अग्निपुराणम्

त्रिचत्वारिंशोऽध्यायः

प्रासाददेवतास्थापनभूतशान्त्यादिकथनम् -


भगवानुवाच -
प्रासादे देवताः स्थाप्या वक्ष्ये ब्रह्मन् शृणुष्व मे ।
पञ्चायतमध्ये तु वासुदेवं निवेशयेत् ॥ १ ॥
वामनं नृहरिञ्चाश्वशीर्षं तद्वच्च शूकरम् ।
आग्नेये नैर्ऋते चैव वायव्ये चेशगोचरे ॥ २ ॥
अथ नारायणं मध्ये आग्नेय्यामम्बिकां न्यसेत् ।
नैर्ऋत्यां भास्करं वायौ ब्रह्माणं लिङ्‌गमीशके ॥ ३ ॥
अथवा रुद्ररूपन्तु अथवा नवधामसु ।
वासुदेवं न्यसेन्मध्ये पूर्वादौ वामवामकान् ॥ ४ ॥
इन्द्रादीन् लोकपालांश्च अथवा नवधामसु ।
पञ्चायतनकं कुर्यात् मध्ये तु पुरुषोत्तमम् ॥ ५ ॥
लक्ष्मीवैश्रवणी पूर्वे दक्षे मातृगणं न्यसेत् ।
स्कन्दं गणेशमीशानं सूर्यादीन् पश्चिमे ग्रहान् ॥ ६ ॥
उत्तरे दश मत्स्यादीनाग्नेय्यां चण्डिकां तथा ।
नैर्ऋत्यामम्बिकां स्थाप्य वायव्ये तु सरस्वतीम् ॥ ७ ॥
पद्मामैशे वासुदेवं मध्ये नारायणञ्च वा ।
त्रयोदशालये मध्ये विश्वरूपं न्यसेद्धरिम् ॥ ८ ॥
पूर्वादौ केशवादीन् वा अन्यधामस्वयं हरिम् ।
मृण्मयी दारुघटिता लोहजा रत्‍नजा तथा ॥ ९ ॥
शैलजा गन्धजा चैव कौसुमी सप्तधा स्मृता ।
कौसुमी गन्धजा चैव मृण्मयी प्रतिमा तथा ॥ १० ॥
तत्कालपूजिताश्चैताः सर्वकामफलप्रदाः ।
अथ शैलमयीं वक्ष्ये शिला यत्र च गृह्यते ॥ ११ ॥
पर्वतानामभावे च गृह्णीयाद्‌भूगतां शिलाम् ।
पाण्डुरा ह्यरुणा पीता कृष्णा शस्ता तु वर्णिनाम् ॥ १२ ॥
न यदा लभ्यते सम्यग् वर्णिनां वर्णतः शिला ।
वर्णाद्यापादानं तत्र जुहुयात् सिंहविद्यया ॥ १३ ॥
शिलायां शुक्लरेखाग्र्या कृष्णाग्र्या सिंहहोमतः ।
कांस्यघण्टानिनादा स्यात् पुंलिङ्‌गा विस्फुलिङ्‌गिका ॥ १४ ॥
तन्मन्दलक्षणा स्त्री स्याद्‌रूपाभावान्नपुंसका ।
दृश्यते मण्डलं यस्यां सगर्भां तां विवर्जयेत् ॥ १५ ॥
प्रतिमार्थं वनं गत्वा वनयागं समाचरेत् ।
तत्र खात्वोपलिप्याथ मण्डपे तु हरिं यजेत् ॥ १६ ॥
बलिं दत्वा कर्मशस्त्रं टङ्‌कादिकमथार्चयेत् ।
हुत्वा तु शालितोयेन अस्त्रेण प्रोक्षयेच्छिलाम् ॥ १७ ॥
रक्षां कृत्वा नृसिंहेन मूलमन्त्रेण पूजयेत् ।
हुत्वा पूर्णाहुतिं दद्यात्ततो भूतबलिं गुरुः ॥ १८ ॥
अत्र ये संस्थिताः सत्त्वा यातुधानाश्च गुह्यकाः ।
सिद्धादयो वा ये चान्ये तान् सम्पूज्य क्षमापयेत् ॥ १९ ॥
विष्णुबिम्बार्थमस्माकं यात्रैषा केशवाज्ञया ।
विष्ण्वर्थं यद्‌भवेत्कार्यं युष्माकमपि तद्‌भवेत् ॥ २० ॥
अनेन बलिदानेन प्रीता भवत सर्वथा ।
क्षेमेण गच्छतान्यत्र मुक्त्वा स्थानमिदं त्वरात् ॥ २१ ॥
एवं प्रबोधिताः सत्त्वा यान्ति तृप्ता यथासुखम् ।
शिल्पिभिश्च चरुं प्राश्य स्वप्नमन्त्रं जपेन्निशि ॥ २२ ॥
ॐ नमः सकललोकाय विष्णवे प्रभविष्णवे ।
विश्वाय विश्वरूपाय स्वप्नाधिपतये नमः ॥ २३ ॥
आचक्ष्व देवदेवेश ! प्रसुप्तोऽस्मि तवान्तिकम् ।
स्वप्ने सर्वाणि कार्याणि हृदिस्थानि तु यानि मे ॥ २४ ॥
ॐ ॐ ह्रूं फट् विष्णवे स्वाहा
शुभे स्वप्ने शुभं सर्वं ह्यशुभे सिंहहोमतः ।
प्रातरर्घ्यं शिलायां तु दत्वाऽस्त्रेणास्त्रकं यजेत् ॥ २५ ॥
कुद्दालटङ्‌कशस्त्राद्यं मध्वाज्याक्तमुखञ्चरेत् ।
आत्मानं चिन्तयेद् विष्णुं शिल्पिनं विश्वकर्मकम् ॥ २६ ॥
शस्त्रं विष्ण्वात्मकं दद्यात् मुखपृष्ठादि दर्शयेत् ।
जितेन्द्रियः टङ्‌कहस्तः शिल्पी तु चतुरस्रकाम् ॥ २७ ॥
शिलां कृत्वा पिण्डिकार्थं किञ्चिन्‍न्यूनान्तु कल्पयेत् ।
रथे स्थाप्य समानीय सवस्त्रां कारुवेश्मनि ।
पूजयित्वाऽथ घटयेत्प्रतिमां स तु कर्मकृत् ॥ २८ ॥
इति आदि महापुराणे आग्नेये
प्रासाददेवतास्थापनभूतशान्तिशिलालक्षण-
प्रतिमानिर्माणादिनिरूपणं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥


GO TOP