॥ विष्णुपुराणम् ॥

तृतीयः अंशः

॥ अष्टादशोऽध्यायः ॥

श्रीपराशर उवाच
तपस्यभिरतान्सोऽथ मायामोहो महासुरान् ।
मैत्रेय ददृशे गत्वा नर्मदातीरसंश्रितान् ॥ १ ॥
ततो दिगम्बरो मुण्डो बर्हिपिच्छधरो द्विज ।
मायामोहोऽसुरान् श्लक्ष्णमिदं वचनमब्रवीत् ॥ २ ॥
मायामोह उवाच
हे दैत्यपतयो ब्रूत यदर्थ तप्यते तपः ।
ऐहिकं वार्थ पारत्र्यं तपसः फलमिच्छथ ॥ ३ ॥
असुरा ऊचुः
पारत्र्यफललाभाय तपश्चर्या महामते ।
अस्माभिरियमारब्धा किं वा तेऽत्र विवक्षितम् ॥ ४ ॥
मायामोह उवाच
कुरुध्वं मम वाक्यानि यदि मुक्तिमभीप्सथ ।
अर्हध्वमेतं धर्मं च मुक्तिद्वारमसंवृतम् ॥ ५ ॥
धर्मो विमुक्तेरर्होयं नैतस्मादपरो वरः ।
अत्रैव संस्थिताः स्वर्गं विमुक्तिं वा गमिष्यथ ॥ ६ ॥
अर्हध्वं धर्ममेतं च सर्वे यूयं महाबलाः ॥ ७ ॥
श्रीपराशर उवाच
एवम्प्रकारैर्बहुभिर्युक्तिदर्शनचर्चितैः ।
मायामोहेन ते दैत्या वेदमार्गादपाकृताः ॥ ८ ॥
धर्मायैतदधर्माय सदेतन्न सदित्यपि ।
विमुक्तये त्विदं नैतद्विमुक्तिं सम्प्रयच्छति ॥ ९ ॥
परमार्थोऽयमत्यर्थं परमार्थो न चाप्ययम् ।
कार्यमेतदकार्यं च नैतदेवं स्फुटं त्विदम् ॥ १० ॥
दिग्वाससामयं धर्मो धर्मोऽयं बहुवाससाम् ॥ ११ ॥
इत्यनेकान्तवादं च मायामोहेन नैकधा ।
तेन दर्शयता दैत्याःस्वधर्मं त्याजिता द्विज ॥ १२ ॥
अर्हतैतं महाधर्मं मायामोहेन ते यतः ।
प्रोक्तास्तमाश्रिता धर्ममर्हतास्तेन तेऽभवन् ॥ १३ ॥
त्रयीधर्मसमुत्सर्गं मायामोहेन तेऽसुराः ।
कारीतास्तन्मया ह्यासंस्ततोन्ये तत्प्रचोदिताः ॥ १४ ॥
तैरप्यन्ये परे तैश्च तैरप्यन्ये परे च तैः ।
अल्पैरहोभिः सन्त्यक्ता तैर्दैत्यैः प्रायशस्त्रयी ॥ १५ ॥
पुनश्च रक्ताम्बरधृङ्‍ मायामोहो जितेन्द्रियः ।
अन्यानाहासुरान् गत्वा मृद्‍वल्पमधुराक्षरम् ॥ १६ ॥
स्वर्गार्थं यदि वो वाञ्छा निर्वाणार्थमथासुराः ।
तदलं पशुघातादिदुष्टधर्मैर्निबोधत ॥ १७ ॥
विज्ञानमयमेवैतदशेषमवगच्छत ।
बुध्यध्वं मे वचः सम्यग्बुधैरेवमिहोदितम् ॥ १८ ॥
जगदेतदनाधारं भ्रान्तिज्ञानार्थतत्परम् ।
रागादिदुष्टमत्यर्थं भ्राम्यते भवसंकटे ॥ १९ ॥
एवं बुध्यत बुध्यध्वं बुध्यतैवमितीरयन् ।
मायामोहः स दैतेयान्धर्ममत्याञ्जयन्निजम् ॥ २० ॥
नानाप्रकारवचनं स तेषां युक्तियोजितम् ।
तथा तथा त्रयीधर्मं तत्यजुस्ते यथा यथा ॥ २१ ॥
तेऽप्यन्येषां तथैवोचुरन्यैरन्ये तथोदिता ।
मैत्रेय तत्यजुर्धर्मं वेदेस्मृत्युदितं परम् ॥ २२ ॥
अन्यानप्यन्यपाषण्डप्रकारैर्बहुहिर्द्विज ।
दैतेयान्मोहयामास मायामोहोदिमोहकृत् ॥ २३ ॥
स्वल्पेनैव हि कालेन मायामोहेन तेऽसुराः ।
मोहितास्तत्यजुःसर्वां त्रयीमार्गाश्रितां कथाम् ॥ २४ ॥
केचिद्विनिन्दां वेदानां देवानामपरे द्विज ।
यज्ञकर्मकलापस्य तथान्ते च द्विजन्मनाम् ॥ २५ ॥
नैनद्युक्तिसहं वाक्यं हिंसा धर्माय चेष्यते ।
हवींष्यनलदग्धानि फलायेत्यर्भकोदितम् ॥ २६ ॥
यज्ञैरनेकैर्देवत्वमवाप्येन्द्रेण भुज्यते ।
शम्यादि यदि चेत्काष्ठं तद्वरं पत्रभुक्पशु ॥ २७ ॥
निहतस्य पशोर्जज्ञे स्वर्गप्राप्तिर्यदीष्यते ।
स्वपिता यजमानेन किन्नु तस्मान्न हन्यते ॥ २८ ॥
तृप्तये जायते पुंसो भुक्तमन्येन चेत्ततः ।
कुर्याच्छ्राद्धं श्रमायान्नं न वहेयुः प्रवासिनः ॥ २९ ॥
जनश्रद्धेयमित्येतदवगम्य ततोऽत्र वः ।
उपेक्षा श्रेयसे वाक्यं रोचतां यन्मयेरितम् ॥ ३० ॥
न ह्यप्तवादा नभसो निपतन्ति महासुराः ।
युक्तिमद्वचनं ग्राह्यं मयान्यैश्च भवद्विधैः ॥ ३१ ॥
श्रीपराशर उवाच
मयामोहेन ते दैत्याः प्रकारैर्बहुभिस्तथा ।
वृथापिता यथा नैषां त्रयी कश्चिदरोचयत् ॥ ३२ ॥
इत्थमुन्मार्गयातेषु तेषु दैत्येषु तेऽमराः ।
उद्योगं परमं कृत्वा युद्धाय समुपस्थिताः ॥ ३३ ॥
ततो दैवासुरं युद्धं पुनरेवाभवद् द्विज ।
हताश्च तेऽसुरा दैवैः सन्मार्गपरिपन्थिनः ॥ ३४ ॥
स्वधर्मकवचं तेषामभूद्यत्प्रथमं द्विज ।
तेन रक्षाभवत्पूर्वं नेशुर्नष्टे च तत्र ते ॥ ३५ ॥
ततो मैत्रेय तन्मार्गवर्तिनो येऽभवञ्जनाः ।
नग्नास्ते तैर्यतस्त्यक्तं त्रयीसंवरणं तथा ॥ ३६ ॥
ब्रह्मचारीगृहस्थश्च वानप्रस्थस्तथाश्रमी ।
परिव्राड् वा चतुर्थोऽत्र पञ्चमो नोपपद्यते ॥ ३७ ॥
वस्तु सन्त्यज्य गार्हस्थ्यं वानप्रस्थो न जायते ।
परिव्राट् चापि मैत्रेय स नग्नः पापकृन्नरः ॥ ३८ ॥
नित्यानां कर्मणां विप्र यस्य हानिरहर्निशम् ।
अकुर्वन्विहितं कर्म शक्तः पतति तद्दिने ॥ ३९ ॥
प्रायश्चित्तेन महता शुद्धिमाप्नोत्यनापदि ।
पक्षं नित्यक्रियाहानेः कर्ता मैत्रेय मानवः ॥ ४० ॥
संवत्सरं क्रियाहानिर्यस्य पुंसोऽभिजायते ।
तस्यावलोकनात्सूर्यो निरीक्ष्यःसाधुभिः सदा ॥ ४१ ॥
स्पृष्टे स्नानं सचैलस्य शुद्धेर्हेतुर्महामते ।
पुंसो भवति तस्योक्ता न शुद्धिः पापकर्मणः ॥ ४२ ॥
देवर्षिपितृभूतानि यस्य निःश्वस्य वेश्मनि ।
प्रयान्त्यनर्चितान्यत्र लोके तस्मान्न पापकृत् ॥ ४३ ॥
सम्भाषणानुप्रश्नादि सहास्यां चैव कुर्वतः ।
जायते तुल्यता तस्य तेनैव द्विज वत्सरात् ॥ ४४ ॥
देवादिनिःश्वासहतं शरीरं यस्य वेश्म च ।
न तेन संकरं कुर्याद्‍ गृहासनपरिच्छदैः ॥ ४५ ॥
अथ भुक्तं गृहे तस्य करोत्यास्यां तथासने ।
शेते चाप्येकशयने स सद्यस्तत्समो भवेत् ॥ ४६ ॥
देवतापितृभूतानि तथानभ्यर्च्य योऽतिथीन् ।
भुक्ते स पातकं भुङ्‍क्ते निष्कृतिस्तस्य नेष्यते ॥ ४७ ॥
ब्राह्मणाद्यास्तु ये वर्णाःस्वधर्मादन्यतोमुखाः ।
यान्ति ते नग्नसंज्ञां तु हीनकर्मस्ववस्थिताः ॥ ४८ ॥
चतुर्णां यत्र वर्णानां मैत्रेयात्यन्तसंकरः ।
तत्रास्या साधुवृत्तिनामुपघाताय जायते ॥ ४९ ॥
अनभ्यर्च्य ऋषीन्देवान्पितृभूतातिथींस्तथा ।
यो भुङ्‍क्ते तस्य सँल्लापात्पतन्तिनरके नराः ॥ ५० ॥
तस्मादेतान्नरो नग्नांस्त्रयीसन्त्यागदूषितान् ।
सर्वदा वर्जयेत्प्राज्ञ आलापस्पर्शनादिषु ॥ ५१ ॥
श्रद्धावद्‌‍भिः कृतं यत्‍नाद्‍देवान्पितृपितामहान् ।
न प्रीणयति तच्छ्राद्धं यद्येभिरवलोकितम् ॥ ५२ ॥
श्रूयते च पुरा ख्यातो राजा शतधनुर्भुवि ।
पत्‍नी च शैव्या तस्याभूदतिधर्मपरायणा ॥ ५३ ॥
पतिव्रता महाभागा सत्यशौचदयान्विता ।
सर्वलक्षणसम्पन्ना विनयेन यनेन च ॥ ५४ ॥
स तु राजा तया सार्धं देवदेवं जनार्दनम् ।
आराधयामास विभुं परमेण समाधिना ॥ ५५ ॥
होमैर् जपैस्तथा दानैरुपवासैश्च भक्तितः ।
पुजाभिश्चानुदिवसं तन्मना नान्यमानसः ॥ ५६ ॥
एकदा तु समं स्नातौ तौ तु भार्यापती जले ।
भागीरथ्याःसमुत्तीर्णौ कार्त्तिक्यां समुपोषितौ ।
पाषण्डिनमपश्येतामायान्तं संमुखं द्विज ॥ ५७ ॥
चापाचार्यस्य तस्यासौ सखा राज्ञो महात्मनः ।
अतस्तद्‍गौरवात्तेन सखाभावमथाकरोत् ॥ ५८ ॥
न तु सा वाग्यता देवी तस्य पत्‍नी पतिव्रता ।
उपोषितास्मीति रविं तस्मिन्दृष्टे ददर्श च ॥ ५९ ॥
समागम्य यथान्यायं दम्पती तौ यथाविधि ।
विष्णोः पूजादिकं सर्वं कृतंवतौ द्विजोत्तम ॥ ६० ॥
कालेन गच्छता राजा ममारासौ सपत्‍नजित् ।
अन्वारुरोह तं देवी चितास्थं भूपतिं पतिम् ॥ ६१ ॥
स तु तेनापचारेण श्वा जज्ञे वसुधाधिपः ।
उपोषितेन पाषण्डसँल्लापो यत्कृतोऽभवत् ॥ ६२ ॥
सा तु जातिस्मरा जज्ञे काशीराजसुता शुभा ।
सर्वविज्ञानसम्पूर्णा सर्वलक्षणपूजिता ॥ ६३ ॥
तां पिता दातुकामोऽभूद्‌वराय विनिवारितः ।
तयैव तन्व्या विरतो विवाहारम्भतो नृपः ॥ ६४ ॥
ततःसा दिव्यया दृष्ट्या दृष्ट्‍वा श्वानं निजं पतिम् ।
विदिशाख्यं पुरं गत्वा तदवस्थं ददर्श तम् ॥ ६५ ॥
तं दृष्ट्‌वैव महाभागं श्वभूतं तु पतिं तदा ।
ददौ तस्मै वराहारं सत्कारप्रवणं शुभा ॥ ६६ ॥
भुञ्जन्दत्तं तया सोऽन्नमतिमृष्टमभीप्सितम् ।
स्वजाति ललितं कुर्वन्बहु चाटु चकार वै ॥ ६७ ॥
अतीव व्रीडिता बला कुर्वता चाटु तेन सा ।
प्रणामपूर्वमाहेदं दयितं तं कुयोनिजम् ॥ ६८ ॥
स्मर्यतां तन्महाराज दाक्षिण्यललितं त्वया ।
येन श्वयोनिमापन्नो मम चाटुकरो भवान् ॥ ६९ ॥
पाषण्डिनं समाभाष्य तीर्थस्नानादनन्तरम् ।
प्राप्तोसि कुत्सितां योनिं किन्न स्मरसि तत्प्रभो ॥ ७० ॥
श्रीपराशर उवाच
तयैवं स्मारीति तस्मिन्पूर्वजातिकृते तदा ।
दध्यौ चिरमथावाप निर्वेदमतिदुर्लभम् ॥ ७१ ॥
निर्विण्णचित्तः स ततो निर्गम्य नगराद्‌बहिः ।
मरुत्प्रपतनं कृत्वा सार्गाली योनिमागतः ॥ ७२ ॥
सापि द्वितीये सम्प्राप्ते वीक्ष्य दिव्येन चक्षुषा ।
ज्ञात्वा शृगालं तं द्रष्टुं ययौ कोलाहलं गिरिम् ॥ ७३ ॥
तत्रापि दृष्ट्‍वा तं प्राह शार्गालीं योनिमागतम् ।
भर्तारमपि चार्वङ्‍गी तनया पृथिवीक्षितः ॥ ७४ ॥
अपि स्मरसि राजेन्द्र श्वयोनिस्थस्य यन्मया ।
प्रोक्तं ते पूर्वचरितं पाषण्डालापसंश्रयम् ॥ ७५ ॥
पुनस्तयोक्तं स ज्ञात्वा सत्यं सत्यवतां वरः ।
कानने स निराहारस्तत्याज स्वं कलेवरम् ॥ ७६ ॥
भूयस्ततो वृको जज्ञे गत्वा तं निर्जने वने ।
स्मारयामास भर्तारं पूर्ववृत्तमनिन्दिता ॥ ७७ ॥
न त्वं वृको महाभाग राजा शतधनुर्भवान् ।
श्वा भूत्वा त्वं सृगालोऽभूर्वृकत्वं साम्प्रतं गतः ॥ ७८ ॥
स्मारितेन यथा व्यक्तस्तेनात्मा गृध्रतां गतः ।
अपापा सा पुनश्चैनं बोधयामास भामिनी ॥ ७९ ॥
नरेद्र स्मर्यतामात्मा ह्यलं ते गृध्रचेष्टया ।
पाषण्डालापजातोऽयं दोषो यद्‍गृध्रतां गतः ॥ ८० ॥
ततः काकत्वमापन्नं समनन्तरजन्मनि ।
उवाच तन्वी भर्तारमुपलभ्यात्मयोगतः ॥ ८१ ॥
अशेषभूभृतः पूर्वं वश्या यस्मै बलिं ददुः ।
स त्वं काकत्वमापन्नो जातोद्य बलिभुक् प्रभो ॥ ८२ ॥
एवमेव बकत्वेपि स्मारितस्य पुरातनम् ।
तत् त्याज भूपतिः प्राणान्मयूरत्वमवाप च ॥ ८३ ॥
मयूरत्वे ततः सा वै चकारानुगतिं शुभा ।
दत्तैः प्रतिक्षणं भोज्यैर्बाला तज्जातिभोजनैः ॥ ८४ ॥
ततस्तु जनको राजा वाजिमेधं महाक्रतुम् ।
चकार तस्यावभृथे स्नापयामास तं तदा ॥ ८५ ॥
सस्नौ स्वयं च तन्वङ्‍गी स्मारयामास चापि तम् ।
यथासौ श्वसृगालादियोनिं जग्राह पार्थिवः ॥ ८६ ॥
स्मृतजन्मक्रमःसोऽथ तत्त्याज स्वकलेवरम् ।
जज्ञे स जनकस्यैव पुत्रोऽसौ सुमहात्मनः ॥ ८७ ॥
ततः सा पितरं तन्वी विवाहार्थमचोदयत् ।
स चापि कारयामास तस्या राजा स्वयंवरम् ॥ ८८ ॥
स्वयंवरे कृते सा तं सम्प्राप्तं पतिमात्मनः ।
वरयामास भूयोऽपि भर्तृभावेन भामिनी ॥ ८९ ॥
बुभुजे च तया सार्धं सम्भोगान्नृपनन्दनः ।
पितर्युपरते राज्यं विदेहेषु चकार सः ॥ ९० ॥
इयाज जज्ञान्सुबहून्ददौ दानानि चार्थिनाम् ।
पुत्रानुत्पादयामास युयुधे च सहारिभिः ॥ ९१ ॥
राज्यं भुक्त्वा यथान्यायं पालयित्वा वसुन्धराम् ।
तत्त्याज स प्रियान्प्राणान्सङ्‍ग्रामे धर्मतो नृपः ॥ ९२ ॥
ततश्चितास्थं तं भूयो भर्तारं सा शुभेक्षणा ।
अन्वारुरोह विधिवद्यथापूर्वं मुदान्विता ॥ ९३ ॥
ततोऽवाप तया सार्धं राजपुत्र्या स पार्थिवः ।
ऐन्द्रानतीत्य वै लोकाँल्लोकान्प्राप तदाक्षयान् ॥ ९४ ॥
स्वर्गाक्षयत्वमतुलं दाम्पत्यमतिदुर्लभम् ।
प्राप्तं पुण्यफलं प्राप्य संशुद्धिं तां द्विजोत्तम ॥ ९५ ॥
एष पाषण्डसम्भाषाद्दोषः प्रोक्तो मया द्विज ।
तथाऽश्वमेधावभृथस्नानमाहात्म्यमेव च ॥ ९६ ॥
तस्मात्पाषण्डिभिः पापैरालापस्पर्शनं त्यजेत् ।
विशेषतः क्रियाकाले यज्ञादौ चापि दीक्षितः ॥ ९७ ॥
क्रियाहानिर्गृहे यस्य मासमेकं प्रजायते ।
तस्यावलोकनात्सूर्यं पश्येत मतिमान्नरः ॥ ९८ ॥
किं पुनर्यैस्तु सन्त्यक्ता त्रयी सर्वात्मना द्विज ।
पाषण्डभोजिभिः पापैर्वेदवादविरोधिभिः ॥ ९९ ॥
सहालापस्तु संसर्गः सहास्या चातिपापिनी ।
पाषण्डिभिर्दुराचारैस्तस्मात्तां परिवर्जयेत् ॥ १०० ॥
पाषण्डिनो विकर्मस्थान्वैडालव्रतिकाञ्छठान् ।
हैतुकान्बकवृत्तींश्च वाङ्‍मात्रेणापि नार्चयेत् ॥ १०१ ॥
द्वरतस्तैस्तु सम्पर्कस्त्याज्यश्चाप्यतिपापिभिः ।
पाषण्डिभिर् दुराचारैस्तस्मात्तान्परिवर्जयेत् ॥ १०२ ॥
एते नग्नास्तवाख्याता दृष्टा श्राद्धोपघातकाः ।
येषां सम्भाषणात्पुंसां दिनपुण्यं प्रणश्यति ॥ १०३ ॥
एते पाषण्डिनः पापा न ह्येतानालपेद्‍ बुधः ।
पुण्यं नश्यति सम्भाषादेतेषां तद्दिनोद्‍भवम् ॥ १०४ ॥
पुंसां जटाधरणमैण्ड्यवतां वृथैव
    मोघाशिनामखिलशौचनिराकृतानाम् ।
तोयप्रदानपितृपिण्डबहिष्कृतानां
    सम्भाषणादपि नरा नरकं प्रयान्ति ॥ १०५ ॥
इति श्रीविष्णुमहापुराणे तृतीयांशेऽष्टादशोऽध्यायः (१८)
इति श्रीविष्णुमहापुराणे तृतीयांऽशः समाप्तः ।



GO TOP