॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

विद्येश्वरसंहिता

॥ नवमोऽध्यायः ॥

॥ शिवस्यात्मनो महेश्वराभिधानम् ॥




नन्दिकेश्वर उवाच
तत्रान्तरे तौ च नाथं प्रणम्य विधिमाधवौ ।
बद्धाञ्जलिपुटौ तूष्णीं तस्थतुर्दक्षवामगौ ॥ १ ॥
तत्र संस्थाप्य तौ देवं सकुटुम्बं वरासने ।
पूजयामासतुः पूज्यं पुण्यैः पुरुषवस्तुभिः ॥ २ ॥
पौरुषं प्राकृतं वस्तु ज्ञेयं दीर्घाल्पकालिकम् ।
हारनूपुरकेयूरकिरीटमणिकुण्डलैः ॥ ३ ॥
यज्ञसूत्रोत्तरीयस्रक्क्षौममाल्याङ्‌गुलीयकैः ।
पुष्पताम्बूलकर्पूरचन्दनागुरुलेपनैः ॥ ४ ॥
धूपदीपसितच्छत्रव्यञ्जनध्वजचामरैः ।
अन्यैर्दिव्योपहारैश्च वाङ्‌मनोतीतवैभवैः ॥ ५ ॥
पतियोग्यैः पश्वलभ्यैस्तौ समार्चयतां पतिम् ।
यद्यच्छ्रेष्ठतमं वस्तु पतियोग्यं हितद्ध्वज ॥ ६ ॥
तद्वस्त्वखिलमीशोऽपि पारं पर्यचिकीर्षया ।
सभ्यानां प्रददौ हृष्टः पृथक्तत्र यथाक्रमम् ॥ ७ ॥
कोलाहलो महानासीत्तत्र तद्वस्तु गृह्यताम् ।
तत्रैव ब्रह्मविष्णुभ्यां चार्चितः शङ्‌करः पुरा ॥ ८ ॥
प्रसन्नः प्राह तौ नम्रौ सस्मितं भक्तिवर्धनः ।
ईश्वर उवाच -
तुष्टोऽहमद्य वां वत्सौ पूजयाऽस्मिन्महादिने ॥ ९ ॥
दिनमेतत्ततः पुण्यं भविष्यति महत्तरम् ।
शिवरात्रिरिति ख्याता तिथिरेषा मम प्रिया ॥ १० ॥
एतत्काले तु यः कुर्यात्पूजां मल्लिङ्‌गवेरयोः ।
कुर्यात्तु जगतः कृत्यं स्थितिसर्गादिकं पुमान् ॥ ११ ॥
शिवरात्रावहोरात्रं निराहारो जितेन्द्रियः ।
अर्चयेद्वा यथान्यायं यथाबलमवञ्चकः ॥ १२ ॥
यत्फलं मम पूजायां वर्षमेकं निरन्तरम् ।
तत्फलं लभते सद्यः शिवरात्रौ मदर्चनात् ॥ १३ ॥
मद्धर्मवृद्धिकालोऽयं चन्द्रकाल इवाम्बुधेः ।
प्रतिष्ठाद्युत्सवो यत्र मामको मङ्‌गलायनः ॥ १४ ॥
यत्पुनः स्तम्भरूपेण स्वाविरासमहं पुरा ।
स कालो मार्गशीर्षे तु स्यादार्द्राऋक्षमर्भकौ ॥ १५ ॥
आर्द्रायां मार्गशीर्षे तु यः पश्येन्मामुमासखम् ।
मद्‌वेरमपि वा लिङ्‌गं स गुहादपि मे प्रियः ॥ १६ ॥
अलं दर्शनमात्रेण फलं तस्मिन्दिने शुभे ।
अभ्यर्चनं चेदधिकं फलं वाचामगोचरम् ॥ १७ ॥
रणरङ्‌गतलेऽमुष्मिन्यदहं लिङ्‌गवर्ष्मणा ।
जृम्भितो लिङ्‌गवत्तस्माल्लिङ्‌गस्थानमिदं भवेत् ॥ १८ ॥
अनाद्यन्तमिदं स्तम्भमणुमात्रं भविष्यति ।
दर्शनार्थं हि जगतां पूजनार्थं हि पुत्रकौ ॥ १९ ॥
भोगावहमिदं लिङ्‌गं भुक्तिमुक्त्येकसाधनम् ।
दर्शनस्पर्शनध्यानाज्जन्तूनां जन्ममोचनम् ॥ २० ॥
अनलाचलसङ्‌काशं यदिदं लिङ्‌गमुत्थितम् ।
अरुणाचलमित्येव तदिदं ख्यातिमेष्यति ॥ २१ ॥
अत्र तीर्थं च बहुधा भविष्यति महत्तरम् ।
मुक्तिरप्यत्र जन्तूनां वासेन मरणेन च ॥ २२ ॥
रथोत्सवादिकल्याणं जनावासं तु सर्वतः ।
अत्र दत्तं हुतं जप्तं सर्वं कोटिगुणं भवेत् ॥ २३ ॥
मत्क्षेत्रादपि सर्वस्मात्क्षेत्रमेतन्महत्तरम् ।
अत्र संस्मृतिमात्रेण मुक्तिर्भवति देहिनाम् ॥ २४ ॥
तस्मान्महत्तरमिदं क्षेत्रमत्यन्तशोभनम् ।
सर्वकल्याणसम्पूर्णं सर्वमुक्तिकरं शुभम् ॥ २५ ॥
अर्चयित्वाऽत्र मामेव लिङ्‌गे लिङ्‌गिनमीश्वरम् ।
सालोक्यं चैव सामीप्यं सारूप्यं सार्ष्टिरेव च ॥ २६ ॥
सायुज्यमिति पञ्चैते क्रियादीनां फलं मतम् ।
सर्वेपि यूयं सकलं प्राप्स्यथाशु मनोरथम् ॥ २७ ॥
नन्दिकेश्वर उवाच -
इत्यनुगृह्य भगवान्विनीतौ विधिमाधवौ ।
यत्पूर्वं प्रहतं युद्धे तयोः सैन्यं परस्परम् ॥ २८ ॥
तदुत्थापयदत्यर्थं स्वशक्त्याऽमृतधारया ।
तयोर्मौढ्यं च वैरं च व्यपनेतुमुवाच तौ ॥ २९ ॥
सकलं निष्कलं चेति स्वरूपद्वयमस्ति मे ।
नान्यस्य कस्यचित्तस्मादन्यः सर्वोऽप्यनीश्वरः ॥ ३० ॥
पुरस्तात्स्तम्भरूपेण पश्चाद्‌रूपेण चार्भकौ ।
ब्रह्मत्वं निष्कलं प्रोक्तमीशत्वं सकलं तथा ॥ ३१ ॥
द्वयं ममैव संसिद्धं न मदन्यस्य कस्यचित् ।
तस्मादीशत्वमन्येषां युवयोरपि न क्वचित् ॥ ३२ ॥
तदज्ञानेन वां वृत्तमीशमानं महाद्‌भुतम् ।
तन्निराकर्तुमत्रैवमुत्थितोऽहं रणक्षितौ ॥ ३३ ॥
त्यजतं मानमात्मीयं मयीशं कुरुतं मतिम् ।
मत्प्रसादेन लोकेषु सर्वोऽप्यर्थः प्रकाशते ॥ ३४ ॥
गुरूक्तिर्व्यञ्जकं तत्र प्रमाणं वा पुनः पुनः ।
ब्रह्मतत्त्वमिदं गूढं भवत्प्रीत्या भणाम्यहम् ॥ ३५ ॥
अहमेव परं ब्रह्म मत्स्वरूपं कलाकलम् ।
ब्रह्मत्वादीश्वरश्चाहं कृत्यं मेनुग्रहादिकम् ॥ ३६ ॥
बृहत्त्वाद्‌बृंहणत्वाच्च ब्रह्माहं ब्रह्मकेशवौ ।
समत्वाद्व्यापकत्वाच्च तथैवात्माहमर्भकौ ॥ ३७ ॥
अनात्मानः परे सर्वे जीवा एव न संशयः ।
अनुग्रहाद्यं सर्गान्तं जगत्कृत्यं च पञ्चकम् ॥ ३८ ॥
ईशत्वादेव मे नित्यं न मदन्यस्य कस्यचित् ।
आदौ ब्रह्मत्त्वबुद्ध्यर्थं निष्कलं लिङ्‌गमुत्थितम् ॥ ३९ ॥
तस्मादज्ञातमीशत्वं व्यक्तं द्योतयितुं हि वाम् ।
सकलोहमतो जातः साक्षादीशस्तु तत्क्षणात् ॥ ४० ॥
सकलत्वमतो ज्ञेयमीशत्वं मयि सत्वरम् ।
यदिदं निष्कलं स्तम्भं मम ब्रह्मत्वबोधकम् ॥ ४१ ॥
लिङ्‌गलक्षणयुक्तत्वान्मम लिङ्‌गं भवेदिदम् ।
तदिदं नित्यमभ्यर्च्यं युवाभ्यामत्र पुत्रकौ ॥ ४२ ॥
मदात्मकमिदं नित्यं मम सान्निध्यकारणम् ।
महत्पूज्यमिदं नित्यमभेदाल्लिङ्‌गलिङ्‌गिनोः ॥ ४३ ॥
यत्रप्रतिष्ठितं येन मदीयं लिङ्‌गमीदृशम् ।
तत्र प्रतिष्ठितः सोऽहमप्रतिष्ठोपि वत्सकौ ॥ ४४ ॥
मत्साम्यमेकलिङ्‌गस्य स्थापने फलमीरितम् ।
द्वितीये स्थापिते लिङ्‌गे मदैक्यं फलमेव हि ॥ ४५ ॥
लिङ्‌गं प्राधान्यतः स्थाप्यं तथा वेरं तु गौणकम् ।
लिङ्‌गान्भावेन तत्क्षेत्रं सवेरमपि सर्वतः ॥ ४६ ॥
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां
शिवस्य महेश्वराभिधानवर्णनं नाम नवमोऽध्यायः



श्रीगौरीशंकरार्पणमस्तु


GO TOP