमुन्मत्तजडान्धबधिर-
स्वरूपेण दर्शयामास लोकस्य ॥ ३ ॥
तस्यापि ह वा आत्मजस्य विप्र
पुत्रस्नेहानुबद्धमना आसमावर्तनात्संस्कारान्
यथोपदेशं विदधान उपनीतस्य च पुनः
शौचाचमनादीन् कर्मनियमाननभिप्रेतानपि
समशिक्षयदनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति ॥ ४ ॥
स चापि तदु ह पितृसंनिधावेवासध्रीचीनमिव
स्म करोति छन्दांस्यध्यापयिष्यन् सह
व्याहृतिभिःसप्रणवशिरस्त्रिपदीं सावित्रीं ग्रैष्म-
वासन्तिकान्मासानधीयानमप्यसमवेतरूपं
ग्राहयामास ॥ ५ ॥
एवं स्वतनुज आत्मन्यनुरागावेशितचित्तः
शौचाध्ययनव्रतनियमगुर्वनलशुश्रूषणाद्यौप-
कुर्वाणककर्माण्यनभियुक्तान्यपि समनुशिष्टेन
भाव्यमित्यसदाग्रहः पुत्रमनुशास्य स्वयं
तावदनधिगतमनोरथः कालेनाप्रमत्तेन स्वयं गृह
एव प्रमत्त उपसंहृतः ॥ ६ ॥
अथ यवीयसी द्विजसती स्वगर्भजातं मिथुनं
सपत्‍न्या उपन्यस्य स्वयमनुसंस्थया पतिलोकमगात् ॥ ७ ॥
पितर्युपरते भ्रातर एनमतत्प्रभावविदस्त्रय्यां
विद्यायामेव पर्यवसितमतयो न परविद्यायां
जडमतिरिति भ्रातुरनुशासननिर्कधान्न्यवृत्सन्त ॥ ८ ॥
स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरे-
त्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते
कर्माणि च स कार्यमाणःपरेच्छया करोति विष्टितो
वेतनतो वा याञ्चया यदृच्छया वोपसादितमल्पं बहु
मिष्टं कदन्नं वाभ्यवहरति परं नेन्द्रियप्रीतिनिमित्तं ।
नित्यनिवृत्तनिमित्तस्वसिद्धविशुद्धानुभवानन्द-
स्वात्मलाभाधिगमः सुखदुःखयोर्द्वन्द्वनिमित्तयो-
रसम्भावितदेहाभिमानः ॥ ९ ॥
शीतोष्णवातवर्षेषु वृष इवानावृताङ्गः पीनः
संहननाङ्गः स्थण्डिलसंवेशनानुन्मर्दनामज्जनरजसा
महामणिरिवानभिव्यक्तब्रह्मवर्चसः कुपटावृत -
कटिरुपवीतेनोरुमषिणा द्विजातिरिति ब्रह्मबन्धुः
इति संज्ञयाऽतज्ज्ञजनावमतो विचचार ॥ १० ॥
यदा तु परत आहारं कर्मवेतनत ईहमानः
स्वभ्रातृभिरपि केदारकर्मणि निरूपितस्तदपि
करोति किन्तु न समं विषमं न्यूनमधिकमिति वेद
कणपिण्याकफलीकरणकुल्माषस्थालीपुरीषादी-
न्यप्यमृतवदभ्यवहरति ॥ ११ ॥
अथ कदाचित्कश्चिद् वृषलपतिर्भद्रकाल्यै
पुरुषपशुमालभतापत्यकामः ॥ १२ ॥
तस्य ह दैवमुक्तस्य पशोः पदवीं तदनुचराः
परि धावन्तो निशि निशीथसमये तमसा -
ऽऽवृतायामनधिगतपशव आकस्मिकेन विधिना
केदारान् वीरासनेन मृगवराहादिभ्यः संरक्षमाण -
मङ्गिरःप्रवरसुतमपश्यन् ॥ १३ ॥
अथ त एनमनवद्यलक्षणमवमृश्य भर्तृकर्म -
निष्पत्तिं मन्यमाना बद्ध्वा रशनया चण्डिका -
गृहमुपनिन्युर्मुदा विकसितवदनाः ॥ १४ ॥
अथ पणयस्तं स्वविधिनाभिषिच्याहतेन
वाससाऽऽच्छाद्य भूषणालेपस्रक्‌तिलकादिभि -
रुपस्कृतं भुक्तवन्तं धूपदीपमाल्यलाजकिसलया -
ङ्कुरफलोपहारोपेतया वैशससंस्थया महता
गीतस्तुतिमृदङ्गपणवघोषेण च पुरुषपशुं
भद्रकाल्याः पुरत उपवेशयामासुः ॥ १५ ॥
अथ वृषलराजपणिः पुरुषपशोरसृगासवेन
देवीं भद्रकाली यक्ष्यमाणस्तदभिमन्त्रितम्
असिम् अतिकरालनिशितमुपाददे ॥ १६ ॥
इति तेषां वृषलानां रजस्तमःप्रकृतीनां धन-
मदरजउत्सिक्तमनसां भगवत्कलावीरकुलं कदर्थी-
कृत्योत्पथेन स्वैरं विहरतां हिंसाविहाराणां कर्माति-
दारुणं यद्‌ब्रह्मभूतस्य साक्षाद्‌ ब्रह्मर्षिसुतस्य निर्वैरस्य
सर्वभूतसुहृदः सूनायामप्यननुमतमालम्भनं तदुपलभ्य
ब्रह्मतेजसातिदुर्विषहेण दन्दह्यमानेन वपुषा
सहसोच्चचाट सैव देवी भद्रकाली ॥ १७ ॥
भृशममर्षरोषावेशरभसविलसितभ्रुकुटि-
विटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानकवदना
हन्तुकामेवेदं महाट्टहासमतिसंरम्भेण विमुञ्चन्ती
तत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृक्ण-
शीर्ष्णां गलात्स्रवन्तमसृगासवमत्युष्णं सह गणेन
निपीयातिपानमदविह्वलोच्चैस्तरां स्वपार्षदैः सह
जगौ ननर्त च विजहार च शिरःकन्दुकलीलया ॥ १८ ॥
एवमेव खलु महदभिचारातिकक्रमः
कारर्त्स्न्येनात्मने फलति ॥ १९ ॥
न वा एतद्विष्णुदत्त महदद्‌भुतं यदसम्भ्रमः
स्वशिरश्छेदन आपतितेऽपि विमुक्तदेहाद्यात्मभाव-
सुदृढहृदग्रन्थीथीनां सर्वसत्त्वसुहृदात्मनां निर्वैराणां
साक्षाद्‌भगवतानिमिषारिवरायुधेनाप्रमत्तेन तैस्तै-
भावैः परिरक्ष्यमाणानां तत्पादमूलमकुतश्चि-
द्‌भयमुपसृतानां भागवतपरमहंसानाम् ॥ २० ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे जडभरतचरिते नवमोऽध्यायः ॥ ९ ॥


हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP